समाचारं

मम चिकित्साबीमापत्रे यत् धनं तत् मम ज्ञातिजनानाम् औषधक्रयणार्थं उपयोक्तुं शक्यते वा?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राष्ट्रियचिकित्साबीमाप्रशासनेन एकं वक्तव्यं प्रकाशितं यत् "भवन्तः एतादृशेन लघुअनुग्रहे साहाय्यं कर्तुं न शक्नुवन्ति, अन्यस्य चिकित्साबीमाकार्डस्य धोखाधड़ीरूपेण उपयोगं कुर्वन्ति चेत् भवन्तः दण्डिताः भविष्यन्ति! 》लेखस्य अनन्तरं अनेकेषां नेटिजनानां ध्यानं प्राप्तम्, केचन नेटिजनाः सम्पादकः नीतिं अधिकं व्याख्यातुं शक्नोति इति सूचितवन्तः । भवतः केषाञ्चन प्रश्नानाम् उत्तरे सम्पादकः भवतः प्रश्नानाम् उत्तरं दास्यति इति आशां कुर्वन् उत्तराणि क्रमेण व्यवस्थितवान् ।

प्रश्नः- मम चिकित्साबीमापत्रे यत् धनं वर्तते तत् मम परिवारेण उपयोक्तुं शक्यते वा ?

उत्तरम् : यदि भवान् यस्मिन् कर्मचारी चिकित्साबीमाकार्डस्य विषये वदति तस्मिन् धनं व्यक्तिगतचिकित्साबीमालेखस्य शेषं निर्दिशति तर्हि एतत् ठीकम्। कर्मचारी चिकित्साबीमे भागं गृहीतस्य अनन्तरं, कर्मचारी चिकित्साबीमा व्यक्तिगतलेखा "परिवारस्य परस्परसहायता" इति आवेदनं कृत्वा, व्यक्तिगतलेखं बीमितमातापितृभिः, जीवनसाथीभिः, बालकैः च उपयोक्तुं अधिकृतं कर्तुं शक्यते, उदाहरणार्थं, व्यक्तिगतबाह्यस्य भुक्तिं कर्तुं -कानूनी चिकित्साव्ययस्य जेबभागः प्रतीक्ष्यताम्।

यथा, ली मिङ्ग् इत्यस्य पुत्रः ली क्षियाओमिङ्ग् इत्यस्य चिकित्सायाः चिकित्सायाः च कृते १०० युआन् दातुं आवश्यकता वर्तते । अद्यापि ली मिंगस्य कर्मचारी चिकित्साबीमाव्यक्तिगतखाते शेषः अस्ति ।

प्रश्नः - "परिवारस्य परस्परसहायता" इत्यस्य आवेदनं कथं करणीयम्?

उत्तरम् : बीमितव्यक्तिः (सामान्यतया परस्परसहायताप्राप्ताः) राष्ट्रियचिकित्साबीमासेवामञ्चस्य एपीपी इत्यस्य स्थानीयक्षेत्रस्य, स्थानीयचिकित्साबीमाविभागस्य wechat सार्वजनिकलेखस्य, आधिकारिकजालस्थलस्य अन्यस्य च "कर्मचारिणां चिकित्साबीमाव्यक्तिगतलेखस्य" माध्यमेन ऑनलाइन प्रक्रियां कर्तुं शक्नुवन्ति family mutual aid" functional modules. विशेषतया, प्रत्येकस्य समन्वयकमण्डलस्य चिकित्साबीमाविभागैः चैनलानि जनसामान्यं प्रति प्रकटितानि भवन्ति; विशेषसमूहाः यथा वृद्धाः येषां स्मार्टयन्त्राणां संचालने कष्टं भवति, ते अफलाइनचिकित्साबीमाभवनेषु अपि आवेदनं कर्तुं शक्नुवन्ति।

प्रश्नः- यावत् अहं परिवारस्य सदस्यः अस्मि तावत् "परिवारस्य परस्परसहायता" इत्यस्य उपयोगं कर्तुं शक्नोमि वा?

उत्तरम् : न। केवलं ते परिवारस्य सदस्याः ये कर्मचारीचिकित्साबीमायाः व्यक्तिगतलेखापरिवारस्य परस्परसहायतायां आवेदनं कृतवन्तः ते एव व्यक्तिगतलेखापरिवारपरस्परसहायतानीतिं भोक्तुं शक्नुवन्ति।

यथा, ली मिंगस्य माता, पुत्रः, श्वशुरः च सर्वे कर्मचारीचिकित्साबीमे भागं गृह्णन्ति, तेषां व्यक्तिगतलेखानां सर्वेषां शेषः भवति । तेषु केवलं तस्य पुत्रः एव ली मिङ्ग् इत्यनेन सह पारिवारिकपरस्परसाहाय्यार्थं आवेदनं कृतवान्, ली मिङ्ग् च केवलं स्वपुत्रस्य व्यक्तिगतलेखस्य शेषं व्ययस्य भुक्तिं कर्तुं उपयोक्तुं शक्नोति । मम्मायाः खातेः परस्परसहायतादेयस्य उपयोगः कर्तुं न शक्यते यतोहि सा कर्मचारीचिकित्सबीमाव्यक्तिगतलेखाय, पारिवारिकपरस्परसाहाय्यार्थं च आवेदनं न कृतवती । श्वशुरः परिवारपरस्परसाहाय्यसदस्यवर्गे न भवति, परिवारपरस्परसाहाय्यं सम्भालितुं न शक्नोति ।

कर्मचारी चिकित्साबीमाप्रतिभागिनः चिकित्साबीमाकार्डे व्यक्तिगतलेखानिधिः मातापितृभिः, जीवनसाथी, बालकैः च उपयोक्तुं शक्यते, परन्तु तस्य पूर्वशर्तद्वयं पूरयितुं शक्यते: प्रथमं, भवतः मातापितरौ, जीवनसाथी, बालकाः च मूलभूतचिकित्साबीमे (सहिताः) भागं गृह्णन्ति कर्मचारी चिकित्साबीमा तथा निवासी चिकित्सा बीमा)। तत्सह, एतत् ज्ञातव्यं यत्: प्रथमं, परिवारस्य सदस्येषु जीवनसाथीयाः मातापितरौ न समाविष्टाः, द्वितीयं, सहायतां प्राप्यमाणः व्यक्तिः सहायकस्य चिकित्साबीमाप्रतिपूर्तिचिकित्सां न भोक्तुं शक्नोति, अर्थात् भवान् दातुं शक्नोति भवतः व्यक्तिगतखाते धनं भवतः मातापितरौ, परन्तु मातापितरः वैद्यं न पश्यन्ति यत् ते कियत् प्रतिपूर्तिं कर्तुं शक्नुवन्ति इति तेषां भागं गृह्णन्ति चिकित्साबीमाव्यवस्थायां ये कर्मचारीचिकित्साबीमे भागं गृह्णन्ति ते कर्मचारीचिकित्साबीमानां तदनुरूपं लाभं प्राप्नुयुः ये निवासी चिकित्साबीमे भागं गृह्णन्ति ते निवासी चिकित्साबीमायाः तदनुरूपं लाभं भोक्ष्यन्ति।

प्रश्नः- "परिवारस्य परस्परसहायता" इत्यस्य आवेदनस्य अनन्तरं चिकित्सायाम् औषधक्रयणार्थं च कस्य चिकित्साबीमाकार्डस्य उपयोगः करणीयः?

उत्तरम् : सर्वथा औषधक्रयणार्थं रोगी स्वस्य चिकित्साबीमापत्रस्य उपयोगः अवश्यं करणीयः । परिवारस्य परस्परसहायतानीतिः कर्मचारिणः चिकित्साबीमाप्रतिभागिनः चिकित्साबीमाकार्डस्य व्यक्तिगतलेखे धनं "परस्परसहायतां" करोति, न तु चिकित्साबीमाकार्डस्य एव।

चिकित्साबीमेन अनुसृतः सिद्धान्तः "अहं बीमायां भागं गृह्णामि, लाभं च भोजयामि" इति । परिवारस्य परस्परसहायतायाः अनन्तरं एषः सिद्धान्तः अपरिवर्तितः एव भवति

धनं साझां कर्तुं शक्यते, परन्तु कार्ड्स् साझां कर्तुं न शक्यन्ते इति लोकप्रियबोधः । एतेन बहु दुर्बोधाः न्यूनीकर्तुं शक्यन्ते ।

प्रश्नः- मम चिकित्साबीमापत्रस्य चिकित्सायाम् उपयोगं न कृत्वा किं किं परिणामाः भवन्ति?

उत्तरम् : चिकित्सायाम् पञ्जीकरणार्थं स्वस्य चिकित्साबीमाकार्डस्य उपयोगः न करणीयः "मिथ्याप्रशंसाभिः चिकित्सां याचना" इति न्यूनतया चिकित्साव्ययस्य ऑनलाइननिपटनं स्थगयिष्यति, तथा च सर्वाधिकं दुर्बलतया अवैध अपराधः भविष्यति।

तथाकथितं "मिथ्या आडम्बरेण चिकित्सां प्राप्तुं" अन्येषां चिकित्साबीमाप्रमाणपत्राणां अवैधकब्जाप्रयोजनार्थं धोखाधड़ीपूर्वकं उपयोगं कर्तुं, निर्दिष्टेषु चिकित्सासंस्थासु चिकित्सायाम् पञ्जीकरणं कृत्वा चिकित्साबीमानिपटानलाभान् भोक्तुं, तस्मात् चिकित्साबीमायाः धोखाधड़ीं च निर्दिशति निधिः । अत्र "अन्ये" बीमितव्यक्तिव्यतिरिक्तं अन्यं कञ्चित् निर्दिशन्ति, यत्र परिवारस्य सदस्याः अपि सन्ति ये आवश्यकतानुसारं "परिवारसहाय्यार्थं" आवेदनं न कृतवन्तः ।

"चिकित्सासुरक्षानिधिनां उपयोगस्य पर्यवेक्षणप्रशासनविषये नियमाः" इत्यस्य अनुच्छेदः १७ स्पष्टतया निर्धारयति यत् "बीमितव्यक्तिः चिकित्साचिकित्सां प्राप्तुं औषधक्रयणार्थं च स्वकीयानि चिकित्सासुरक्षाप्रमाणपत्राणि प्रस्तुतं करिष्यन्ति, तथा च निरीक्षणार्थं सक्रियरूपेण प्रस्तुतं करिष्यन्ति। अनुच्छेदः ४१ इत्यनेन अपि स्पष्टतया उक्तं यत् “यदि कस्यचित् चिकित्साबीमाप्रमाणपत्रं मिथ्या आडम्बरेण अन्येभ्यः उपयोक्तुं दत्तं भवति, येन चिकित्साबीमाकोषे हानिः भवति, तर्हि तस्मै तत् प्रत्यागन्तुं आदेशः दीयते यदि तत् बीमाकृतस्य व्यक्तिस्य भवति, तर्हि तस्य ऑनलाइन निपटानम् चिकित्साव्ययः ३ मासतः १२ मासपर्यन्तं निलम्बितः भविष्यति यः कोऽपि अन्येषां चिकित्साबीमाप्रमाणपत्राणां उपयोगेन चिकित्सां याचयितुम् अथवा मिथ्या आडम्बरेण औषधानि क्रेतुं शक्नोति, येन चिकित्साकोषस्य हानिः भवति, तस्य दण्डः अपि २ गुणात् न्यूनः न स्यात् किन्तु न तु वञ्चितराशिस्य ५ गुणाधिकं” यदि तत्र प्रवृत्ता राशिः तुल्यकालिकरूपेण महती भवति, परिस्थितयः च गम्भीराः सन्ति तर्हि तत् धोखाधड़ीयाः अपराधः अपि भविष्यति

यथा, "एतादृशेन लघुअनुग्रहेण अहं भवतः साहाय्यं कर्तुं न शक्नोमि। यदि भवतः अन्यस्य चिकित्साबीमापत्रस्य उपयोगः भवति तर्हि भवतः दण्डः भविष्यति!" 》लेखे उल्लिखिता xiaoqing, सा प्रत्यक्षतया स्वस्य मातुलपुत्रस्य xiaolan इत्यस्य चिकित्साबीमाकार्डस्य उपयोगं कृत्वा चिकित्सायाः पञ्जीकरणं कृतवती, यत् मिथ्या आडम्बरेण चिकित्सा इति मन्यते अन्यत् उदाहरणं अनहुई-प्रान्तस्य जू अस्ति यः अन्येषां चिकित्साबीमाकार्ड्-उपयोगं कृत्वा एकस्मिन् चिकित्सालये औषधानि क्रेतुं शक्नोति स्म, अन्येषां बहिःरोगी-दीर्घकालीन-रोग-प्रतिपूर्ति-लाभानां च आनन्दं लभते स्म of more than 15,000 yuan from secondary sales of medicines अन्ततः सः वर्षद्वयं षड्मासं च कारावासस्य दण्डं प्राप्नोत्, ५,००० एनटी-डॉलर् दण्डं च प्राप्नोत् । जू इत्यस्य व्यवहारः न केवलं "मिथ्यारूपेण चिकित्सां याचयितुम्" इति, अपितु न्यायालयेन आपराधिककानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं तस्य विषये निर्णयः अपि कृतः

प्रश्नः- यदि गृहे वृद्धानां गमने कष्टं भवति तर्हि तेषां बालकाः तेषां कृते औषधानि क्रेतुं शक्नुवन्ति वा?

उत्तरम् - आम्। "चिकित्सासुरक्षानिधिप्रयोगस्य पर्यवेक्षणप्रशासनविनियमाः" इत्यस्य अनुच्छेदस्य २ परिच्छेदे २ स्पष्टतया निर्धारितम् अस्ति यत् "यदि विशेषकारणानां कृते भवतः पक्षतः औषधक्रयणार्थं अन्यस्य व्यक्तिस्य न्यासः आवश्यकः अस्ति तर्हि न्यासकर्तुः परिचयप्रमाणपत्राणि न्यासी च प्रदत्तः भविष्यति” इति ।

अतः सीमितगतिशीलतायुक्ताः वृद्धाः इत्यादिषु विशेषपरिस्थितौ बालकाः स्वपक्षतः औषधानि क्रेतुं शक्नुवन्ति । परन्तु औषधक्रयणकाले औषधं सेवमानस्य व्यक्तिस्य चिकित्साबीमापत्रस्य उपयोगः करणीयः, तथा च प्रधानाध्यापकस्य न्यासीयाः च परिचयप्रमाणपत्रं दर्शयितुं आवश्यकम्

स्मर्यताम् : कर्मचारिणां चिकित्साबीमायाः व्यक्तिगतलेखेषु धनं एकत्रितुं शक्यते, परन्तु कस्यचित् चिकित्साबीमाकार्डं साझां कर्तुं न शक्यते!

स्रोतः - राष्ट्रीयचिकित्साबीमाप्रशासनस्य wechat आधिकारिकं खाता

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया