समाचारं

केचन कारकम्पनयः वदन्ति यत् विद्युत्वाहनस्य मूल्यं तावत्पर्यन्तं यूरोपीयसङ्घस्य शुल्केन प्रभावितं न भवति, परन्तु ते "संकटेन" सन्ति।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-यूरोपीयसङ्घयोः मध्ये विद्युत्वाहनशुल्कविषये वार्ता अद्यापि अग्रे गच्छति। चीनस्य वाणिज्यमन्त्रालयेन अक्टोबर् ४ दिनाङ्के उक्तं यत् चीन-यूरोपीयसङ्घस्य तकनीकीदलः अक्टोबर् ७ दिनाङ्के वार्तालापं निरन्तरं करिष्यति। चीनदेशः चीनदेशस्य उद्यमानाम् हितस्य दृढतया रक्षणार्थं सर्वान् उपायान् करिष्यति।
चीनदेशात् आयातितशुद्धविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयसङ्घस्य प्रस्तावस्य यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तस्य अनन्तरं बहवः कारकम्पनयः सार्वजनिकरूपेण विरोधं प्रकटितवन्तः चीनस्य वाणिज्यमन्त्रालयेन उक्तं यत् अतिरिक्तशुल्कं आरोपयितुं कस्यापि समस्यायाः समाधानं न भविष्यति तथा च केवलं चीनस्य उद्यमानाम् यूरोपेन सह निवेशस्य सहकार्यस्य च विश्वासं दृढनिश्चयं च कम्पयिष्यति, बाधितं च भविष्यति।
तस्मिन् एव काले केचन कारकम्पनयः अपि अवदन् यत् न्यूनातिन्यूनम् अस्य वर्षस्य अन्त्यपर्यन्तं मूल्यवर्धनस्य योजना नास्ति।
प्रत्यक्षः प्रभावः अद्यापि मूल्येषु न प्रतिबिम्बितः
saic motor france इत्यस्य mg motor france इत्यनेन यूरोपीयसङ्घस्य मतदानात् पूर्वं वक्तव्यं प्रकाशितं यत् मतदानस्य परिणामः यथापि भवतु, यूरोपीयसङ्घस्य निर्णयेन अस्मिन् वर्षे फ्रांस्देशे स्वस्य विद्युत्वाहनानां मूल्यं न प्रभावितं भविष्यति।
परन्तु फ्रान्सदेशस्य एमजी इत्यनेन अपि अत्यधिकशुल्केन यूरोपस्य हरितऊर्जासंक्रमणे बाधा भविष्यति इति बोधितम्। कथ्यते यत् केचन यूरोपीयकारनिर्मातारः यूरोपीयसङ्घं २०२५ तमे वर्षे वाहनस्य उत्सर्जनस्य लक्ष्यम् इत्यादीनां प्रमुखजलवायुलक्ष्याणां पुनर्विचारं कर्तुं आह्वानं कृतवन्तः।
जर्मनीदेशस्य फोक्सवैगनसमूहस्य सहायककम्पनी सीट् इत्यनेन अपि एकस्मिन् वक्तव्ये उक्तं यत् चीनदेशे निर्मितस्य कम्पनीयाः क्युप्रा तवास्कन् विद्युत्कारस्य भाविमूल्यं न प्रभावितं कर्तुं यूरोपीयसङ्घस्य अतिरिक्तशुल्कानां प्रभावः न भवेत् इति निवारयितुं सः परिश्रमं करिष्यति। २०२४ तमे वर्षे सर्वेषां तवास्कान्-प्रसवानां मूल्यानि अपरिवर्तितानि भविष्यन्ति इति कम्पनी अवदत्।
सीट् इत्यनेन एतदपि बोधितं यत् यूरोपीयसङ्घस्य "दण्डात्मकाः" शुल्काः "चीनदेशे उत्पादितानि तस्य मॉडल् जोखिमे स्थापयन्ति" तथा च कम्पनीयां सम्पूर्णे यूरोपीयवाहन-उद्योगे च महत् प्रभावं जनयिष्यति कम्पनी अवदत् यत् सा स्थितिपरिवर्तनस्य निरीक्षणं निरन्तरं करिष्यति, प्रतिकूलप्रभावं न्यूनीकर्तुं फोक्सवैगनसमूहेन सह मिलित्वा सर्वाणि उपायानि करिष्यति।
तदतिरिक्तं चीनीयविद्युत्वाहनविशालकायः byd अस्य वर्षस्य अन्ते यावत् इटली इत्यादिषु केषुचित् यूरोपीयसङ्घस्य देशेषु विक्रयमूल्यानि निर्वाहयिष्यति इति अपेक्षा अस्ति।
अमेरिकीविद्युत्वाहनविशालकायः टेस्ला चीनस्य शुद्धविद्युत्वाहनानां विषये यूरोपीयसङ्घस्य शुल्कवृद्धेः विषये तत्क्षणं टिप्पणीं न कृतवान्, परन्तु चीनदेशे निर्मितस्य टेस्लादेशस्य यूरोपदेशं निर्यातस्य सम्प्रति केवलं ७.८% करदरेण न्यूनतमा भवति तस्य तुलने byd इत्यनेन १७% अतिरिक्तशुल्कं, geely इत्यनेन १८.८% अतिरिक्तशुल्कं, saic इत्यनेन ३५.३% इत्येव अतिरिक्तशुल्कं च स्थापितं एते शुल्काः यूरोपीयसङ्घस्य वर्तमानस्य १०% मानकशुल्कस्य अतिरिक्ताः सन्ति ।
मोटरवाहनपरामर्शदातृसंस्थायाः जाटो इत्यस्य आँकडानुसारं चीननिर्मितविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कस्य अनिश्चिततायाः प्रभावेण प्रभावितः अस्मिन् वर्षे अगस्तमासे यूरोपे चीनीयवाहननिर्मातृभिः विद्युत्वाहनपञ्जीकरणस्य संख्या गतस्य समानकालस्य तुलने ४८% न्यूनीभूता वर्षे, विगत १८ वर्षेषु सर्वोच्चस्तरः । तेषु यूरोपीयविपण्ये saic mg इत्यस्य विक्रयः वर्षे वर्षे ६५% न्यूनः अभवत् । तस्य विपरीतम् यूरोपीयविपण्ये नूतनः चीनीयः भारीभारः byd यूरोपीयविपण्ये महतीं प्रगतिम् अकुर्वत्, यत्र वर्षे वर्षे १९% पञ्जीकरणं वर्धते
यूरोपीयकारब्राण्ड्-मध्ये बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, रेनॉल्ट् इत्यादीनां सर्वेषां यूरोपे पञ्जीकरणस्य परिमाणं अगस्तमासे ५०% अधिकं न्यूनीकृतम् । परन्तु अमेरिकीविद्युत्कारकम्पन्योः टेस्ला इत्यस्य विक्रये वर्षे वर्षे ७% वृद्धिः अभवत्, तथा च जीली होल्डिङ्ग् ग्रुप् इत्यनेन अपि वोल्वो इत्यस्य नूतनविद्युत्माडलेन यूरोपे विक्रयवृद्धिः दुगुणा अभवत्
कम्पनयः प्रतिक्रियायै स्वरणनीतयः कथं समायोजयन्ति ?
ऑटोमोबिलिटी इत्यस्याः ऑटोमोटिव् परामर्शदातृकम्पन्योः संस्थापकः मुख्यकार्यकारी च बिल रूसो चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत्, "सम्प्रति यूरोपीयसङ्घः केवलं चीनदेशे निर्मितानाम् शुद्धविद्युत्वाहनानां (bevs) शुल्कं आरोपयति, तस्य प्रत्यक्षः प्रभावः शुद्धविद्युत्वाहनानां विक्रयणस्य योजनासु एव सीमितः अस्ति यूरोपे कतिपयेषु कम्पनीषु टेस्ला, byd च सम्प्रति न्यूनतमानि शुल्कदराणि सन्ति” इति ।
लोवे इत्यस्य मतं यत् अन्याः वाहनकम्पनयः शुल्कस्य प्रभावं प्रतिपूर्तिं कर्तुं शक्नुवन्ति यत् शुल्केन प्रभाविताः न भवन्ति इति गैसस्य अथवा संकरविद्युत्वाहनानां विक्रयं पुनः साधनं कृत्वा।
"अल्पकालीनरूपेण चीनीयकम्पनयः मध्यपूर्व-दक्षिणपूर्व-एशिया-इत्यादिषु अन्येषु क्षेत्रेषु विद्युत्वाहन-उत्पादानाम् विक्रयणं प्राथमिकताम् अददात्। दीर्घकालीनरूपेण ते चीन-देशात् बहिः विद्युत्-वाहनानि संयोजयितुं शक्नुवन्ति, येन केवलं विद्युत्-वाहनेषु एव प्रवर्तमानानाम् शुल्कानां प्रभावः न भवति चीनदेशे समागताः।" इति सः चाइना बिजनेस न्यूज इत्यस्य संवाददातृभ्यः अवदत्।
रोलाण्ड् बर्गरस्य वैश्विकप्रबन्धनसमितेः सह-अध्यक्षः डेनिस डिपोक्सः चीनव्यापारसमाचाराय अवदत् यत् "यूरोपीयआयोगेन मूल्याङ्कितं अनुदानस्तरं प्रतिबिम्बयितुं यूरोपीयसङ्घेन विभिन्नविद्युत्वाहननिर्मातृणां कृते भिन्नाः करमानकाः निर्मिताः। अस्माकं विश्वासः अस्ति यत् एतेन निवेशस्य त्वरितता भविष्यति यूरोपे चीनीयवाहननिर्मातृणां, यत् तदनुरूपं चीनस्य निर्यातं न्यूनीकरिष्यति, यूरोपे अधिकं स्थानीयनिर्माणं च प्राप्स्यति” इति ।
वैश्विकवाहनविपण्ये उत्तमरीत्या एकीकृत्य चीनदेशस्य विद्युत्वाहनकम्पनयः विदेशेषु विस्तारं प्राप्तुं आरब्धाः सन्ति । byd इत्यनेन हङ्गरीदेशे दिसम्बरमासे विद्युत्बसनिर्माणसंस्थानं उद्घाटितम्, तत्र नूतनं विद्युत्वाहनकारखानम् निर्मातुं प्रतिज्ञा कृता अस्ति । चीनदेशात् बेल्जियमदेशं प्रति किञ्चित् कारनिर्माणं स्थानान्तरयितुं अपि जीली इत्यस्य योजना अस्ति ।
नोमुरा सिक्योरिटीज विश्लेषणस्य मतं यत् दीर्घकालं यावत् यूरोपे स्थानीयतया कारखानानां स्थापना चीनीयवाहननिर्मातृणां कृते "अन्तिमसमाधानं" भवितुम् अर्हति ।
फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओलिवर ब्लूमः जर्मनीदेशस्य बिल्ड् अम् सोन्टैग् इत्यनेन प्रकाशितस्य नवीनतमस्य लेखस्य मध्ये उक्तवान् यत् यूरोपीयसङ्घेन चीनदेशे निर्मितानाम् विद्युत्वाहनानां योजनाकृतशुल्कानां समायोजनं कर्तुं विचारः करणीयः तथा च यूरोपे संचालितानाम् चीनीयविद्युत्वाहनकम्पनीनां विषये विचारः करणीयः।
"एतत् दण्डात्मकशुल्कस्य विषये न भवितुमर्हति, अपितु परस्परं निवेशस्य क्रेडिट् दातुं भवितुमर्हति। ये व्यवसायाः निवेशं कुर्वन्ति, रोजगारं सृजन्ति, स्थानीयकम्पनीभिः सह कार्यं कुर्वन्ति च तेषां शुल्कस्य दृष्ट्या लाभः भवितुमर्हति" इति ब्लूमः अवदत्।
व्यापारिकघर्षणस्य वर्धनं परिहरितुं चीनदेशः यूरोपीयसङ्घः च अस्मिन् वर्षे उत्तरार्धे प्रासंगिकविषयेषु परामर्शं कुर्वन्तौ स्तः। चीनस्य वाणिज्यमन्त्रालयेन उक्तं यत् जूनमासस्य अन्ते यावत् पक्षद्वयेन विद्युत्वाहनस्य प्रतिकारप्रकरणस्य विषये १० विभागस्तरीयाः तकनीकीपरामर्शद्वयं, उपमन्त्रिस्तरीयपरामर्शद्वयं च कृतम् अस्ति पक्षद्वयेन मतभेदानाम् समाधानार्थं स्वराजनैतिकइच्छा स्पष्टतया प्रकटिता परामर्शद्वारा सर्वसम्मत्या व्यापारघर्षणस्य वर्धनं परिहरितुं "मूल्यप्रतिबद्धतावार्तालापाः" उद्घाटयितुं सहमताः।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया