"विपणनं उद्घाटितमात्रेण बन्दं भविष्यति", ए-शेयर-विपण्ये रेन्-जेपिङ्गस्य साहसिक-भविष्यवाणीयाः कारणात् उष्णचर्चा उत्पन्ना अस्ति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के प्रसिद्धः अर्थशास्त्री रेन् जेपिङ्ग् इत्यनेन सामाजिकमञ्चेषु एकः लेखः साझाः कृतः, यः शीघ्रमेव व्यापकं ध्यानं आकर्षितवान् । सः भविष्यवाणीं कृतवान् यत् आगामिसप्ताहे चीनस्य ए-शेयर्स् अपूर्वदृश्यं दर्शयितुं शक्नुवन्ति: सर्वे स्टॉक्स् उद्घाटनस्य तत्क्षणमेव सीमां यावत् उत्तिष्ठन्ति, दिवसं यावत् च तिष्ठन्ति, येन "उद्घाटन-समापनयोः" विशेषस्थितिः निर्मीयते
अस्य निष्कर्षस्य तात्पर्यं यत् अवकाशदिनानि आयोजयितुं भागधारणस्य बुद्धिः अस्ति, निवेशकाः पूर्वमेव स्वस्य अवकाशस्य आनन्दं लब्धुं शक्नुवन्ति इति अपि अस्य अर्थः
रेन् जेपिङ्ग् इत्यनेन विश्लेषितं यत् अस्याः दुर्लभस्य विपण्यघटनायाः पृष्ठतः अनेकेषां कारकानाम् संयुक्तप्रयत्नस्य परिणामः भवितुम् अर्हति । एतेषु चीनस्य अचलसम्पत्बुद्बुदस्य प्रभावी शिथिलीकरणं, वित्तीयबाजारस्य उत्तोलनस्य महती न्यूनता, वैश्विक अर्थव्यवस्थायां फेडरल् रिजर्वस्य व्याजदरकटनचक्रस्य सकारात्मकप्रभावः च सन्ति एतस्याः पृष्ठभूमितः सः मन्यते यत् अधुना सर्वकारस्य कृते सशक्ताः आर्थिकप्रोत्साहननीतीः कार्यान्वितुं, विपण्यविश्वासं च वर्धयितुं उत्तमः अवसरः अस्ति।
एतस्य टिप्पण्याः कारणेन अन्तर्जालद्वारा उष्णविमर्शाः अभवन् । केचन नेटिजनाः विनोदेन प्रश्नं कृतवन्तः यत् रेन् जेपिङ्गस्य भविष्यवाणी अतीव आशावादी अस्ति वा इति, अपि च सः अति "आत्मविश्वासयुक्तः" इति उपहासं अपि कृतवन्तः । अन्ये स्वराः मन्यन्ते यत् एतत् "अनन्तरविचारः" अस्ति तथा च चिन्तयन्ति यत् विपण्यं यादृच्छिक-अनुमानस्य विषयः न भवेत्, निवेशकान् भ्रामयितुं शेयर-बजार-पूर्वसूचनासु सावधानतायाः आवश्यकता वर्तते इति बोधयन्ति
रेन् जेपिङ्गस्य साहसिकभविष्यवाणीनां कानूनीसीमानां विषये यद्यपि अस्माकं देशस्य कानूनानि व्यक्तिभ्यः शेयरबजारे स्वमतं प्रकटयितुं न निषिद्धं कुर्वन्ति तथापि प्रतिभूतिकायदेन मिथ्या अथवा भ्रामकसूचनायाः प्रसारणं सख्यं निषिद्धं भवति तथा च प्रतिभूतिबाजारस्य क्रमं बाधितं भवति। यदि तस्य टिप्पणीः गलतसूचनाधारितं वा इच्छया भ्रामकं वा सिद्धं भवति तर्हि सैद्धान्तिकरूपेण प्रासंगिककानूनीप्रावधानानाम् उल्लङ्घनं भवितुम् अर्हति । तत्सह यदि तस्य महती आर्थिकहानिः भविष्यति इति पूर्वानुमानं भवति तर्हि नागरिकक्षतिपूर्तिः अपि सम्मिलितः भवितुम् अर्हति । परन्तु व्यवहारे पूर्वानुमानस्य उत्तरदायित्वं सिद्धं कर्तुं कठिनं भवति यावत् स्पष्टः दुर्भावना वा धोखाधड़ी वा न भवति तावत् सामान्यतया अशुद्धाः भविष्यवाणीः प्रत्यक्षतया कानूनी दायित्वं न भवन्ति
एकः अर्थशास्त्री इति नाम्ना रेन् जेपिङ्गः सार्वजनिकरूपेण स्वविचारं प्रकटयन् व्यावसायिकनीतिशास्त्रस्य पालनम् कर्तव्यः, तस्य विश्लेषणस्य आधारभूतं भवतु इति सुनिश्चितं कर्तव्यम्। यद्यपि वित्तीयविपण्यं चरैः परिपूर्णं भवति तथा च विशेषज्ञपूर्वसूचनाः पूर्णतया समीचीनाः न सन्ति तथापि अनावश्यकविपण्यस्य उतार-चढावस्य न्यूनीकरणाय सार्वजनिकव्यक्तिभिः स्वभाषणेषु सावधानतायाः आवश्यकता वर्तते