2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकमासात् किञ्चित् अधिके अनन्तरं एनआइओ स्वस्य दशमं जन्मदिनम् आचरति। २०१४ तमस्य वर्षस्य नवम्बर्-मासस्य २५ दिनाङ्के स्थापितं एनआइओ-संस्था विगतदशवर्षेषु बहुदूरं गतवती यद्यपि तुल्यकालिकरूपेण समृद्धं दृश्यते तथापि तत् सुलभं नास्ति ।
अपेक्षाकृतं उच्चस्तरीयब्राण्डस्थापनस्य कारणतः, अपेक्षाकृतं प्रारम्भिकस्थापनस्य च कारणात् एनआईओ बहुभिः घरेलुनवीनऊर्जावाहनविपण्ये नूतनकारनिर्माणबलानाम् प्रतिनिधिरूपेण गण्यते वयं प्रायः "wei xiaoli" इति वदामः, nio च क्रमाङ्कने प्रथमस्थानं प्राप्नोति ।
यद्यपि उपरि उल्लिखितानां त्रयाणां कारकम्पनीनां वर्तमानसमग्रप्रदर्शनात् न्याय्यं चेत् एनआईओ इत्यस्य विपण्यविक्रयः ली ऑटो इत्यस्य अपेक्षया दूरं न्यूनः अस्ति तथा च त्रयाणां कारकम्पनीनां मध्ये सर्वाधिकं हानियुक्ता कारकम्पनी अपि अस्ति तथापि एतत् न प्रतीयते विश्वे एनआईओ इत्यस्य स्थितिं प्रभावितं कर्तुं ".
एनआईओ इत्यस्य विषये वदन् एकस्य व्यक्तिस्य उल्लेखः अवश्यं करणीयः, अयं च व्यक्तिः एनआईओ इत्यस्य संस्थापकः ली बिन् अस्ति ।
यतः "पेट्रोलस्य गन्धस्य गन्धस्य अतिरिक्तं ईंधनकारस्य क्रयणे अन्यत् किं हितकरम्?" परन्तु मया वक्तव्यं यत् ली बिन् इत्यस्य क्षमता खलु असाधारणी अस्ति।
ली बिन्, यः वाहनजालस्थलरूपेण आरब्धवान्, सः एनआईओ इत्यस्य स्थापनात् पूर्वं वाहन-उद्योगे सख्तीपूर्वकं वास्तविकः अभ्यासकः नासीत् , अद्य वयं यत्र स्मः तत्र आगताः।
यत् प्रशंसनीयं तत् अस्ति यत् विस्तारित-परिधि-संकरक्षेत्रे ली ऑटो इत्यस्य सफलतां दृष्ट्वा लीपमोटर, नेझा अपि च एक्सपेङ्ग्, झीजी इत्यादयः नूतनाः कार-निर्मातारः विस्तारित-परिधि-संकर-वाहन-विपण्यं प्रति गन्तुं आरब्धवन्तः, यस्मिन् एनआईओ अद्यापि लप्यते | विशुद्धविद्युत्मार्गः पृथिव्याः अधः रूपेण। अनेकैः कारकम्पनीभिः विक्रयः अतिक्रान्तः अपि मूल अभिप्रायः न परिवर्तितः ।
ज्ञातव्यं यत् एनआईओ घरेलुशुद्धविद्युत्वाहनविपण्ये प्रथमस्थानं प्राप्नोति यत्र ३,००,००० युआनाधिकविक्रयणं भवति ।
एनआईओ विस्तारित-परिधि-संकर-प्रतिरूपं विकसयिष्यति वा इति विषये एनआइओ-संस्थायाः अध्यक्षः ली बिन् अपि स्वमतं प्रकटितवान् अस्ति । सामान्यविचारः अस्ति यत् एनआईओ विस्तारित-परिधि-संकरं प्रारम्भं कर्तव्यं वा इति चर्चां कर्तुं पूर्वं टेस्ला विस्तारित-परिधि-संकरं प्रारम्भं न करोति तावत् प्रतीक्षितव्यम् ।
ली बिन् इत्यस्य एतादृशः विश्वासः यस्य कारणं मुख्यतया अस्ति यत् एनआईओ इत्यनेन पूर्वमेव बैटरी-अदला-बदली-क्षेत्रं पूर्वमेव विन्यस्तम् अस्ति । गतवर्षात् एनआईओ इत्यस्य बैटरी-अदला-बदली-व्यापारेण faw, gac, geely, changan, chery इत्यादिभिः मुख्यधारा-घरेलुकार-कम्पनीभिः सह सहकार्य-सम्झौताः कृताः, येन एनआईओ-इत्यस्य बहुधा उष्णविषयः अभवत्
२९ सेप्टेम्बर् दिनाङ्के एनआइओ इत्यनेन अन्यत् ३.३ अर्बं वित्तपोषणं प्राप्तम् । एनआईओ अध्यक्षः ली बिन् अपि वीचैट् मोमेण्ट्स् इत्यत्र पोस्ट् कृतवान् यत् एनआईओ लघु अंकुरात् लघुवृक्षे वर्धितः यः किञ्चित् वायुः वर्षा च सहितुं शक्नोति।
कतिपयदिनानन्तरं अक्टोबर्-मासस्य ४ दिनाङ्के एनआईओ-संस्थायाः घोषणा अभवत् यत् वैश्वीकरणप्रक्रियायाः त्वरिततायै मध्यपूर्वे उत्तराफ्रिकादेशे च आधिकारिकतया व्यापारं प्रारभ्यते इति ।
सेप्टेम्बरमासस्य नवीनतमविक्रयस्य आँकडानां आधारेण एनआईओ इत्यस्य विक्रयः वस्तुतः नेत्रयोः आकर्षकः नास्ति । आदर्शस्य वेन्जी इत्यस्य च तुलने एतत् न वक्तव्यं यत् xpeng motors इत्यस्य विक्रयमात्रा इव अपि अधिकं नास्ति ।
एनआईओ इत्यस्य स्थापनायाः अनन्तरं तस्य कुलहानिः ९६ अरब युआन् यावत् अभवत् इति अपि आँकडानि दर्शयन्ति । यस्य एनआईओ इत्यस्य विक्रयः नास्ति, उच्चहानिः च अस्ति, तस्य सर्वदा उज्ज्वलः क्षणः किमर्थं भवेत् ?
चे कुआइ पिंग इत्यस्य मते मुख्यकारणं एनआइओ इत्यस्य पतवारः ली बिन् अस्ति, यः "यात्रायाः गॉडफादर" इति नाम्ना प्रसिद्धः अस्ति । ली बिन् विना एनआईओ सम्भवतः अद्य जीवितुं न शक्नोति स्म।