समाचारं

चीनस्य अचलसंपत्तिसमाचारः : सम्पत्तिबाजारस्य अपेक्षां पुनः स्थापयितुं विश्वासं च पुनः स्थापयितुं राजकोषनीतेः तत्कालः आवश्यकता वर्तते।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अपस्फीतिवातावरणे वित्तनीतिः अधिकं प्रभावी नीतिसाधनं भवति । cfp/फोटो प्रदत्तम्

चीन उद्यम पूंजी गठबन्धनस्य मुख्य अर्थशास्त्री

बाई वेन्शी

२४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन रिजर्व-आवश्यकतानां व्याजदराणां च न्यूनीकरणं, पूर्व-भुगतान-अनुपातस्य न्यूनीकरणं, विद्यमान-बंधक-ऋणानां व्याज-दराणां न्यूनीकरणं, द्वितीय-गृहेषु व्याज-दराणां न्यूनीकरणं च समाविष्टानि नीतीनां श्रृङ्खला आरब्धा, यस्य उद्देश्यं वित्तीयसाधनेन विपण्यमाङ्गं उत्तेजितुं च आसीत् सम्पत्तिविपण्यस्य पुनर्प्राप्तिम् प्रवर्धयन्। परन्तु माङ्गपक्षीय-उत्तोलनं प्रवर्धयितुं एतेषां वित्तीयनीतीनां प्रभावशीलता विपण्य-अपेक्षाणां पुनर्स्थापनस्य उद्योगस्य विश्वासस्य पुनर्स्थापनस्य च उपरि निर्भरं भवति, यस्य राजकोषनीतिः नीति-कार्यन्वयनस्य कुञ्जी अस्ति
अपस्फीतिस्थितौ संचरणतन्त्रस्य विफलतायाः परिणामः भवति यत् मौद्रिकनीतेः सीमितप्रभावशीलता भवति, येन प्रायः नीतिलक्ष्याणां प्राप्तिः कठिना भवति मम देशे उच्चस्तरीयविपणनक्षेत्रेषु स्पष्टाः अपस्फीतिसमस्याः उद्भूताः अस्मिन् समये विपण्यप्रत्याशानां पुनर्स्थापनार्थं अधिकप्रत्यक्षवित्तनीतिषु द्रुतगतिना प्रवर्तनं उद्योगविश्वासस्य पुनः प्राप्तिः च अस्य वास्तविकस्य दौरस्य कुञ्जी अस्ति एस्टेट् रेस्क्यू तथा च अचल सम्पत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणं महत्त्वपूर्णं तात्कालिकं च।
1. अस्य वित्तीयनीतीनां दौरस्य सम्पत्तिविपण्ये प्रभावः
1. आरआरआर न्यूनीकर्तुं, व्याजदरं न्यूनीकर्तुं, पूर्वभुक्तिं न्यूनीकर्तुं च नीतिः। २४ सितम्बर् दिनाङ्के नीति "उपहारपैकेज्" इत्यस्मिन् आरआरआर-कटाहः, व्याज-दर-कटाहः, पूर्व-भुगतान-कटाहः च प्रमुखाः वित्तीयनीति-उपकरणाः सन्ति आरआरआर-कटौतीयाः दृष्ट्या एषा आरआरआर-कटौती दीर्घकालीननिधिं प्रायः १.२ खरब-युआन्-रूप्यकाणि मुक्तं करिष्यति, यत् सैद्धान्तिकरूपेण उद्योगाय, विपण्याय च बङ्कानां ऋण-क्षमतां वर्धयितुं शक्नोति, येन अचल-सम्पत्-बाजारस्य तरलता वर्धते व्याजदरे कटौतीयाः दृष्ट्या ५० आधारबिन्दुभिः व्याजदरे कटौतीयाः अनन्तरं पञ्चवर्षेभ्यः अधिककालस्य ऋणानां, मुख्यतया आवासऋणानां, मार्केट् उद्धृतव्याजदरेण (lpr) तदनुसारं न्यूनता भविष्यति, यत् वाणिज्यिकबैङ्कानां मार्गदर्शनं करिष्यति नवीन आवासऋणानां, विद्यमानानाम् आवासऋणानां, भविष्यनिधिऋणानां च व्याजदराणि न्यूनीकरोति, येन गृहक्रेतृणां प्रतिभुक्तिदबावः न्यूनीकरोति। पूर्व-भुगतान-कमीकरणस्य दृष्ट्या नूतन-सेकेण्ड-हैण्ड्-गृहेषु पूर्व-भुगतान-अनुपातानाम् एकीकृतेन युगपत् च न्यूनीकरणेन गृहक्रेतारः स्वस्य धनेन न्यूनतया विपण्यां प्रवेशं कर्तुं समर्थाः अभवन्, येन गृहक्रयणस्य सुलभतायां सुधारः अभवत्
2. विद्यमान बंधकव्याजदराणां समायोजनम्। आँकडानुसारम् अस्य समायोजनस्य अनन्तरं विद्यमानस्य बंधकऋणानां औसतव्याजदरेण प्रायः ०.५ प्रतिशताङ्काः न्यूनाः अभवन् । अस्याः नीतेः उद्देश्यं बंधकऋणग्राहिणां वित्तीयदबावस्य निवारणं तेषां व्ययशक्तिं च वर्धयितुं भवति, येन परोक्षरूपेण अचलसम्पत्विपण्यं वर्धते परन्तु नीतिप्रभावाः अपि विपण्यप्रत्याशायाः प्रभावेण प्रभाविताः भवन्ति यदि विपण्यविश्वासः न्यूनः भवति तथा च अपेक्षिता आयः दुर्बलः भवति तर्हि उपभोक्तारः प्रतिभुक्तिदबावः न्यूनीकृत्य अपि उपभोगस्य अपेक्षया बचतं कर्तुं चयनं कर्तुं शक्नुवन्ति।
3. द्वितीयगृहस्य व्याजदरसमायोजनम्। अस्य नीतिसमायोजनस्य अनन्तरं द्वितीयगृहेषु ऋणव्याजदरः प्रथमगृहेभ्यः न्यूनः न भविष्यति इति अपेक्षा अस्ति, येन सुधारगृहक्रेतृणां ऋणव्ययः न्यूनीकरिष्यते। अस्याः नीतेः उद्देश्यं सुदृढमागधां उत्तेजितुं, अचलसम्पत्विपण्ये लेनदेनस्य मात्रां प्रवर्धयितुं च अस्ति । परन्तु यदि विपण्यस्य आवासमूल्यानां स्थिरतायाः वा वर्धनस्य वा प्रबलाः अपेक्षाः नास्ति, अथवा भविष्यस्य आर्थिकस्थितेः आयस्य च अपेक्षायाः विषये आशावादी नास्ति, तर्हि ऋणव्ययस्य न्यूनतायाः अपि सुधारस्य माङ्गल्यं महत्त्वपूर्णतया न वर्धयितुं शक्नोति
बाजारस्य अपेक्षाः उद्योगस्य विश्वासः च वित्तीयनीतीनां अस्य दौरस्य प्रभावशीलतां प्रभावितं कुर्वन्तः प्रमुखाः कारकाः सन्ति । यदि बाजारप्रतिभागिनः भविष्यस्य आर्थिकस्थितेः आवासमूल्यप्रवृत्तेः च विषये निराशावादीः सन्ति, यद्यपि वित्तीयनीतयः अधिका तरलतां, न्यूनऋणव्ययम्, न्यूनबाजारप्रवेशसीमाः (पूर्वभुगतानानुपातः) च प्रदास्यन्ति तथापि ते प्रभावीरूपेण विपण्यमागं उत्तेजितुं न शक्नुवन्ति अतः वित्तीयनीतीनां अस्य दौरस्य प्रभावः बहुधा विपण्यप्रत्याशानां पुनर्स्थापनस्य उद्योगविश्वासस्य च उपरि निर्भरं भवति ।
2. अचलसम्पत्विपण्ये वित्तनीतेः भूमिका
विपण्य अर्थव्यवस्थायां मौद्रिकनीतिः, वित्तनीतिः च अर्थव्यवस्थायाः नियमनार्थं सर्वकारेण प्रयुक्तौ प्रमुखौ साधनौ स्तः । मौद्रिकनीतिः धनप्रदायस्य व्याजदराणां च समायोजनं कृत्वा आर्थिकक्रियाकलापं प्रभावितं करोति, यदा तु वित्तनीतिः प्रत्यक्षतया सर्वकारीयव्ययस्य करस्य च माध्यमेन अर्थव्यवस्थां प्रभावितं करोति
अचलसम्पत्विपण्ये मौद्रिकनीतेः प्रभावः प्रायः विपण्यप्रत्याशायाः विश्वासस्य च प्रभावः भवति । मौद्रिकनीतेः तुलने वित्तनीतिः प्रत्यक्षतया सर्वकारीयव्ययद्वारा अर्थव्यवस्थां उत्तेजितुं शक्नोति । यथा, आधारभूतसंरचनानिर्माणद्वारा, आवासक्रयणसहायतां प्रदातुं, अथवा प्रत्यक्षतया विपण्यां प्रवेशं कृत्वा वा विपण्यप्रवेशार्थं राज्यस्वामित्वयुक्तानां उद्यमानाम् उपरि अवलम्ब्य वा सर्वकारः प्रत्यक्षतया स्थावरजङ्गमविपण्यं उत्तेजितुं शक्नोति
अपस्फीतिवातावरणे मौद्रिकनीतेः प्रभावशीलता प्रायः सीमितं भवति यतोहि विपण्यभागिनः ऋणं व्ययञ्च वर्धयितुं न अपितु नगदं धारयितुं प्रवृत्ताः भवन्ति धनस्य विपण्यमागधायाः लोचः न्यूनः भवति, व्याजदराणां न्यूनीकरणेन धनस्य आपूर्तिः प्रभावीरूपेण वर्धयितुं न शक्यते तथा च आर्थिकवृद्धिं उत्तेजितुं असफलाः भवेयुः अस्मिन् सन्दर्भे वित्तनीतिः अधिकं प्रभावी साधनं भवति । राजकोषीयनीतयः अचलसम्पत्विपण्यं बहुधा प्रभावितं कर्तुं शक्नुवन्ति, यथा गृहक्रयणसहायतां प्रदातुं, आवाससम्बद्धकरशुल्कं न्यूनीकर्तुं वा न्यूनीकर्तुं वा, सार्वजनिकगृहनिर्माणं वर्धयितुं च गृहक्रेतृणां व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च गृहक्रयणसहायतां प्रदातुं माङ्गं उत्तेजितुं शक्नोति, सः अचलसम्पत्क्रयणस्य, धारणस्य च व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च आवासनिवेशं उपभोगं च प्रोत्साहयितुं शक्नोति public housing construction or directly participate in the market by state-owned enterprises , अधिक आवास आपूर्ति प्रदातुं वा बाजारस्य आपूर्तिं तथा माङ्गसन्तुलनं तथा च बाजारस्य पुनर्प्राप्तिम् प्रवर्धयितुं आपूर्तिं समायोजयितुं।
3. सम्पत्तिविपण्यस्य रक्षणार्थं वित्तनीतेः केन्द्रबिन्दुः
1. असमाप्तभवनानां जोखिमं निवारयन्तु।
असमाप्तभवनानां समस्या न केवलं गृहक्रेतृणां अधिकारान् हितं च प्रभावितं करोति, अपितु विपण्यविश्वासस्य उपरि अपि महत् नकारात्मकं प्रभावं जनयति। राजकोषीयनीतिः असमाप्तसम्पत्त्याः समस्यायाः समाधानं निम्नलिखितरीत्या कर्तुं शक्नोति: प्रथमं, सरकारीपूञ्जी-इञ्जेक्शन्: असमाप्तसम्पत्त्याः परियोजनानां निर्माणं पूर्णं कर्तुं सहायतां करोति तथा च प्रत्यक्षतया पूंजी-प्रवेशं कृत्वा अथवा ऋण-प्रतिश्रुतिं प्रदातुं गृहक्रेतृणां अधिकारानां हितानाञ्च रक्षणं कर्तुं शक्नोति of policy banks: policy यौनबैङ्काः असमाप्तभवनपरियोजनानां पुनः आरम्भस्य समाप्तेः च समर्थनार्थं विशेषऋणानि प्रदातुं शक्नुवन्ति कम्पनीभ्यः उपभोक्तृभ्यः च भागं ग्रहीतुं प्रोत्साहयितुं चतुर्थं विक्रयपूर्वधनस्य प्रतिदानम् अस्ति : येषां परियोजनानां विक्रयणं अतीव कठिनं भवति तथा च अत्यधिकं गृहमूल्यं न्यूनीकृत्य नवीकरणार्थं मूल्यं नष्टं भवति, तेषां कृते सर्वकारः मूलविकासकं प्रत्यागन्तुं व्यवस्थितं करिष्यति विक्रयपूर्वं क्रयधनं परियोजनानिर्माणं च परित्यजन्ति। यस्मिन् सन्दर्भे विकासकः दिवालिया भवति अथवा वास्तवमेव विक्रयपूर्वं क्रयमूल्यं प्रत्यागन्तुं असमर्थः भवति तस्मिन् सन्दर्भे सर्वकारः गृहक्रेतृभ्यः समुचितं क्षतिपूर्तिं प्रदास्यति यत् एतत् न केवलं सर्वकारस्य सार्वजनिकदायित्वस्य प्रतिबिम्बं भवति, अपितु आवश्यकं भुक्तिः अपि भवति पूर्वसर्वकारस्य विक्रयपूर्वदेयतायां अपर्याप्तं पर्यवेक्षणम्।
आँकडानुसारं असमाप्तभवनपरियोजनानां औसतसमाप्तिदरः केवलं ६०% एव भवति, परन्तु सर्वकारीयहस्तक्षेपानन्तरं समाप्तिदरं ८०% अधिकं यावत् वर्धयितुं शक्यते एतत् आँकडा दर्शयति यत् सर्वकारीयहस्तक्षेपः असमाप्तभवनपरियोजनानां समाप्तिदरं प्रभावीरूपेण सुधारयितुं शक्नोति, तस्मात् विपण्यविश्वासं पुनः स्थापयितुं शक्नोति।
2. विपण्यप्रत्याशानां पुनरुत्थानं प्रवर्धयन्तु।
विपण्यसंशोधनस्य अनुसारं ५०% अधिकाः सम्भाव्यगृहक्रेतारः अवदन् यत् विपण्यप्रत्याशायाः अनिश्चितता एव तेषां प्रतीक्षायाः मुख्यकारणम् अस्ति अतः वित्तनीतेः माध्यमेन विपण्यप्रत्याशानां मरम्मतं प्रभावीरूपेण विपण्यमागधां उत्तेजितुं शक्नोति।
राजकोषीयनीतिः निम्नलिखितरीत्या बाजारस्य अपेक्षाणां मरम्मतं प्रवर्धयितुं शक्नोति: प्रथमं, सार्वजनिकनिवेशं वर्धयितुं: अचलसम्पत्बाजारस्य आकर्षणं वर्धयितुं सर्वकारः आधारभूतसंरचनानिर्माणे निवेशं वर्धयितुं शक्नोति, तस्मात् बाजारस्य अपेक्षासु सुधारः भवति: द्वितीयं, गृहक्रयणसहायतायां न्यूनीकरणम् गृहक्रयणसहायताव्ययस्य माध्यमेन गृहक्रेतृणां संख्या, बाजारमागधान् उत्तेजितुं, तथा च विपण्यप्रत्याशान् वर्धयितुं तृतीयं सूचनाप्रकटीकरणं पारदर्शितां च: सर्वकारः खुले पारदर्शकसूचनाविमोचनद्वारा बाजारस्य अनिश्चिततां न्यूनीकर्तुं शक्नोति तथा च बाजारस्य अपेक्षां स्थिरं कर्तुं शक्नोति।
3. उद्योगस्य विश्वासः पुनः स्थाप्यते।
आँकडानुसारं उद्योगविश्वाससूचकाङ्कः अचलसंपत्तिबाजारस्य लेनदेनमात्रायाः सह सकारात्मकरूपेण सहसंबद्धः अस्ति उद्योगविश्वाससूचकाङ्के प्रत्येकं १ प्रतिशतबिन्दुवृद्ध्यर्थं अचलसंपत्तिबाजारस्य लेनदेनमात्रा औसतेन २% वर्धते एतत् आँकडा दर्शयति यत् वित्तनीतेः माध्यमेन उद्योगस्य विश्वासस्य पुनर्स्थापनेन अचलसम्पत्विपण्ये लेनदेनक्रियाकलापं प्रभावीरूपेण प्रवर्धयितुं शक्यते।
राजकोषीयनीतिः निम्नलिखितरीत्या उद्योगस्य विश्वासं पुनः स्थापयितुं शक्नोति: प्रथमं, अचलसम्पत्कम्पनीनां वित्तपोषणस्य समर्थनं कर्तुं: वित्तपोषणसमर्थनं प्रदातुं, अचलसम्पत्कम्पनीनां वित्तपोषणव्ययस्य न्यूनीकरणेन, अचलसम्पत्कम्पनीनां निवेशविश्वासं च वर्धयितुं द्वितीयं, भूमिप्रदायस्य अनुकूलनं करणीयम् : भूमि-आपूर्तिस्य संरचनां लयं च अनुकूलितं कृत्वा, अधिक-उच्चगुणवत्तायुक्तानि भूमि-संसाधनं प्रदातुं, विपण्यां प्रवेशस्य कुल-मात्रायाः नियन्त्रणं कृत्वा, तथा च अचल-संपत्ति-कम्पनीनां विकास-विश्वासं वर्धयित्वा: तृतीय-उद्योग-समर्थन-नीतयः: सर्वकारः नीतयः प्रवर्तयितुं शक्नोति यथा कर-मुक्तिः शुल्क-कमीकरणं च, तथा च अचल-सम्पत्-उद्योगस्य प्रतिस्पर्धां वर्धयितुं तकनीकी-समर्थनं प्रदातुं चतुर्थं, विपण्यां आपूर्ति-माङ्गयोः विसंगतिं पूरयितुं विपण्यां प्रवेशः: प्रत्यक्षतया वा राज्यस्वामित्वस्य साहाय्येन वा उद्यमाः केन्द्रीय उद्यमाः च, केचन विद्यमानाः वाणिज्यिकगृहाणि क्रीय किफायती आवासरूपेण परिवर्तयन्तः, विपण्यां आपूर्तिमागधयोः सन्तुलनं प्रवर्धयितुं आवासनिर्माणस्य परिमाणं नवप्रारब्धपरियोजनानां संख्यां च नियन्त्रयन्ति
4. वित्तनीतेः हस्तक्षेपसीमाः
यद्यपि वित्तनीतिहस्तक्षेपः आवश्यकः अस्ति तथापि अत्यधिकहस्तक्षेपेण विपण्यविफलता, संसाधनविनियोगदक्षतायाः न्यूनता च भवितुम् अर्हति । अत्यधिकहस्तक्षेपं परिहरितुं सर्वकारः निम्नलिखितरणनीतयः स्वीकुर्वितुं शक्नोति प्रथमं, विपण्य-अनुकूलनीतीः : नीतयः परिकल्पयन्ते सति विपण्यस्य प्रतिक्रियायाः स्वीकारस्य च विचारः करणीयः यत् नीतयः विपणेन स्वीकृत्य प्रभावीरूपेण कार्यान्वितुं शक्यन्ते इति सुनिश्चितं भवति। द्वितीयं क्रमिकं कार्यान्वयनम् : नीतीनां कार्यान्वयनम् क्रमिकं भवेत्, एकवारं अतिहस्तक्षेपं परिहरितुं विपण्यप्रतिक्रियायाः आधारेण नीतितीव्रता क्रमेण समायोजितव्या। तृतीयः पारदर्शिता संचारः च अस्ति : नीतिपारदर्शिता सुनिश्चित्य विपण्यस्य अनिश्चिततां न्यूनीकर्तुं च सर्वकारेण विपण्यभागिभिः सह संचारः करणीयः। चतुर्थं, पर्यवेक्षणं मूल्याङ्कनं च : अत्यधिकहस्तक्षेपं परिहरितुं नीतीनां प्रभावानां पर्यवेक्षणं मूल्याङ्कनं च कर्तुं नीतीनां च समये समायोजनं कर्तुं सर्वकारेण आवश्यकता वर्तते। नीतिप्रभावानाम् निरन्तरमूल्यांकनद्वारा सर्वकारः समये नीतयः समायोजयितुं शक्नोति, अत्यधिकहस्तक्षेपं च परिहरितुं शक्नोति । पञ्चमम्, विपण्यप्रतिक्रियानिरीक्षणम् : विपण्यप्रतिक्रियानिरीक्षणं कृत्वा सर्वकारः नीतीनां प्रभावस्य आकलनं कर्तुं शक्नोति।
5. अन्तर्राष्ट्रीय-अनुभवात् शिक्षणम्
२००८ तमे वर्षे वित्तीयसंकटस्य समये अमेरिकीसङ्घीयसर्वकारेण वित्तीयविपण्यं, अचलसम्पत्विपण्यं च स्थिरीकर्तुं वित्तनीतीनां श्रृङ्खलां स्वीकृतवती । प्रथमं प्रत्यक्षपूञ्जी-इञ्जेक्शनम् अस्ति : अमेरिकी-सर्वकारेण (संघीय-कोषः) सिटीग्रुप्-इत्यादीनां महत्त्वपूर्ण-वित्तीय-संस्थानां उद्यमानाञ्च तथा च त्रयाणां प्रमुखानां वाहन-कम्पनीनां कृते ट्रबल-एसेट्-राहत-कार्यक्रमस्य (tarp) माध्यमेन प्रत्यक्ष-पूञ्जी-इञ्जेक्शन्-प्रदानं कृतवान् यत् तेषां विफलतायाः बृहत्तरं प्रवर्तयितुं न शक्यते -परिमाणे आर्थिकसंकटः । द्वितीयं सम्पत्तिक्रयणम् अस्ति : फेडरल् रिजर्व-प्रणाल्या बंधक-समर्थित-प्रतिभूति-आदि-वित्तीय-सम्पत्त्याः बृहत्-मात्रायां क्रयणं कृत्वा तरलतां प्रदातुं वित्तीय-बाजारान् स्थिरीकर्तुं च परिमाणात्मक-शिथिलीकरणनीतिः कार्यान्विता तृतीयः नीतिनवाचारः अस्ति : अमेरिकी-सर्वकारेण आवास-अफोर्डेबिलिटी-समायोजन-कार्यक्रमः (hamp) इत्यादीनां नवीननीतीनां आरम्भः कृतः, यस्य उद्देश्यं ऋण-निर्वाह-दरं न्यूनीकर्तुं, व्यथित-गृहस्वामिनः ऋणस्य पुनर्गठने सहायतां कर्तुं, फ़ोरक्लोजर-निवृत्तिं च न्यूनीकर्तुं च अस्ति आँकडानुसारं tarp परियोजनायाः अन्ततः प्रायः १०% लाभः प्राप्तः, यत् प्रत्यक्षं सर्वकारीयहस्तक्षेपः किञ्चित्पर्यन्तं प्रभावी इति सूचयति तस्मिन् एव काले वित्तीयविपणानाम् स्थिरीकरणे आर्थिकपुनरुत्थानस्य परिस्थितयः प्रदातुं च परिमाणात्मकशिथिलीकरणनीतेः महत्त्वपूर्णां भूमिकां निर्वहति
अमेरिकादेशेन स्वीकृतायाः वित्तनीतेः मम देशस्य नीतिकार्यन्वयने केचन प्रभावाः सन्ति । प्रथमं समये हस्तक्षेपः : चीनस्य वित्तनीतिः शीघ्रमेव प्रवर्तनीया यदा विपण्यविश्वासः क्षतिग्रस्तः भवति यत् जोखिमानां अधिकं प्रसारं निवारयितुं शक्यते। द्वितीयः बहुपक्षीयः दृष्टिकोणः अस्ति : अमेरिकी-सर्वकारेण वित्तनीति-उपकरणं विविधं स्वीकृतम् अस्ति यदा चीन-देशेन नीति-सहकार्यं प्राप्तुं बहुविध-उपकरणानाम् उपयोगे अपि व्यापकरूपेण विचारः करणीयः तृतीयः जोखिमनियन्त्रणम् अस्ति : यदा अमेरिकीसर्वकारः कम्पनीनां उद्धारं करोति तदा सः जोखिमनियन्त्रणे अपि ध्यानं ददाति, यथा जोखिमानां पृथक्करणार्थं विशेषप्रयोजनवाहनानि (spvs) स्थापनम् यदा चीनदेशः वित्तनीतिं कार्यान्वयति तदा नीतेः स्थायित्वं सुनिश्चित्य आवश्यकं जोखिमनियन्त्रणमपि विचारणीयम् ।
6. राजकोषीयनीतिबेलआउटस्य निधिपरिमाणं उत्थापनं च
राजकोषनीतिराहतार्थं आवश्यकस्य धनस्य परिमाणस्य आकलने बहुविधकारकाणां विचारः करणीयः, यत्र अचलसम्पत्विपण्यस्य वर्तमानस्थितिः, अपेक्षितराहतप्रभावाः, सर्वकारस्य राजकोषीयक्षमता च सन्ति
नवीनतमविपण्यप्रतिवेदनानुसारं अचलसम्पत्बाजारस्य वर्तमानं कुलविपण्यमूल्यं प्रायः ३०० खरब युआन् अस्ति, यस्मिन् प्रायः ५% सम्पत्तिः अविक्रयणीयाः सन्ति, उद्धारस्य आवश्यकतां जनयन्तः धनस्य परिमाणं च प्रारम्भे १% तः २% यावत् अनुमानितम् अस्ति कुलविपण्यमूल्यस्य ।
उद्धारनीतेः उद्देश्यं विपण्यविश्वासं पुनः स्थापयितुं लेनदेनक्रियाकलापं प्रवर्धयितुं च अपेक्षितं यत् निवेशितानां राजकोषीयनिधिषु प्रत्येकं १ युआन् विपण्यमागधां ३ तः ५ युआन् यावत् चालयितुं शक्नोति। सर्वकारस्य राजकोषीयराजस्वव्ययस्य स्थितिं ऋणस्तरं च गृहीत्वा सर्वकारस्य सामर्थ्यस्य उद्धारनिधिपरिमाणं सीमितम् अस्ति वित्तमन्त्रालयस्य अनुसारं सर्वकारस्य वित्तघातस्य दरः सकलराष्ट्रीयउत्पादस्य ३% अधिकः न भवेत् । उपर्युक्तकारकाणां आधारेण प्रारम्भे अनुमानं भवति यत् विपण्यस्य उद्धाराय वित्तनीतेः कृते आवश्यकस्य धनस्य परिमाणं प्रायः ३ खरबतः ६ खरबपर्यन्तं युआन् यावत् भवति
विपण्यस्य उद्धाराय वित्तनीतेः कृते आवश्यकं धनं संग्रहयितुं सर्वकारः निम्नलिखितपद्धतीः स्वीकुर्वितुं शक्नोति ।
एकं सर्वकारीयबन्धकनिर्गमनम् : सर्वकारः सर्वकारीयबन्धनपत्राणि निर्गत्य धनसङ्ग्रहं कर्तुं शक्नोति, यत् धनसङ्ग्रहस्य सर्वाधिकं प्रचलितं पद्धतिः अस्ति । ऐतिहासिकतथ्यानुसारं वार्षिकव्याजदरेण सह सर्वकारीयबन्धकानां निर्गमनव्ययः प्रायः ३% भवति, तथा च निरन्तरं न्यूनतां गच्छति, उच्चविपण्यस्वीकृतिः च
द्वितीयं विशिष्टकरं वर्धयितुं : सर्वकारः अस्थायीरूपेण अचलसम्पत्सम्बद्धकरं, यथा सम्पत्तिकरः, भूमूल्यवर्धनकरः, भूमिहस्तांतरणशुल्कस्य केन्द्रीयभागः इत्यादयः, वर्धयितुं धनसङ्ग्रहस्य मार्गरूपेण विचारयितुं शक्नोति। अनुमानं भवति यत् यदि सम्पत्तिकरः १% वर्धितः भवति तर्हि प्रतिवर्षं राजकोषीयराजस्वं प्रायः २०० अरब युआन् वर्धयितुं शक्यते ।
तृतीयः राज्यस्वामित्वयुक्तानां सम्पत्तिनां निष्कासनम् : राज्यस्वामित्वयुक्तानां उद्यमानाम् इक्विटी, निष्क्रियभूमिः इत्यादीनां केषाञ्चन राज्यस्वामित्वयुक्तानां सम्पत्तिनां निपटनं कृत्वा सर्वकारः धनसङ्ग्रहं कर्तुं शक्नोति। अनुमानानुसारं यदि राज्यस्वामित्वस्य ५% सम्पत्तिः निष्कासिता भवति तर्हि एकस्मिन् समये प्रायः १ खरब युआन् धनं संग्रहीतुं शक्यते ।
चतुर्थम्, अन्तर्राष्ट्रीयवित्तपोषणम् : यदा आवश्यकं भवति तदा अन्तर्राष्ट्रीयवित्तीयविपण्यद्वारा अपि सर्वकारः धनसङ्ग्रहं कर्तुं शक्नोति, यथा विदेशीयमुद्राबन्धननिर्गमनम् परन्तु अस्मिन् दृष्टिकोणे विनिमयदरजोखिमानां अन्तर्राष्ट्रीयऋणमूल्याङ्कनस्य च विचारः आवश्यकः अस्ति ।
ज्ञातव्यं यत् धनसङ्ग्रहस्य प्रकारेण अर्थव्यवस्थायां स्थायित्वे च प्रभावं गृह्णीयात्, तथा च सर्वकारे दीर्घकालीनवित्तीयभारं वर्धयितुं परिहारः करणीयः।
7. विपण्यस्य उद्धाराय वित्तनीतेः कार्यान्वयनरणनीतयः
1. वित्तीयसाधनानाम् चयनम्. उद्धारप्रभावं प्राप्तुं वित्तनीतेः समुचितसाधनानाम् चयनस्य आवश्यकता वर्तते । प्रथमं प्रत्यक्षवित्तीयसहायता अस्ति : गृहक्रेतृणां वित्तीयभारं न्यूनीकर्तुं विपण्यमागधां च उत्तेजितुं सर्वकारः गृहक्रयणसहायतां दातुं शक्नोति। आँकडानुसारं प्रत्येकं rmb 10,000 गृहक्रयणसहायता प्रदत्तं गृहक्रयणस्य इच्छां प्रायः 3% वर्धयितुं शक्नोति।
द्वितीयं करप्रोत्साहनम् अस्ति : अचलसम्पत्व्यवहारकरस्य न्यूनीकरणं वा छूटं वा, लेनदेनव्ययस्य न्यूनीकरणं, विपण्यव्यवहारक्रियाकलापं च वर्धयितुं अनुमानं भवति यत् लेनदेनकरस्य प्रत्येकं १ प्रतिशताङ्कस्य न्यूनीकरणाय लेनदेनस्य मात्रायां प्रायः २% वृद्धिः भवितुम् अर्हति ।
तृतीयः सार्वजनिकावासनिर्माणम् अस्ति : सार्वजनिकावासस्य आपूर्तिं वर्धयित्वा न्यूनावस्थायाः समूहानां आवासस्य आवश्यकतानां पूर्तये। सर्वेक्षणानाम् अनुसारं सार्वजनिकगृहस्य प्रत्येकं अतिरिक्तं १०,००० यूनिट् आवासमाङ्गस्य प्रायः ३% समाधानं कर्तुं शक्नोति । विद्यमानव्यापारिकआवासस्य अधिग्रहणं कृत्वा तस्य किफायती आवासरूपेण परिवर्तनस्य प्रभावः भवति यत् बाजारस्य आपूर्तिः माङ्गं च विक्षेपणं च सन्तुलितं भवति, विपण्यं सक्रियं भवति तथा च उद्योगस्य तरलतायां सुधारः भवति। अस्याः नीतेः कार्यान्वयनार्थं नीतिबैङ्कऋणानां वाणिज्यिकऋणानां च उपयोगेन सह आवश्यकवित्तनिधिनां इन्जेक्शनेन न केवलं उपर्युक्तनीतिलक्ष्याणि प्राप्तानि, अपितु वित्तीयक्षेत्रे तरलतायाः निष्क्रियतायाः आंशिकरूपेण समाधानं अपि भविष्यति
चतुर्थः भू-आपूर्ति-नीतिः अस्ति : भूमि-हस्तांतरणस्य गतिं प्रभावीरूपेण नियन्त्रयितुं, निष्क्रिय-अनवीकरणीय-परियोजना-भूमिं पुनः प्राप्तुं, भूमि-आपूर्ति-संरचनायाः अनुकूलनं कृत्वा, विपण्य-आपूर्ति-सन्तुलनं कर्तुं ऐतिहासिकतथ्यानुसारं आवासीयभूमिप्रदायस्य प्रत्येकं १% वृद्धेः कृते नूतनगृहाणां आपूर्तिः प्रायः १.५% वर्धयितुं शक्नोति ।
2. कार्यान्वयनपदार्थाः पर्यवेक्षणं च। वित्तनीतेः कार्यान्वयनार्थं स्पष्टपदार्थानाम्, प्रभावीपरिवेक्षणस्य च आवश्यकता वर्तते । नीतिनिर्माणस्य दृष्ट्या विपण्यस्थितेः वित्तीयक्षमतायाः च आधारेण समुचितनीतिसाधनानाम् कार्यान्वयनविवरणानां च परिकल्पना भवति । नीतिप्रवर्धनस्य दृष्ट्या नीतिसामग्रीणां व्यापकरूपेण प्रचारः मीडिया-सार्वजनिकचैनेल्-माध्यमेन भवति येन सुनिश्चितं भवति यत् मार्केट्-प्रतिभागिनः नीति-अभिप्रायं परिचालन-विधिं च अवगच्छन्ति नीतिकार्यन्वयनस्य दृष्ट्या नीतिप्रभावः क्रमेण प्रकाश्यते इति सुनिश्चित्य स्थापितानां पदानां समयसूचनानुसारं च नीतिः क्रमेण कार्यान्विता भवेत् प्रभावनिरीक्षणस्य दृष्ट्या अस्माभिः नीतिप्रभावनिरीक्षणतन्त्रं स्थापयितव्यं, नीतेः कार्यान्वयनप्रभावस्य नियमितरूपेण मूल्याङ्कनं करणीयम्, नीतिदिशा तीव्रता च समये समायोजितव्या। जोखिममूल्यांकनस्य प्रबन्धनस्य च दृष्ट्या नीतिकार्यन्वयने अत्यधिकवित्तीयभारः, विपण्यस्य अतितापः, संसाधनस्य दुरुपयोगः, नैतिकखतरः इत्यादीनां जोखिमानां मूल्याङ्कनं करणीयम्, तदनुरूपं जोखिमनियन्त्रणपरिपाटनं च निर्मातव्यम् नीतिकार्यन्वयनकाले विविधजोखिमानां प्रभावीरूपेण निवारणं कर्तुं शक्यते इति सुनिश्चित्य जोखिमचेतावनी, जोखिमप्रतिक्रिया, जोखिमनिवारणं च समाविष्टं जोखिमप्रबन्धनतन्त्रं स्थापयन्तु।
उपर्युक्तरणनीतयः कार्यान्वयनद्वारा वित्तनीतिः जोखिमानां नियन्त्रणस्य आधारेण विपण्यप्रत्याशानां सुधारं उद्योगविश्वासस्य पुनर्स्थापनं च प्रवर्धयितुं शक्नोति, येन प्रभावी उद्धारं प्राप्तुं शक्यते, अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं प्रवर्धयितुं शक्यते, तथा च अचलसम्पत्विपण्यस्य स्थिरतां विकासं च प्राप्तुं।

(अयं लेखः china real estate news इत्यस्य पृष्ठे १० दिनाङ्के ३० सितम्बर् दिनाङ्के su zhiyong, मुख्यसम्पादकेन प्रकाशितः)


कर्तव्यपर सम्पादक : मा लिन्
प्रक्रिया सम्पादक: लियू या
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति