समाचारं

नवीन उपभोक्तृप्रस्ताव︱रजतकेशसूक्ष्म-लघुनाटकं विस्फोटं करोति, भावनात्मकआवश्यकतानां पृष्ठतः बाजारस्य अराजकता

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले चलच्चित्रदूरदर्शन-उद्योगेन “नवीनशक्तिः” आरब्धा ।

पूर्वस्थित्याः भिन्नं यत्र चलच्चित्रं राष्ट्रियदिवसस्य कार्यक्रमे वर्चस्वं धारयति स्म, सूक्ष्मलघुनाटकैः राष्ट्रदिवसस्य कार्यक्रमे सशक्तं प्रवेशः कृतः यत्र इतिहासः, सांस्कृतिकविरासतां, ग्रामीणपुनरुत्थानम् इत्यादीन् विषयान् आश्रित्य कार्याणां श्रृङ्खला अस्ति, यस्य उद्देश्यं अधिकं प्रवेशः अस्ति उच्चगुणवत्तायुक्तानां उत्पादानाम् प्रवृत्तेः अन्तर्गतं मुख्यधाराविपण्यम्। अन्तर्जालद्वारा २४ घण्टाभिः अन्तः केषाञ्चन लघुनाटकानां दृश्यानि शीघ्रमेव कोटिषु आरुह्य अभवन् ।

वस्तुतः अन्तिमेषु वर्षेषु लघु-वीडियानां तीव्र-उत्थानेन सूक्ष्म-लघु-नाटकानि लघु-आकारस्य, अल्प-कालस्य, द्रुतगतेः च कारणेन शीघ्रमेव बहूनां दर्शकानां आकर्षणं कृतवन्तः अनेके "मैरी स्यू", युवापरिसरः, यथार्थविषयकनाटकानि च वर्षायाः अनन्तरं मशरूम इव उद्भूताः, श्रव्यदृश्यविपण्यं च सफलतया "विस्फोटितवन्तः"

तस्मिन् एव काले सूक्ष्म-लघु-नाटकानाम् मुद्रीकरण-विधयः अधिकाधिकं विविधाः अभवन्, लघु-कार्यक्रम-लघु-नाटकानाम् आरम्भिक-पुनर्भार-मुद्रीकरणात् आरभ्य त्रयाणां मॉडलानां वर्तमान-सह-अस्तित्वपर्यन्तं: iap (in-app advertising monetization), iaa (in- app purchase) तथा अन्त्य-देशी।

अगस्तमासस्य २९ दिनाङ्के प्रकाशितेन "चीनस्य अन्तर्जालविकासस्य सांख्यिकीयप्रतिवेदने" दर्शितं यत् सूक्ष्म-लघुनाटक-उपयोक्तृणां संख्या कुल-अन्तर्जाल-उपयोक्तृणां ५२.४% भवति प्रासंगिकसांख्यिकीयानाम् अनुसारं लघुनाटकानाम् विपण्य आकारः २०२३ तमे वर्षे ३७.३९ अरब युआन् यावत् भविष्यति, यत् २०२२ तमे वर्षे २६७.६५% वृद्धिः अस्ति, २०२४ तमे वर्षे ५० अरब युआन् अधिकं भविष्यति इति अपेक्षा अस्ति

ज्ञातव्यं यत् सूक्ष्मलघुनाटकानाम् लोकप्रियता केवलं युवानां प्रेक्षकाणां कृते एव सीमितं नास्ति, अपितु क्रमेण मध्यमवयस्कानाम्, वृद्धानां च विपण्येषु अपि प्रविष्टा अस्ति "एतादृशं परिचितं कथानकं, परन्तु एतादृशं अपरिचितं युगम् अस्ति मध्यमवयस्कानाम् वृद्धानां च नायकानां रूपेण नाटकानि, विशेषतया मध्यमवयस्कानाम् वृद्धानां च प्रेक्षकाणां कृते निर्मिताः , यथा "the group dotes on my mom i can't offend" तथा "the fifty-year-old overbearing president spoils me crazy after a flash marriage" इत्यादीनि कार्याणि वर्षस्य उत्तरार्धे प्रबलतया वर्धितानि, बहुषु मञ्चेषु श्रेणीषु "प्रभुत्वं" प्राप्तवन्तः ।

मध्यमवयस्काः वृद्धाः च नाटकानि किमर्थं रजतकेशविपणं लक्ष्यं कुर्वन्ति ? संवाददाता अवलोकितवान् यत् मध्यमवयस्कानाम् वृद्धानां च कृते एतानि लम्बवत् लघुनाटकानि फ्लैश-विवाहाः, गोधूलि-प्रेम-प्रसङ्गाः, श्वश्रू-पुत्रयोः मध्ये विग्रहाः, प्रति-आक्रमणानि, मुखस्य थप्पड़-प्रहाराः, अपुत्र-पुत्राः च इत्यादीन् विषयान् आच्छादयन्ति कन्याः च, प्रत्येकस्य च विस्तृतं विपण्यम् अस्ति। तस्मिन् एव काले मध्यमवयस्कानाम् वृद्धानां च कृते लघुनाटकेषु अपि पुरुष-महिला-चैनलयोः "विचलनं" निरन्तरं प्रचलति ।

उदाहरणरूपेण "flash marriage my wife is a rich family" इति महिलाचैनलं गृह्यताम् एतत् नाटकं शी जिओक्सिउ इत्यस्याः कथां कथयति, या ५८ वर्षीयायाः ग्रामीणस्य महिलायाः कथा अस्ति, सा ६२ वर्षीयं दबंगं मुख्यकार्यकारी लेई ज़ियुआन् इत्यनेन सह मिलितवती यदा सा... जीवनं नीचबिन्दौ आसीत्, एवं च वञ्चनजीवनं प्रारब्धवान् । "द रिटर्न आफ् डैडी" इत्यादीनि पुरुषाणां लघुनाटकानि पारिवारिकसम्बन्धेषु पुरुषाणां प्राधान्ययुद्धक्षेत्राणि इत्यादीनि तत्त्वानि योजयन्ति ।

मध्यमवयस्कानाम् वृद्धानां च नाटकविपण्यस्य त्वरितविस्तारः "रजत अर्थव्यवस्था" इत्यस्य अधः विशालं नीलसागरं प्रतिबिम्बयति । "२०२३ तमे वर्षे नागरिककार्याणां विकासस्य सांख्यिकीयबुलेटिन्" इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य अन्ते देशस्य ६० वर्षाणि अपि च अधिकवयसः वृद्धजनसंख्या २९६.९७ मिलियनं यावत् अभवत्, यत् कुलजनसंख्यायाः २१.१% भागः अस्ति ६५ वर्षाणि अपि च २१६.७६ मिलियनं जनाः आसन्, येन कुलजनसंख्यायाः २१.६% भागः आसीत् ।

किमर्थं केचन मध्यमवयस्काः वृद्धाः जनाः लघुनाटकव्यसनिनः सन्ति ? जीवनस्तरस्य उन्नयनेन, सांस्कृतिकोपभोगस्य उन्नयनेन च मध्यमवयस्कानाम्, वृद्धानां च मध्ये आध्यात्मिक-सांस्कृतिकजीवनस्य माङ्गल्यं दिने दिने वर्धमानं वर्तते ते पारम्परिकमनोरञ्जनपद्धत्या सन्तुष्टाः न भवन्ति, अपितु स्वजीवनं भावनां च प्रतिबिम्बयन्तः उच्चगुणवत्तायुक्तानि कार्याणि द्रष्टुं अधिकं उत्सुकाः भवन्ति एषा प्रवृत्तिः मध्यमवयस्कानाम् वृद्धानां च नाटकविपण्यस्य विकासाय महतीं प्रेरणाम् अयच्छति ।

"मध्यमवयस्काः वृद्धाः च जनाः सदैव सशुल्कविपण्ये मुख्यदर्शकाः आसन्। यतः युवानां तुलने तेषां मनोरञ्जनविकल्पाः न्यूनाः, अधिकः अवकाशसमयः, लघुनाटकानां कृते अधिकं धनं दातुं इच्छुकाः च सन्ति अक्टोबर् ५ दिनाङ्कस्य चलच्चित्रदूरदर्शनकम्पन्योः।

एते "अदृश्याः धनिनः" ये विपणेन दृष्टाः सन्ति, ते स्वस्य प्रबल उपभोगशक्तेः उपरि अवलम्ब्य लक्षशः धाराभिः सह लघुनाटकविपण्ये नूतनानां शीर्षक्रीडकानां उद्भवस्य निरन्तरं प्रचारं कुर्वन्ति। चीन-संशोधनकेन्द्रस्य वृद्धावस्थायाः आँकडानि दर्शयन्ति यत् मम देशस्य रजत-अर्थव्यवस्थायाः विपण्य-आकारः २०२३ तमे वर्षे प्रायः ७ खरब-युआन्-रूप्यकाणि भविष्यति, यत् सकलराष्ट्रीयउत्पादस्य प्रायः ६% भागं भवति अनुमानं भवति यत् २०३५ तमे वर्षे विपण्यस्य आकारः ३० खरब युआन् यावत् भविष्यति, यत्र चक्रवृद्धिवार्षिकवृद्धिः १५.७% भविष्यति ।

अधुना अपि मध्यमवयस्कानाम्, वृद्धानां च लघुनाटकानाम् लोकप्रियतायाः खिडकीकालः अस्ति । २०२३ तमस्य वर्षस्य अन्ते questmobile इत्यनेन प्रकाशितस्य आँकडानुसारं सूक्ष्म-लघु-नाटक-अनुप्रयोग-उपयोक्तृणां ३२.४% ३१-४५ वर्षाणि, ३७.३% च ४६ वर्षाधिकाः सन्ति २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं लघुनाट्य-अनुप्रयोगानाम् उपयोक्तृचित्रेषु ज्ञायते यत् ३० वर्षाणाम् अधः जनानां अनुपातः २४.४% यावत् न्यूनीकृतः, यदा तु ४६ वर्षाधिकानां जनानां अनुपातः ३९.२% यावत् वर्धितः अस्ति

परन्तु एतत् ज्ञातव्यं यत् यद्यपि मध्यमवयस्कानाम् वृद्धानां च लघुनाटकविपण्यं प्रफुल्लितं भवति तथापि धनं प्राप्तुं "हिट्" कर्तुं तावत् सरलं न भवति। "कास्टिंग् बाह्यकम्पनीभिः क्रियते" इति "फ्लैश मैरिज" इत्यस्य पृष्ठतः निर्मितकम्पनी तिङ्हुआडाओ इत्यनेन उक्तं यत् अस्मिन् वर्षे वसन्तमहोत्सवात् परं एतत् नाटकं सर्वाधिकं धनं प्राप्तवान् लघुनाटकम् अस्ति, यत्र लघुकार्यक्रमस्य पुनः चार्जस्य राशिः ३० मिलियनं भवति युआन् तथा अन्त्य-उपयोक्तृ-आयः २०,००० युआन्, राजस्व-भागः अपि च अनुवर्तन-होङ्गगुओ एपीपी-खातेः साझेदारी इत्यादिभिः सह, कम्पनीयाः कुलराजस्वं ६० लक्षं युआन् इति अपेक्षा अस्ति

गम्भीरं एकरूपता वेदनाबिन्दुषु अन्यतमम् अस्ति । "50 years old" इत्यस्य पृष्ठतः कम्पनीयाः fang tianqiao short drama company इत्यस्य एकः कर्मचारी मीडिया इत्यनेन सह साक्षात्कारे प्रकटितवान् यत् "50 years old" इति कम्पनीद्वारा निर्मितं हिट् चलच्चित्रम् आसीत्, अन्तिमपुनर्चार्जस्य राशिः च एककोटिभ्यः अधिका आसीत् . "फ्लैश मैरिज एट् ५०" इति लोकप्रियतायाः अनन्तरं कम्पनी समानविषयेण अनेकानि मध्यमवयस्कानाम् वृद्धानां च लघुनाटकानाम् निर्माणं कृतवती, यत्र हिट् मिथकस्य प्रतिकृतिं कर्तुं प्रयतते स्म एकमेव पटकथा विभिन्नैः टोलीभिः शूटिंग् कृता, परन्तु अन्तिमप्रभावः "फ्लैश मैरिज एट् ५०" इव लोकप्रियः नासीत्, प्रतिक्रिया च औसतम् आसीत् ।

एकं कारणं निवेशव्ययः अपि अधिकः अस्ति । तथाकथितं "स्ट्रीमिंग्" उपयोक्तृभ्यः विज्ञापनात् लघुकार्यक्रम-अन्तरफलकं प्रति कूर्दितुं सूक्ष्म-लघु-नाटकं द्रष्टुं, भुक्तिं कर्तुं च मार्गदर्शनं निर्दिशति सार्वजनिकदत्तांशैः ज्ञायते यत् सम्प्रति लघुकार्यक्रमस्य लघुनाटकस्य च क्षेत्रे अधिकांशः व्ययः स्ट्रीमिंग् इत्यत्र व्यय्यते, यः सामान्यतया ८०% यावत् भवति, बहवः च ९०% यावत् भवन्ति

तत्सह लघुनाटकविपण्ये प्रायः मनमाना आरोपाः, मिथ्याप्रचारः च भवति । आँकडा दर्शयति यत् कृष्णबिडालशिकायतया मञ्चे १६०० तः अधिकाः शिकायतां सन्ति, ये सर्वेऽपि मनमानाशुल्कं, उपभोगमार्गदर्शनं, दुर्भावनापूर्णं कटौती, मिथ्याप्रचारः, नगदं निष्कासयितुं कठिनता इत्यादीनां विषयाणां परितः परिभ्रमन्ति

उद्योगस्य अन्तःस्थैः उक्तं यत् चीनस्य लघुनाटकविपण्यं विशालं वर्तते, अद्यतनस्य द्रुतगतिग्राहकसमूहानां आवश्यकतां पूरयति तथापि लघुनाटकनिर्मातारः अत्यधिकं घटिया लघुनाटकं निर्मान्ति, परस्परं च चोरीं कुर्वन्ति, यस्य परिणामेण अत्यधिकं सजातीयसामग्री भवति dramas are also being submerged in it makes the short play track many viewers also letling the short play track "अल्पगुणवत्ता" तथा "अश्लील" इति। "यदि लघुनाटकपट्टिका दीर्घकालं यावत् विकसितुं इच्छति तर्हि न केवलं निर्माणस्य गुणवत्तायां सुधारः भवितुमर्हति, अपितु सामग्रीषु अधिकं नवीनता अपि भवितुमर्हति।"

सम्प्रति मध्यमवयस्कानाम् वृद्धानां च लघुनाटकविपण्यम् अद्यापि उष्णजालककाले एव अस्ति । परन्तु भविष्ये अपि तस्य समृद्धिः निरन्तरं भवितुम् अर्हति वा इति विषये निर्भरं भवति यत् लघुनाटकनिर्मातारः गुणवत्तायां नवीनतायां च निरन्तरं सफलतां कर्तुं शक्नुवन्ति वा इति।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर ली ज़ुआन्जी

(स्रोतः : xiaoxiang morning news)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया