समाचारं

प्रतिवेदनम् : तृतीयत्रिमासे पूंजीबाजारः प्रबलतया पुनः उत्थितः, यत्र नव सम्पत्तिसमूहानां मूल्यं १० अरब हॉगकॉग डॉलरात् अधिकं जातम् ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् ६ दिनाङ्के सीआरआईसी प्रॉपर्टी मैनेजमेण्ट् इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् २०२४ तमस्य वर्षस्य तृतीयत्रिमासे पूंजीबाजारः प्रबलतया पुनः उत्थापितः हाङ्गकाङ्ग-देशे सूचीकृतानां सम्पत्तिनां शेयरमूल्यानि वर्षस्य कालखण्डे नूतनं उच्चतमं स्तरं प्राप्तवन्तः, औसतमूल्य-उपार्जन-अनुपातः १४ गुणान् यावत् वर्धितम्, ९ सूचीकृतानां सम्पत्तिकम्पनीनां विपण्यमूल्यं च हाङ्गकाङ्ग-डॉलर्-अधिकं जातम् ।
परन्तु प्रतिवेदने इदमपि दर्शितं यत् सूचीकृतानां रसदकम्पनीनां परिचालनप्रदर्शनं आशावादी नास्ति -वर्षे नगदप्रवाहः अपि दबावेन पतितः, प्राप्यलेखानां न्यूनीकरणस्य कार्यं च कठिनं वर्तते।
सीआरआईसी प्रॉपर्टी मैनेजमेण्ट् इत्यनेन उक्तं यत्, भारी नीतिलाभांशस्य समर्थनेन तृतीयत्रिमासिकस्य अन्ते प्रॉपर्टी स्टॉक्स् इत्यस्य चरणबद्धरूपेण पुनः उछालः अभवत् the average stock price of listed एकदा सम्पत्तिकम्पनयः hk$4.90 यावत् वर्धिताः, यत् 2023 तमस्य वर्षस्य अन्ते 19.2% वृद्धिः अभवत्। परन्तु नीतिप्रभावानाम् खिडकीकालः अत्यन्तं अल्पः अस्ति, मेमासस्य अन्ते पुनः सम्पत्तिभण्डारः पश्चात् आकर्षितवान् ।
तृतीयत्रिमासिकस्य अन्ते, भारी नीतिलाभांशेन समर्थितः, सम्पत्तिभण्डारस्य प्रतिकारात्मकं वृद्धिः अभवत् ।
३० सितम्बर् दिनाङ्कपर्यन्तं सूचीकृतानां रसदकम्पनीनां औसतं स्टॉकमूल्यं ५.३२ हाङ्गकाङ्ग डॉलरं यावत् वर्धितम्, यत् वर्षस्य नूतनं उच्चतमं भवति, यत् २०२३ तमस्य वर्षस्य अन्ते २९.५% वृद्धिः अभवत् तेषु सूचीकृतसामग्रीकम्पनीनां प्रायः ६०% भागमूल्यानां वृद्धिं दृष्टवती ।
सीआरआईसी प्रॉपर्टी मैनेजमेण्ट् इत्यनेन प्रतिवेदने उक्तं यत् उद्योगस्य मूल्याङ्कनं क्रमेण पुनः प्राप्तम् अस्ति, यत्र नव सूचीकृतानां सम्पत्तिकम्पनीनां विपण्यमूल्यं १० अरब हांगकाङ्ग डॉलरात् अधिकं जातम्। स्टॉकमूल्यानां तीव्रवृद्धेः कारणात् सूचीबद्धसम्पत्त्याः कम्पनीनां औसतमूल्य-उपार्जन-अनुपातः २०२३ तमस्य वर्षस्य अन्ते ११.२ गुणात् २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकस्य अन्ते १४.० गुणान् यावत् वर्धितः, यत् उद्योगस्य मूल्याङ्कनस्य क्रमिकपुनरुत्थानं प्रतिबिम्बयति स्तराः । १० अरब हॉगकॉग डॉलरात् अधिकं विपण्यमूल्यं विद्यमानानाम् सूचीकृतसम्पत्तिकम्पनीनां संख्या अपि २०२३ तमस्य वर्षस्य अन्ते ६ तः २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकस्य अन्ते ९ यावत् विस्तारिता अस्ति
सम्पत्तिः प्रमुखा सम्पत्तिः एव तिष्ठति इति प्रतिवेदने मन्यते ।
सर्वप्रथमं सम्पत्तिप्रबन्धन-उद्योगः दीर्घचक्र-सेवा-उद्योगः अस्ति, तथा च निगम-सञ्चालन-प्रदर्शनं, नकद-प्रवाहः च तुल्यकालिकरूपेण स्थिरः भवति । द्वितीयं, अचलसम्पत्त्याः सम्पत्तिप्रबन्धनस्य च गहनसहकार्यस्य आवश्यकता वर्तते, उच्चगुणवत्तायुक्ता सम्पत्तिसेवाः उत्पादक्षमतायाः विस्तारः भवन्ति ।
परन्तु सम्पत्तिप्रबन्धन-उद्योगे स्पर्धा तीव्रताम् अवाप्तवती, कम्पनयः अद्यापि कष्टात् न मुक्ताः । लाभं न वर्धयित्वा राजस्वं वर्धयितुं सम्पत्तिप्रबन्धन उद्योगस्य दुविधा तीव्रताम् अवाप्तवती, सूचीकृतसम्पत्तिकम्पनीनां शुद्धलाभः च ३०% न्यूनः अभवत् ।
रिपोर्ट्-दत्तांशैः ज्ञायते यत् सम्पत्ति-प्रबन्धन-उद्योगस्य राजस्व-वृद्धेः दरः अपि ४.७% यावत् मन्दः अभवत् । २०२४ तमस्य वर्षस्य प्रथमार्धे ६५ सूचीकृतानां रसदकम्पनीनां कुलसञ्चालनराजस्वं १४६.६६ अरब युआन् आसीत्, यत् वर्षे वर्षे ४.७% वृद्धिः अभवत्, विकासस्य दरः २०२३ तमस्य वर्षस्य अपेक्षया २.८ प्रतिशताङ्कः न्यूनः आसीत्
शुद्धलाभः वर्षे वर्षे ३०% न्यूनः अभवत् । २०२४ तमस्य वर्षस्य प्रथमार्धे ६५ सूचीकृतानां रसदकम्पनीनां कुलशुद्धलाभः ९.१९ अरब युआन् आसीत्, यत् वर्षे वर्षे २९.९% न्यूनता अभवत्, यत् प्रतिबिम्बयति यत् उद्योगः अद्यापि लाभं न वर्धयित्वा राजस्वं वर्धयितुं दुविधायां अटत्, तथा च रसदकम्पनीनां लाभप्रदता महतीं दुर्बलतां प्राप्तवती अस्ति।
सम्पत्ति-हानि-हानिः वर्षे वर्षे १५३.७% वर्धिता, व्यक्तिगत-कम्पनीनां कृते बृहत्-प्रावधानं च अद्यापि हानिः मुख्यकारणम् आसीत् । २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीबद्धसम्पत्त्याः कम्पनीनां औसतसम्पत्त्याः हानिः १४ कोटि युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य ५ कोटि युआन् इत्यस्य तुलने १५३.७% वृद्धिः अभवत्
नगदं नगदसमतुल्यञ्च वर्षे वर्षे ६% न्यूनीकृतम्, यत्र प्रायः ६०% कम्पनीषु न्यूनता अभवत् । २०२४ तमे वर्षात् रसदकम्पनीनां नकदप्रवाहस्य दबावः निरन्तरं वर्तते, वर्षस्य प्रथमार्धे ६५ सूचीकृतानां रसदकम्पनीनां औसतनगदं नगदसमकक्षं च १.७४ अरब युआन् आसीत्, यत् वर्षे वर्षे ६% न्यूनता अभवत्, । तथा च प्रायः ६०% कम्पनीषु नगदस्य नगदसमतुल्यस्य च न्यूनता अभवत् ।
सीआरआईसी सम्पत्तिप्रबन्धनस्य मतं यत् वर्तमानविपण्ये सम्पत्तिकम्पनीभ्यः अद्यापि उच्चगुणवत्तायुक्तविकासस्य अभ्यासस्य आवश्यकता वर्तते।
व्यावसायिकसुधारस्य स्तरे, वयं परियोजनाघनत्वं वर्धयितुं मूलक्षेत्रेषु उच्चगुणवत्तायुक्तेषु ग्राहकेषु च केन्द्रीभवन्ति येन उद्यमानाम् व्ययस्य न्यूनीकरणे तथा च दक्षतां वर्धयितुं सहायता भवति, सम्पत्तिशुल्कस्य अग्रिमसङ्ग्रहः वर्धते, बृहत् इक्विटीव्यवहारः भवति; इत्यादिषु, स्वस्थं नकदप्रवाहचक्रं च प्रवर्तयन्ति।
द पेपर रिपोर्टर ली जिओकिंग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया