यूरोपीयसङ्घस्य न्यासविरोधिनां नूतनं शिरः अस्ति, यदि अमेरिकीप्रौद्योगिकीदिग्गजाः सावधानाः भवेयुः |
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतमासे यदा यूरोपीयआयोगस्य अध्यक्षा वॉन् डेर् लेयेन् इत्यनेन तया नामाङ्कितानां २६ यूरोपीयआयोगसदस्यानां परिचयः कृतः तदा नूतना प्रतियोगिताआयुक्ता स्पेनदेशस्य उपप्रधानमन्त्री च टेरेसा रिबेरा प्रथमा आसीत्
यूरोपीय-आयोगस्य प्रथमः कार्यकारी-उपाध्यक्षः इति नाम्ना यः "स्वच्छस्य, न्यायपूर्णस्य, प्रतिस्पर्धात्मकस्य च संक्रमणस्य" उत्तरदायी भविष्यति, रिवेरा-महोदयस्य आगामिस्थानं बहुभिः यूरोपीय-माध्यमैः सम्भवतः "यूरोपीय-आयोगस्य इतिहासे सर्वाधिक-शक्तिशाली स्थानं" इति वर्णितम् अस्ति "" । न्यासविरोधी प्रवर्तनस्य अतिरिक्तं सा यूरोपस्य हरितसंक्रमणस्य प्रभारी अपि भविष्यति, येन यूरोपीयसङ्घः युगपत् अर्थव्यवस्थां डिकार्बनीकरणं औद्योगिकीकरणं च करोति इति सुनिश्चितं करिष्यति।
वॉन् डेर् लेयेन् इत्यस्य मिशनपत्रानुसारं रिवेरा इत्यनेन यूरोपीयसङ्घस्य प्रतिस्पर्धानीतिषु सुधारः करणीयः यत् एतत् सुनिश्चितं भवति यत् सा यूरोपीयकम्पनीनां नवीनतायाः प्रतिस्पर्धायाः च समर्थनं करोति तथा च यूरोपीयकम्पनयः विश्वस्य नेतृत्वं कर्तुं समर्थाः भवन्ति।
पूर्वदशके यूरोपीयविश्वासविरोधीप्रवर्तनं, यस्य नेतृत्वं निवर्तमानप्रतियोगिताआयुक्ता मार्ग्रेथ् वेस्टेजर् इत्यस्याः नेतृत्वे आसीत्, तत् कठोरं कठोरं च आसीत् । तथा च अद्यतनसाक्षात्कारेषु रिवेरा कानूनप्रवर्तने स्वस्य भिन्नां दिशां प्रकाशितवती अस्ति। "(नियमाः) बहुधा शिथिलं कर्तुं शक्यन्ते, परन्तु सर्वदा यूरोपीयक्षमतां सुदृढं कर्तुं" इति रिवेरा अवदत् "वयं एतेषु नियमेषु सुधारं करिष्यामः यत् लचीलापनं वर्धयिष्यामः, उद्योगाय सामरिकं यूरोपीयं आयामं दास्यामः।
freshfields bruckhaus deringer इत्यस्य china antitrust practice department इत्यस्य प्रमुखा ninette dodoo इत्यनेन china business news इत्यस्मै उक्तं यत् पुनः निर्वाचनस्य अनन्तरं von der leyen इत्यस्याः टिप्पण्यानुसारं वैश्विकप्रतिस्पर्धायां यूरोपीयकम्पनीनां प्रतिस्पर्धायां न्यूनता अभवत्, यस्य अर्थः अस्तिप्रतिस्पर्धानीतिं प्रवर्तयितुं यूरोपदेशस्य नूतनानां मार्गानाम्, साधनानां च आवश्यकता वर्तते, “वैश्विकविपण्येषु स्केलअपं कर्तुं यूरोपीयकम्पनीनां समर्थनं कर्तुं यूरोपे निष्पक्षं परिचालनवातावरणं सुनिश्चितं कर्तुं च।”
यूरोपीय आयोगस्य स्थितिः
रिवेरा इत्यनेन पूर्वं स्वस्य कार्यक्षेत्रस्य अधिकांशं जलवायुपरिवर्तननीतिषु केन्द्रितम् अस्ति । अन्तिमे निमेषे २०१९ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य जलवायुवार्तायां चिलीदेशः निवृत्तः अभवत् ततः परं सा सम्मेलनस्य आतिथ्यं कर्तुं मैड्रिड्-नगरं स्वेच्छया कार्यं कृतवती, गैस-संकटकाले स्पेन-पुर्तगाल-देशयोः कृते यूरोपीयसङ्घस्य विद्युत्-विपण्य-नियमात् छूटं प्राप्तवती
रिवेरा अद्यापि स्पर्धानीतेः क्षेत्रे तुल्यकालिकरूपेण नवीनः अस्ति, परन्तु तस्याः पूर्वमेव अतीव स्पष्टः दृष्टिकोणः अस्ति ।
"यूरोपस्य प्रतिस्पर्धायाः विषयाः त्रयाणां चतुर्णां वा देशानाम् 'चैम्पियनकम्पनीभिः' समाधानं कर्तुं न शक्यन्ते। अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां कर्तुं पर्याप्तपरिमाणस्य आवश्यकता वर्तते, परन्तु सर्वेषां पक्षेषु तुल्यकालिकरूपेण सन्तुलितव्यापारस्य निर्माणार्थं आन्तरिकविपण्यस्य उत्तमकार्यक्षमतायाः अपि आवश्यकता वर्तते। " इकोसिस्टम् " इति सा यूरोपीयसङ्घस्य विलयनियमानां उपरि अपि आक्रमणं कृतवती यत् एतेन सौदानां समीक्षायै समयः न्यूनः भविष्यति इति ।
रिवेरा इत्यस्याः स्थितिः मिशनपत्रे तस्याः कार्यस्य कृते वॉन् डेर् लेयेन् इत्यस्य अनुशंसानाम् अपि प्रतिध्वनिं करोति, येषु केचन विगतदशके वेस्टेजर् इत्यस्य अधीनं न्यासविरोधी कार्यसूचौ स्थापितानां विरुद्धाः सन्ति
विशेषतः, वॉन् डेर् लेयेन् रिवेरा इत्यनेन आह यत् सः राज्यस्य अनुदाननीतिं अधिकं सरलीकरोतु, तथा च लघुमध्यम-आकारस्य उद्यमानाम्, मध्यम-आकारस्य च उद्यमानाम्, विशेषतः येषां कारणं भवति, तेषां चुनौतीनां विषये ध्यानं दातव्यम्; "हत्याराः" जोखिमाः प्रतिस्पर्धानियमानां प्रवर्तनं सुदृढं कृत्वा, अत्यन्तं विकृतसहायतां प्रथासु च केन्द्रीकृत्य, सामरिकक्षेत्रेषु (यथा कृत्रिमबुद्धिः) अनुदानस्य प्राधिकरणं च त्वरितुं धक्कायति सशक्ततया" विदेशीयसहायताविनियमं (fsr) प्रवर्तयति; वैश्विकप्रतिस्पर्धासंस्थानां मध्ये सहकार्यं सक्रियरूपेण प्रवर्धयति; डिजिटलबाजारस्य चुनौतीनां गतिशीलतायाः च प्रतिक्रियां ददाति तथा च डिजिटलबाजारकानूनस्य अन्तर्गतं “त्वरितप्रभाविप्रवर्तनकार्याणि” करोति।
तदतिरिक्तं वॉन् डेर् लेयेन् इत्यनेन रिवेरा इत्यस्मै विशेषतया स्मरणं कृतं यत् सः इटलीदेशस्य पूर्वप्रधानमन्त्री मारिओ द्राघी इत्यस्मात् आज्ञापितस्य "यूरोपीयप्रतिस्पर्धायाः भविष्यम्" इति प्रतिवेदनस्य उल्लेखं करोतु अस्य प्रतिवेदनस्य मूलविषयः वैश्विकप्रतियोगिभिः सह प्रतिस्पर्धां कर्तुं यूरोपस्य क्षमतां सुदृढं कर्तुं प्रतिस्पर्धानीतेः सरलीकरणं सुधारणं च अस्ति ।
द्राघी इत्यस्य प्रतिवेदने सः भूराजनीतिक-आपूर्ति-शृङ्खला-धमकीनां गणनां कृत्वा प्रतिस्पर्धा-विलय-समीक्षा-नीतीनां पुनः संरेखणस्य माध्यमेन यूरोपीयसङ्घस्य अन्तः विकासं नवीनतां च प्रवर्धयितुं वकालतम् अकरोत् प्रतिवेदने एकस्मिन् विपण्ये संरेखणस्य महत्त्वं बोधितं अतः औद्योगिकनीतिलक्ष्याणि प्राप्तुं तथा च वैश्विकबाजारेषु प्रतिस्पर्धां कर्तुं शक्नुवन्ति यूरोपीय "चैम्पियन" निर्मातुं दूरसञ्चाररक्षा इत्यादिषु सामरिक-उद्योगेषु m&a-प्रतिबन्धान् शिथिलीकर्तुं अनुशंसितम् अस्ति
तदतिरिक्तं द्राघी इत्यस्य प्रतिवेदने एतदपि उक्तं यत् विद्यमानाः विलयसमीक्षाः, न्यासविरोधी अन्वेषणप्रक्रियाः च अत्यन्तं मन्दाः जटिलाः च सन्ति, विशेषतः प्रौद्योगिकी, ऊर्जा इत्यादिषु द्रुतगत्या नवीनता उद्योगेषु। द्राघिः एतेषु क्षेत्रेषु समीक्षाप्रक्रियायाः त्वरिततां कर्तुं सुझावम् अयच्छत् यत् यूरोपः विपण्यपरिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं शक्नोति इति सुनिश्चितं भवति। सः नूतनप्रतिस्पर्धासाधनस्य (nct) पुनः स्थापनायाः अपि अनुशंसा कृतवान् यत् नियामकाः प्रमुखोद्योगेषु प्रतिस्पर्धाविरोधीव्यवहारस्य सक्रियरूपेण प्रतिक्रियां दातुं शक्नुवन्ति, येन मौनैकाधिकारः, विपण्यप्रवेशबाधाः इत्यादीनां संरचनात्मकप्रतिस्पर्धाविषयाणां निवारणं भवति, विशेषतः सशक्तजालप्रभावमध्यमयुक्तेषु विपण्येषु।
विगतदशकात् सर्वाधिकं भिन्नं वस्तु अस्ति यत् द्राघी इत्यनेन एम एण्ड ए व्यवहारेषु "नवीनरक्षा" तन्त्रस्य आरम्भः प्रस्तावितः ।, अर्थात् यदि व्यवहारः नवीनतां प्रवर्धयिष्यति तर्हि अस्य आधारेण व्यवहारस्य अनुमोदनं करणीयम् । सः मन्यते यत् नवीनतां प्रतिस्पर्धायां सम्भाव्यं नकारात्मकं प्रभावं प्रतिपूरयितुं पर्याप्तं कार्यक्षमतां द्रष्टुं शक्यते। वर्तमानः स्पर्धा आयुक्तः वेस्टेजर् प्रायः नवीनतावादेषु संशयितः भवति अतः सीमेन्स-आल्स्टॉम् इत्यादीनां उच्चस्तरीयविलयानां सङ्ख्यां कठोररूपेण परीक्षितवान्, अवरुद्धवान् च
डु निङ्ग् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् यूरोपे प्रतिस्पर्धानीतेः विषये वर्तमानचर्चा मुख्यतया द्वयोः पक्षयोः केन्द्रीभूता अस्ति। एकतः समर्थकाः आशां कुर्वन्ति यत् ते अन्तर्-यूरोपीय-कम्पनीनां उद्योग-विजेतारः भवितुं साहाय्यं करिष्यन्ति अपरतः, ते अपि एतत् सुनिश्चितं कर्तुम् इच्छन्ति यत् प्रतियोगिता-नीतिः स्वस्य मुख्यं दायित्वं निर्वहति, यत् प्रतियोगिनां अपेक्षया प्रतिस्पर्धायाः रक्षणं भवति, तस्मात् न्यायपूर्णं वातावरणं निर्मीयते तथा निगमनवाचारस्य प्रचारः।
टेक् दिग्गजैः सह टकरावः
औपचारिकरूपेण नियुक्तेः पूर्वं रिवेरा इत्यस्य यूरोपीयसंसदस्य निरीक्षणं कर्तव्यं भविष्यति, यत्र लिखितप्रश्नानां उत्तरं दातुं, अस्मिन् मासे सुनवायीषु उपस्थितिः च समाविष्टा भविष्यति। यदि उत्तीर्णा भवति तर्हि सा बिग् टेक् इत्यनेन सह शिरः-शिरः गन्तुं कठिनं कार्यं गृह्णाति स्म ।
कार्यकाले वेस्टेजर् इत्यनेन बृहत्प्रौद्योगिकीकम्पनीनां विरुद्धं आक्रामकविश्वासविरोधीप्रवर्तनकार्याणां श्रृङ्खला कृता । यथा, गूगलस्य कुलराशिः ८ अरब यूरो अधिकं भवति इति त्रिवारं दण्डः दत्तः; एप्पल्-उपरि कर-विषये तया अमेजन-इत्यस्य आरोपः कृतः स्व-सञ्चालित-उत्पादानाम् स्पर्धां कर्तुं स्वस्य मञ्चे विक्रेता-आँकडानां दुरुपयोगेन एप्पल्, गूगल-मेटा-इत्येतयोः अपि घोर-आलोचना अभवत् यत् ते डिजिटल-बाजारस्य अनुपालने असफलाः अभवन् विधि।
रिवेरा इत्यस्य कार्यकाले एतत् कार्यं सुलभं न भविष्यति। यूके-कानूनसंस्थायाः हर्बर्टस्मिथ-फ्रीहिल्स्-इत्यस्य प्रतिवेदनानुसारं, डिजिटल-बाजाराः अन्तिमेषु वर्षेषु यूरोपीय-सङ्घस्य प्रतिस्पर्धा-कानून-प्रवर्तनस्य केन्द्रबिन्दुः अभवन्, डिजिटल-बाजार-अधिनियमस्य अन्तर्गतं च नूतनानां नियमानाम् अधीनाः सन्ति, तथा च रिवेरा-इत्यस्य कार्यं एतासां चुनौतयः, गतिशीलता च 1000 तमे वर्षे बाजारं, यत्र मञ्च अर्थव्यवस्था तथा आँकडा-सञ्चालितव्यापारप्रतिमानाः सन्ति, तथा च सुनिश्चितं कुर्वन्ति यत् आयोगः अधिनियमस्य अन्तर्गतं शीघ्रं प्रभावी च प्रवर्तनकार्याणि करोति।
ड्यूनिन् इत्यस्य मतं यत् - "यूरोपीयसङ्घस्य हाले नेतृत्वे वयं सम्पूर्णस्य विधानस्य प्रवृत्तिं कठिनतरं भवति इति द्रष्टुं शक्नुमः। भवेत् तत् विमानन-उद्योगे विलय-अधिग्रहणयोः सम्बन्धी अस्ति वा डिजिटलक्षेत्रे, विदेशीय-सहायता-विनियमः, डिजिटल-बाजार-अधिनियमः च " अन्ये च कानूनाः यूरोपीयसङ्घस्य विधानं अधिककठोरदिशि धक्कायन्ति। "
बीजिंगनगरस्य किङ्ग् एण्ड् वुड् मैलेसन्स् इत्यस्य भागीदारः वकीलः वु हानः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् यूरोपीयसङ्घः सम्प्रति न्यासविरोधी, अनुचितप्रतिस्पर्धा, लघुमध्यम-आकारस्य हितस्य रक्षणम् इत्यादिभ्यः बहुविध-आयामेभ्यः बृहत्-प्रौद्योगिक्याः नियमनं कर्तुं प्रयतते उद्यमाः, उपभोक्तृअधिकारसंरक्षणं, उत्पादस्य अनुपालनं च। "डिजिटल मार्केट्स् एक्ट्, डिजिटल सर्विसेज एक्ट्, यूरोपीय संघस्य आर्टिफिशियल इन्टेलिजेन्स एक्ट् इत्येतयोः क्रमिकप्रवर्तनेन अपि उपर्युक्तदृष्टिकोणस्य पुष्टिः कर्तुं शक्यते।"
वू हानस्य विश्वासः अस्ति यत् "सरलरूपेण वक्तुं शक्यते यत् यूरोपीयसङ्घः प्रौद्योगिकीमञ्चकम्पनयः मञ्चानां कृत्रिमबुद्धेः च उपयोगं यथा कुर्वन्ति तस्य विषये चिन्तितः अस्ति, यतः जालप्रभावानाम् आधारेण तेषां कार्याणां समाजे अधिकः प्रभावः भवति। बुद्धिमान् इत्यस्य संरचनायाः दृष्ट्या society , सामाजिकपरिवेक्षणस्य अधिकाधिकस्तराः भविष्यन्ति, यथा भौतिकसमाजः आभासीसमाजः च, भौतिकमुद्रा आभासीमुद्रा इत्यादयः, आयामाः अपि अधिकाधिकं प्रचुराः भविष्यन्ति (यथा प्रौद्योगिकीनीतिः बृहत्सामाजिकमञ्चाः)। (यथा गूगलः अमेजन इत्यादयः) न केवलं नियामकलक्ष्यत्वेन नियामकाः एतेषां मञ्चानां प्रौद्योगिक्याः, आँकडानां च नियामकसाधनरूपेण उपयोगं कर्तुं शक्नुवन्ति” इति ।
(अयं लेखः china business news इत्यस्मात् आगतः)