2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ५ दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन उक्तं यत् गाजा-संकटस्य राजनैतिकसमाधानस्य परिस्थितयः निर्मातुं सर्वैः देशैः गाजा-पट्ट्यां इजरायल-युद्धाय शस्त्राणि प्रदातुं त्यक्तव्यम् इति
मैक्रोन् ५ दिनाङ्के फ्रांस् इन्टरनेशनल् इत्यस्मै अवदत् यत् "मम विचारेण प्रथमं कार्यं राजनैतिकसमाधानं पुनः स्थापयितुं गाजापट्टे (इजरायलस्य) युद्धाय शस्त्राणि प्रदातुं त्यक्तुं च। फ्रान्स् किमपि शस्त्रं न प्रदास्यति।
सः अपि अवदत् यत् - "अधुना अस्माकं प्रथमा प्राथमिकता अस्ति यत् संघर्षस्य वर्धनं परिहरति। लेबनान-जनाः शिकाराः भवितुम् न शक्नुवन्ति, लेबनान-देशः च अन्यः गाजा-देशः भवितुम् न शक्नोति।"
समाचारानुसारं प्रासंगिकशस्त्रनिर्यातप्रतिवेदनानुसारं फ्रान्सदेशः इजरायलस्य मुख्यः शस्त्रसप्लायरः नास्ति ।
इजरायलस्य प्रधानमन्त्री नेतन्याहुः मैक्रों इत्यस्य उपरि उक्तस्य वक्तव्यस्य आलोचनां कृतवान् इति अपि प्रतिवेदने उक्तम् ।इजरायलविरुद्धं शस्त्रप्रतिबन्धस्य वकालतम् कृतवन्तः मैक्रोन् अन्येषां पाश्चात्यनेतृणां विषये नेतन्याहू अवदत् यत् तेषां कृते लज्जा।
सः अपि अवदत् यत् - "भवतः साहाय्यं विना इजरायल्-देशः विजयं प्राप्तुं शक्नोति" इति ।
सन्दर्भसन्देशः