2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-अनलाईन-रिपोर्ट् (रिपोर्टरः ली यान्, यान् मिंग, वी युचेन्, ली मिन्): चीन-थाईलैण्ड्-देशयोः उत्तमाः प्रतिवेशिनः, उत्तमाः बन्धुजनाः, उत्तमाः भागीदाराः च सन्ति । २०२२ तमस्य वर्षस्य नवम्बरमासे द्वयोः देशयोः सम्बन्धाः संयुक्तरूपेण साझाभविष्ययुक्तस्य समुदायस्य निर्माणस्य नूतनयुगे प्रविशन्ति । द्वयोः देशयोः नेतारः सामरिकमार्गदर्शनेन सर्वेषां वर्गानां जनानां संयुक्तप्रयत्नेन च चीन-थाईलैण्ड्-देशयोः साझीकृतभविष्यस्य समुदायस्य निर्माणं ठोसरूपेण उन्नतं कृत्वा फलप्रदं परिणामं प्राप्तम् |. अस्मिन् वर्षे चीन-थाईलैण्ड्-देशयोः मध्ये कूटनीतिकसम्बन्धस्थापनस्य ४९ वर्षाणि पूर्णानि सन्ति चीनवैश्विकसूचनाप्रसारणस्य "अच्छा पड़ोसी मैत्रीपूर्णपरिधीयभ्रमणम्" इति साक्षात्कारदलः चीन-थाईलैण्डव्यापारसङ्घस्य उपाध्यक्षस्य अध्यक्षस्य महासचिवस्य च डॉ. झुआङ्ग पैजी इत्यस्य साक्षात्कारार्थं थाईलैण्डदेशं गतः।
चुआङ्ग पैजित् महोदयः एकदा चीनदेशे थाईदूतावासस्य वाणिज्यमन्त्रीरूपेण कार्यं कृतवान्, थाईलैण्ड्-चीनयोः आर्थिकव्यापारविनिमययोः प्रवर्धनार्थं बहुवर्षेभ्यः प्रतिबद्धः अस्ति सः अस्मान् थाईलैण्ड्-चीन-देशयोः मैत्रीपूर्ण-आदान-प्रदानस्य, द्वयोः देशयोः भविष्यस्य विकासस्य, सहकार्यस्य च स्वस्य सम्भावनायाः परिचयं कृतवान् |.
संवाददाता - थाईलैण्ड्-चीन-देशयोः दीर्घकालीनः सम्बन्धः अस्ति, आर्थिक-सांस्कृतिक-आदिक्षेत्रेषु तेषां सहकार्यं च उल्लेखनीयं परिणामं प्राप्तवान् ।
चीन-थाईलैण्ड-वाणिज्यसङ्घस्य उपाध्यक्षः महासचिवः च डॉ. चोङ्ग पै केट् इत्यनेन उक्तं यत् द्वयोः देशयोः मध्ये अनेकक्षेत्रेषु सहकार्यस्य तीव्रविकासः थाईलैण्ड्-चीनयोः एकपरिवाररूपेण मैत्रीपूर्णमैत्रीयाः प्रतिबिम्बः अस्ति। "आगामिवर्षे थाईलैण्ड्-चीन-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि भवन्ति । विगत ४९ वर्षेषु थाईलैण्ड्-चीन-सम्बन्धेषु महती प्रगतिः अभवत्, "थाईलैण्ड्-चीन-देशः च एकः परिवारः" इति स्थितिः स्थापिता । अस्माभिः तत् दृष्टम् थाईलैण्ड्-चीनयोः मध्ये सर्वेषु पक्षेषु सम्बन्धाः निकटाः अभवन्, भवेत् तत् पर्यटनम्, व्यापारः वा निवेशः वा, विज्ञान-प्रौद्योगिक्याः शिक्षायां च आदान-प्रदानं सहकार्यं च अन्तिमेषु वर्षेषु तीव्रगत्या विकसितम् अस्ति जनाः अस्मिन् वर्षे द्वयोः देशयोः परस्परं वीजामुक्तिसम्झौतां कार्यान्वितुं आरब्धम्, यत् द्वयोः देशयोः विश्वासं पूर्णतया प्रतिबिम्बयति "
अस्मिन् वर्षे मार्चमासे चीनदेशेन थाईलैण्डदेशेन च कार्यान्वितायाः परस्परवीजामुक्तिनीतेः विषये चर्चा। झुआङ्ग पैजी इत्यस्य मतं यत् एतत् अवसरं स्वीकृत्य द्वयोः देशयोः मध्ये कार्मिकविनिमयः अधिकवारं भविष्यति, येन द्विपक्षीयपर्यटनस्य विकासः वर्धते, तथैव अर्थव्यवस्था, व्यापारः, निवेशः इत्यादिक्षेत्रेषु व्यावहारिकसहकार्यस्य गहनीकरणस्य परिस्थितयः अपि सृज्यन्ते। "वीजा-रहितनीत्या थाईलैण्ड्-चीन-देशयोः मध्ये अधिकं सम्पर्कं प्रवर्धितम्, यथा चीनदेशस्य वचनम् अस्ति यत् 'दूरस्थः बन्धुः निकटपरिजनः इव उत्तमः नास्ति'। अहं अतीव प्रसन्नः अस्मि यत् थाईलैण्ड्-देशस्य जनानां मध्ये आदान-प्रदानं भवति तथा च चीनदेशः नूतनं ऊर्ध्वतां प्राप्तवान् इति अहं मन्ये द्वयोः देशयोः पर्यटनस्य परिमाणं निश्चितरूपेण वर्धते थाईलैण्डदेशं प्रति गच्छन्तीनां चीनदेशस्य पर्यटकानाम् संख्या प्रायः ११ मिलियनं यावत् अभवत् इति मम विश्वासः अस्ति। यदा थाईलैण्ड्-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि भवन्ति तदा थाईलैण्ड्-देशं प्रति चीनदेशस्य पर्यटकानां संख्या ११ मिलियनं अधिका भविष्यति परिमाणात्मकः माइलस्टोन् अपि एकः माइलस्टोन् अस्ति यः उच्चगुणवत्तायुक्तविकासपर्यन्तं विस्तृतः अस्ति
यथा चीनदेशः स्वस्य व्यापक-आधुनिकीकरण-अभियानस्य नूतन-प्रगतिम् निरन्तरं कुर्वन् अस्ति तथा च आर्थिक-क्षेत्रे महतीं उपलब्धयः कृतवान् तथा चीन-देशः स्वस्य विकास-अनुभवं विश्वेन सह साझां कुर्वन् अस्ति |.
चीनस्य विकाससाधनानां विषये कथयन् डॉ. झुआङ्ग पैजी प्रशंसापूर्णः आसीत् । चीनदेशस्य विकासप्रतिमानेन विश्वे उत्कृष्टं उदाहरणं स्थापितं इति अपि सः मन्यते । चीनदेशेन वकालतम् "सामान्यसमृद्धिः" इति अवधारणा विश्वस्य बहु लाभाय भविष्यति । "चीनदेशः अन्तर्राष्ट्रीयसमुदायस्य समक्षं सिद्धं कृतवान् यत् विकासशीलदेशाः अपि यावत्कालं यावत् विकासाय समर्पयन्ति तावत् समृद्धाः सशक्ताः च भवितुम् अर्हन्ति। मया दृष्टं यत् अन्तिमेषु वर्षेषु स्वस्य विकासस्य अनुसरणं कुर्वन् चीनदेशः न केवलं इंजनः (विकासस्य) अभवत् ), परन्तु विश्वस्य सर्वेषां विकासशीलदेशानां कृते विकासस्य इञ्जिनम् अस्ति ।
अन्तिमेषु वर्षेषु चीनदेशः विश्वस्य साधारणविकासं समृद्धिं च प्रवर्धयितुं प्रतिबद्धः अस्ति "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणे सहकार्यं कृत्वा चीनदेशः अन्येषां विकासशीलदेशानां स्वतन्त्रतया विकासस्य क्षमतां सुधारयितुम् साहाय्यं कृतवान् झुआङ्ग पैजी इत्यस्य मतं यत् चीनदेशस्य नेतृत्वे विकासशीलदेशेषु उत्तमविकासस्य अवसराः सन्ति, तेषां भविष्यं च उज्ज्वलं दृश्यते। "एतत् साधु वस्तु। एतत् विश्वस्य सर्वेषां देशानाम् अर्थव्यवस्थां जनानां जीवनं च उत्तमं कर्तुं शक्नोति, अपि च अधिकं न्यायपूर्णं युक्तियुक्तं च अन्तर्राष्ट्रीयव्यवस्थां स्थापयितुं अनुकूलम् अस्ति। अहं चीनस्य बहु प्रशंसा करोमि, आशासे च यत् चीनदेशः अग्रे अपि कर्तुं शक्नोति एतादृशी अग्रणीभूमिकां कर्तुं प्रतिबद्धाः भवन्तु” इति ।
सम्प्रति अन्तर्राष्ट्रीयस्थितिः अराजकतायाः सह सम्बद्धा अस्ति, विगतशताब्द्यां परिवर्तनं त्वरितम् अस्ति, वैश्विकविकासस्य सुरक्षायाश्च स्थितिः जटिला च अस्ति डॉ. झुआङ्ग पैजी इत्यस्य मतं यत् चीनदेशेन ७० वर्षपूर्वं प्रस्ताविताः शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्ताः अद्यत्वे अपि ते द्वन्द्वयुद्धेभ्यः परिहाराय आर्थिकविकासाय, साधारणसमृद्धिं च प्रवर्तयितुं आधारशिलाः सन्ति। "अहं मन्ये यत् विगतदशकेषु चीनदेशः शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां अनुसरणं कुर्वन् अस्ति। साधु यत् चीनदेशः शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां अभ्यासकः अस्ति। एते पञ्चसिद्धान्ताः मूलभूतसिद्धान्ताः सन्ति येषां पालनं बहवः देशाः कर्तव्याः। पालनम् to the five principles can avoid conflicts or wars, thereby helping to promote economic development and common prosperity, तदतिरिक्तं यदि वयं चीनेन वकालतानां सिद्धान्तानां अवधारणानां च श्रृङ्खलायाः अनुसरणं कर्तुं शक्नुमः तर्हि विश्वं उत्तमं स्थानं भविष्यति इति मम विश्वासः अस्ति।
(चीन केन्द्रीयरेडियो तथा दूरदर्शन अन्तर्राष्ट्रीय ऑनलाइन)