समाचारं

चीनतटरक्षकः आर्कटिकमहासागरं प्रति प्रस्थानं करोति! आर्कटिकः "कालवत् पुरातनः" भविष्यति वा ?

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् दक्षिणचीनसागरे चीनस्य फिलिपिन्स्-देशस्य च सङ्घर्षः यथा यथा तीव्रः जातः तथा तथा दक्षिणचीनसागरे चीनीयतटरक्षकाः बहुधा वार्तासु दृश्यन्ते इति आरब्धाः

परन्तु राष्ट्रदिवसस्य समये चीनीयतटरक्षकदलः पुनः शीर्षकं कृतवान्, परन्तु अस्मिन् समये दक्षिणचीनसागरे न, अपितु "उत्तरसागरे" आसीत् ।

अक्टोबर्-मासस्य प्रथमे दिने चीन-तट-रक्षक-जहाजाः २३०३ मेइशान्, २३०५ क्षिउशान्-इत्येतत् बेरिङ्ग-जलसन्धिं गत्वा आधिकारिकतया आर्कटिक-महासागरे प्रवेशं कृतवन्तः ।

चीनदेशस्य तट रक्षकस्य आर्कटिकमहासागरे प्रवेशस्य छायाचित्रं दृष्ट्वा बहवः जनाः ज्ञास्यन्ति, एतौ तट रक्षकस्य जहाजौ किमर्थम् एतावत् परिचितौ दृश्यते?

आम्, एतौ तटरक्षकजहाजौ वस्तुतः प्रकार ०५४ए मार्गदर्शितक्षेपणास्त्रफ्रीगेट् इत्यस्य आधारेण निर्मितौ टाइप् ८१८ तट रक्षकजहाजौ स्तः, तेषु ३,८०० टनपर्यन्तं पूर्णभारविस्थापनं, दृढं सहनशक्तिः, आत्मस्थायित्वं च भवति, तथा च एतादृशी दीर्घदूरस्य कृते अधिकं उपयुक्तौ स्तः मिशनाः ।

अतः, चीनीयतटरक्षकजहाजाः आर्कटिकमहासागरे इदानीं किं कुर्वन्ति?

द्वे शब्दे- स्थितिं भङ्गयतु।

प्रथमः चक्रः निरोधपरिक्रमः अस्ति ।

अस्माकं चीनीय-अवधारणायां तट-रक्षक-जहाजाः समुद्रे पुलिस-अधिकारिणः इव दृश्यन्ते, ये किञ्चित् तस्करी-विरोधी, अवैध-मत्स्य-पालन-कार्यं च कुर्वन्ति ।

परन्तु वस्तुतः केषुचित् पाश्चात्यदेशेषु "तटपुलिसः" तट रक्षकस्य बृहत्तरं व्याप्तिम् निर्दिशति, परन्तु तया कृतानि कार्याणि वस्तुतः "तटस्य" व्याप्तेः परं बहुकालात् परं गत्वा अर्धसैनिकविभागः अभवत्

यथा, अमेरिकी-तट-रक्षकदलस्य, यः अमेरिकी-गृहसुरक्षाविभागस्य अस्ति, अमेरिकी-सशस्त्रसेनायाः अपि भागः अस्ति, तस्य विभिन्नप्रकारस्य २६० तः अधिकाः जहाजाः सन्ति, "विश्वस्य १२ तमः बृहत्तमः नौसेना" अस्ति

न आश्चर्यं यत् यथा यथा चीन-अमेरिका-देशयोः क्रीडा अधिकाधिकं भयंकरः भवति तथा तथा अमेरिकी-तट-रक्षकाः चीन-देशस्य नियन्त्रणाय, दमनार्थं च कार्येषु गभीरं प्रवृत्ताः भवितुम् आरब्धाः सन्ति

यथा, अमेरिकादेशेन १२ प्रशान्तद्वीपदेशैः सह "जहाज-वाहित-पर्यवेक्षक-सम्झौते" हस्ताक्षरं कृतम् अस्ति, यत् अमेरिकी-तट-रक्षकं स्वस्य अनन्य-आर्थिक-क्षेत्रे अथवा निर्दिष्टेषु उच्च-समुद्रेषु उपस्थितिं विना "शङ्कितानां जहाजानां" अवलोकनं, अन्वेषणं, आरोहणं च कर्तुं शक्नोति सम्बन्धितदेशेभ्यः कर्मचारिणां कृते यत् नियमस्य उल्लङ्घनं करोति” इति ।

अस्य आधारेण अमेरिकादेशः प्रशान्तसागरस्य उच्चसमुद्रेषु चीनीयमत्स्यनौकासु बहुधा आरुह्य निरीक्षणं कर्तुं आरब्धवान्, "अमेरिकनमत्स्यजीविभिः अवैधमत्स्यपालनस्य निवारणं" इति दावान् अकरोत् enforcement officers भवन्तः पापुआ न्यूगिनी-नगरस्य समीपे जले यत्किमपि जहाजं चीनीयध्वजं चालयति चेदपि स्वेच्छया आरुह्य गन्तुं शक्नुवन्ति” इति ।

अतः अपि अधिकं आक्रोशजनकं यत् अमेरिकीतटरक्षकदलेन अपि घोषितं यत् सः "दुर्बलप्रजातन्त्राणां क्षेत्रीयरणनीतयः निर्मातुं साहाय्यं करिष्यति" तथा च केचन अमेरिकीराजनेतारः वरिष्ठसैन्याधिकारिणः च अमेरिकीतटरक्षकदलः "जापान-फिलिपिन्सयोः कानूनप्रवर्तनगस्त्यकार्यं कर्तुं साहाय्यं करिष्यति" इति धमकीम् अपि दत्तवन्तः ," पूर्वचीनसागरे दक्षिणचीनसागरे च चीनस्य सार्वभौमत्वं प्रेरयितुं प्रयत्नरूपेण ।

▲२०२३ तमस्य वर्षस्य जूनमासे अमेरिकीतटरक्षकस्य गस्तीजहाजः फिलिपिन्स्-देशे गोदं कृतवान्

अस्मिन् वर्षे अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः मध्ये “चतुष्पक्षीयतन्त्रम्” इति शिखरसम्मेलने चतुर्भिः देशैः तटरक्षकसहकार्यस्य अपि अनुमोदनं कृतम् ।

स्पष्टतया अमेरिकादेशेन स्वस्य नौसैनिकशक्तेः अतिरिक्तं चीनदेशं समुद्रे नियन्त्रयितुं नूतना रक्षारेखा निर्मितवती अस्ति । तथा च तटरक्षकस्य "असैन्य" स्वभावात् चीनदेशः तेषां किमपि कर्तुं न शक्नोति, न च तेषां सम्मुखीकरणाय युद्धपोताः प्रेषयितुं शक्नोति, येन चीनस्य समुद्रीयाधिकाररक्षणे कष्टानि आनयन्ति।

चीनदेशः कथं प्रतिक्रियां दातव्यः ? केवलं वक्तुं शक्यते यत् "असैन्य" तट रक्षकस्य प्रेषणेन एव लक्षितं सम्मुखीकरणं अधिकाररक्षणं च प्राप्तुं शक्यते ।

अस्मिन् वर्षे जूनमासे चीनदेशेन डब्ल्यूसीपीएफसी (पश्चिमीमध्यप्रशान्तमत्स्यपालनआयोगः) इत्यनेन सह कानूनप्रवर्तनपञ्जीकरणं सम्पन्नम् अस्ति २००४ तमे वर्षे जूनमासस्य १९ दिनाङ्के प्रवर्तते । अस्य सम्मेलनस्य प्रबन्धने विश्वस्य २०% समुद्रक्षेत्रं प्रथमद्वितीयतृतीयद्वीपशृङ्खलां आच्छादयति, यत्र बेरिङ्गसागरः, अलेउटियनद्वीपाः, अलास्कादेशस्य जलं अपि सन्ति

कानूनप्रवर्तनपञ्जीकरणं प्राप्त्वा चीनदेशः एतादृशे विशाले क्षेत्रे निरीक्षणार्थं कस्यापि विदेशीयमत्स्यपालनपोते कानूनीरूपेण आरुह्य गन्तुं शक्नोति एतत् कानूनप्रवर्तनक्षेत्रे प्रथमद्वितीयतृतीयद्वीपशृङ्खलानां निरोधं भङ्गयित्वा समग्रस्य कृते उद्घाटयितुं समकक्षम् अस्ति world. भवतः तटरक्षकः मम द्वारे आगन्तुं शक्नोति, मम तटरक्षकः भवतः द्वारे आगन्तुं शक्नोति!

एकदा क्रियाकलापक्षेत्रस्य विस्तारः जातः तदा बहवः विषयाः सुलभाः भविष्यन्ति यदा चीनदेशस्य मालवाहकजहाजाः मत्स्यनौकाः च प्रशान्तसागरे अमेरिकीतटरक्षकस्य सम्मुखीभवन्ति, यावत् समीपे चीनदेशस्य तटरक्षकजहाजाः सन्ति तावत् ते शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च विविधानि कठिनसमस्यानि निबध्नन्ति।

तदतिरिक्तं कूटनीतिक्षेत्रे रूसदेशाय किञ्चित् सामरिकसमर्थनं अपि दातुं शक्नोति गतवर्षात् आरभ्य अमेरिकीतटरक्षकदलः बेरिङ्गजलसन्धिस्थेषु रूसीमत्स्यनौकानां बहुधा उत्पीडनं कृत्वा जप्तवान्, रूसीतटरक्षकदलः च दुर्बलः अस्ति, अतः तस्य महत्त्वं महत् दत्तम् to it since last year चीनीय तट रक्षकस्य व्याघ्रचर्मं आकर्षयन्तु स्वस्य साहसं कर्तुं।

अतः चीनीयतटरक्षकस्य मुख्यं कार्यं अस्मिन् समये वस्तुतः रूसीतटरक्षकदलेन सह उत्तरप्रशान्तसागरे संयुक्तगस्त्यः करणीयः आर्कटिकमहासागरं प्रति गमनम् अन्यत् एव।

द्वितीयं ब्यूरो रणनीतिकब्यूरो अस्ति ।

अस्मिन् वर्षे मेमासे पुटिन्-महोदयस्य चीन-भ्रमणकाले सः चीन-देशेन सह संयुक्तं वक्तव्यं प्रकाशितवन्तौ ।

संयुक्तवक्तव्ये आर्कटिकजलमार्गः, हेक्सियाजीद्वीपः, तुमेन्नद्याः मुहाना इति त्रीणि सहकार्यपरियोजनानां उल्लेखः अभवत् ।

इदं प्रतीयते यत् एतेषां त्रयाणां परियोजनानां परस्परं किमपि सम्बन्धः नास्ति, परन्तु यदि भवान् क्षणं यावत् चिन्तयति तर्हि भवान् पश्यति यत् एषः भव्यः विन्यासः अस्ति यः सम्पूर्णस्य ईशान-एशिया-प्रदेशस्य भू-रणनीतिक-प्रतिमानं पलटयितुं पर्याप्तः अस्ति |.

प्रथमं आर्कटिक-मार्गं पश्यामः आर्कटिक-मार्गः मूलतः यूरेशियन-महाद्वीपस्य उत्तर-अन्तं प्रत्यक्षतया संयोजयति स्म स्थूलः हिम-टोपी आसीत् । परन्तु वर्षेषु यथा यथा पृथिव्याः जलवायुः उष्णः भवति तथा तथा हिमस्य टोप्याः लघुतराः भवन्ति, न्यूनातिन्यूनं अपतटीयग्रीष्मकाले हिमः नास्ति, येन आर्कटिक-नौकायानमार्गस्य विकासस्य परिस्थितयः प्राप्यन्ते

चीनदेशस्य मालवाहकजहाजाः आर्कटिकसागरमार्गात् यूरोपदेशं प्रति प्रस्थायन्ते एकतः स्वेजनहरमार्गेण सह तुलने ५,००० किलोमीटर् न्यूनतरं भवति, येन प्रायः १५ दिवसान् रक्षितुं शक्यते । अपरं तु सुरक्षितं भवद्भिः मलाका-जलसन्धिं गत्वा मलाक्का-दुविधां परिहरितुं न प्रयोजनम् ।

अतः चीन-रूस-देशयोः संयुक्तवक्तव्ये घोषितं यत् आर्कटिक-जलमार्ग-रसद-अन्तर्निर्मित-संरचनायाः निर्माणस्य प्रवर्धनार्थं आर्कटिक-जलमार्ग-सहकार्य-उपसमित्याः स्थापनां करिष्यामः |.

किन्तु किम् ? अस्मिन् मार्गे एकः बगः अस्ति, सः च त्सुशिमा जलसन्धिः अस्ति यत् किङ्ग्डाओ अथवा डालियान्-बन्दरगाहात् बेरिङ्ग-जलसन्धिं प्रति प्रस्थायमाणाः चीन-देशस्य मालवाहक-जहाजाः त्सुशिमा-जलसन्धिमार्गेण अवश्यं गच्छन्ति वा?

अतः चीन-रूस-देशयोः कृते हेइक्सियाजी-द्वीपस्य विकासयोजना प्रस्ताविता, हेइक्सियाजी-द्वीपः हेइलोङ्गजियाङ्ग-नद्याः उस्सुरी-नद्याः च सङ्गमे स्थितः अस्ति, जलबन्दरस्य निर्माणार्थं च अतीव उपयुक्तः अस्ति, अस्याः नदीयाः प्रचुरं जलं, प्रबलं नौकायानक्षमता च अस्ति अतः हेइलोङ्गजियाङ्गस्य योजनायां रेल-जल-अन्तर्विध-परिवहनार्थं हेइक्सियाजी-द्वीपस्य विकासस्य योजना सर्वदा एव अस्ति । इदानीं यदा हेइक्सियाजीद्वीपस्य विकासः संयुक्तवक्तव्ये समाविष्टः अस्ति तदा स्पष्टं भवति यत् हेइक्सियाजीद्वीपस्य समुद्रगमनस्य महती सम्भावना अस्ति।

अवश्यं, एषा योजना उत्तमः, परन्तु समुद्रस्य निर्गमस्य अक्षांशः अतिशयेन अधिकः इति कारणतः, बन्दरगाहस्य निर्माणार्थं सर्वान् परिश्रमान् कृत्वा, एतत् केवलं अर्धवर्षं यावत् नौकायानस्य कृते उद्घाटितं न भवितुम् अर्हति । दक्षिणः? तस्य महत्त्वं नास्ति, अद्यापि तुमेन्-नद्याः मुहाना अस्ति । चीन-रूसस्य "संयुक्तवक्तव्ये" एतत् वाक्यं वर्तते यत् तुमेन्-नद्याः निम्नभागेन गच्छन्तीनां चीनीयजहाजानां विषये कोरिया-लोकतांत्रिक-जनगणराज्येन सह द्वयोः पक्षयोः रचनात्मकं संवादं भविष्यति

यदि एषः विषयः कार्यान्वितः भवति तर्हि चीनदेशस्य मालवाहकजहाजाः नदीतः अधः गत्वा प्रत्यक्षतया जापानसागरे प्रवेशं कर्तुं शक्नुवन्ति, प्रत्यक्षतया आर्कटिकमार्गं स्वीकृत्य वा, अथवा बृहत्तरं जहाजं परिवर्तयितुं व्लादिवोस्टोक्नगरं गत्वा ततः आर्कटिकमहासागरं गन्तुं शक्नुवन्ति

अस्य विषयस्य महत्तमं महत्त्वं न अस्ति यत् एतेन पूर्वोत्तरप्रान्तत्रयस्य कृते एकं आउटलेट् प्राप्तुं शक्यते यत् प्रत्यक्षतया समुद्रं प्रति गन्तुं शक्नोति तस्मात् अपि महत्त्वपूर्णं यत् चीनदेशं यूरोपदेशं प्रति आफ्रिकादेशं प्रति अपि एतादृशं मार्गं प्राप्तुं शक्नोति यस्य कृते कदापि खतरा न भविष्यति! यदि भविष्ये अमेरिकादेशः चीनदेशं मलाक्का-मार्गेण, हिन्दमहासागरमार्गेण च धमकीम् अयच्छति तर्हि चीनदेशस्य प्रतिक्रियायाः आत्मविश्वासः भविष्यति! अन्येषु शब्देषु, अहम् अस्य मार्गस्य उपयोगं कर्तुं शक्नोमि, परन्तु अहं तया विना जीवितुं न शक्नोमि!

अतः प्रश्नः अस्ति यत् अस्मिन् मार्गे सुरक्षा कथं निर्वाहितव्या ? यद्यपि सर्वं मार्गं रूसस्य प्रभावक्षेत्रम् अस्ति तथापि आर्कटिकमहासागरे अमेरिकन-कनाडा-तटरक्षक-जहाजानां सम्मुखीभवितुं शक्यते सर्वथा!

▲अमेरिकी तट रक्षक हिमविच्छेदक

यदि युद्धपोताः अनुरक्षणार्थं प्रेष्यन्ते तर्हि चीनस्य नौसेना एतत् कर्तुं पूर्णतया समर्था अस्ति, परन्तु एतेन रूसस्य पूर्वमेव उलझितानां भावानाम् उत्तेजनं भविष्यति इति निःसंदेहम्। अतः "असैन्य" तट रक्षकं प्रेषयितुं, "कानूनप्रवर्तनस्य" नामधेयेन आर्कटिकजलमार्गस्य सुरक्षां च निर्वाहयितुं अधिकं समीचीनम्

तृतीयः वृत्तः भविष्यपरिक्रमः अस्ति ।

१९७५ तमे वर्षे चीनदेशेन अण्टार्कटिकादेशे चीनदेशस्य वैज्ञानिकसंशोधनस्थानकस्य निर्माणस्य प्रस्तावः कृतः ।

परन्तु तस्मिन् समये वयं वित्तपोषणस्य, जनशक्तिस्य च दृष्ट्या महतीं कष्टं प्राप्नुमः स्म, बहवः जनाः मन्यन्ते स्म यत् गृहे एतावन्तः कार्याणि प्रचलन्ति इति कारणतः वैज्ञानिकसंशोधनार्थं अण्टार्कटिका-देशं गन्तुं आवश्यकता नास्ति |.

परन्तु उच्चस्तरीयाः अधिकारिणः निर्देशं दत्तवन्तः यत् "व्यस्ततायां विरक्तपदं ग्रहीतुं साधु अस्ति अतः १९८४ तमे वर्षे चीनस्य प्रथमः अण्टार्कटिक-अभियानदलः "xiangyanghong no " समुद्रं गच्छन् वैज्ञानिकसंशोधनपोतम्। आधिकारिकतया अण्टार्कटिकशतरंजफलके क्रीडकेषु अन्यतमम्।"

तथैव इदानीं उत्तरध्रुवं गन्तुं चीनदेशेन स्वस्य व्यस्तकार्यक्रमे कृतं आकस्मिकं कदमः अस्ति, एतत् कदमः च १०० वर्षपूर्वं विन्यस्तः आसीत् ।

आर्कटिकमहासागरे स्वाल्बार्ड् इति द्वीपसमूहः अस्ति, यः संसाधनैः समृद्धः अस्ति, १९ शताब्द्याः अन्ते नॉर्वे-रूस-देशयोः द्वीपानां सार्वभौमत्वस्य विषये विवादः अभवत्, तेषु द्वीपानां सार्वभौमत्वस्य विषये विवादः अभवत् । महाशक्तयः अस्य द्वीपसमूहस्य "मुक्तं" कर्तुं प्रस्तावितवन्तः ।

१९२० तमे वर्षे फेब्रुवरी-मासस्य ९ दिनाङ्के पेरिस्-नगरे हस्ताक्षरकर्तृणां देशानाम् एकेन समूहेन "स्वाल्बार्ड्-सन्धिः" कृतः द्वीपाः स्वतन्त्रतया स्वाल्बार्डद्वीपेषु प्रवेशं निर्गन्तुं च शक्नुवन्ति, तथा च द्वीपे वैज्ञानिकसंशोधनं, खननं, व्यापारं, सैन्यक्रियाकलापात् परं च अन्येषु कार्येषु स्वतन्त्रतया संलग्नाः भवितुम् अर्हन्ति, तत्र समयसीमा नास्ति तथा च वासस्य अनुज्ञापत्रस्य आवेदनस्य आवश्यकता नास्ति नॉर्वेदेशात् ।

रोचकं तत् अस्ति यत् तत्कालीनस्य चीनदेशस्य बेइयाङ्ग-सर्वकारेण अपि अस्मिन् सन्धिषु हस्ताक्षरं कर्तुं प्रतिनिधिः प्रेषितः । एवं प्रकारेण चीनदेशस्य स्वाल्बार्डस्य भूमिगतसंसाधनानाम्, तस्य परितः समुद्रसम्पदां च विकासस्य अधिकारः अस्ति ।

परन्तु चीनदेशः अस्याः सन्धिस्य हस्ताक्षरं कृत्वा तस्य विषये विस्मृतवान् यदा चीनदेशः स्वस्य आर्कटिकस्य वैज्ञानिकसंशोधनस्थानकस्य निर्माणस्य सज्जतां कुर्वन् आसीत् तदा एव चीनदेशः पुरातनपत्रेषु एतस्याः सन्धिस्य हस्ताक्षरं कृतवान् इति ज्ञातवान् अतः सः शीघ्रमेव सम्पर्कं कृतवान् नॉर्वेदेशेन " स्वाल्बार्डसन्धिनानुसारं अधिकारान् " प्रयोक्तुं पृष्टवान् ।

कृष्णशुक्लवर्णेषु सन्धिः कृता, नॉर्वेदेशस्य किमपि वक्तुं नासीत् २००४ तमे वर्षे जुलैमासस्य २८ दिनाङ्के चीनदेशस्य आर्कटिकपीतनदीस्थानकं सम्पन्नं कृत्वा उपयोगाय स्थापितं । ततः परं चीनदेशस्य आर्कटिकक्षेत्रे स्थायीनिरीक्षणस्य अनुसन्धानस्य च मञ्चः अस्ति, येन आर्कटिकक्रीडायां भागं ग्रहीतुं चीनस्य सामरिकविन्यासः सम्पन्नः

भवन्तः अवश्यं ज्ञातव्यं यत् आर्कटिक-देशः मानवजातेः कृते अन्तिमेषु अविकसित-समुद्रक्षेत्रेषु अन्यतमः अस्ति shelf, यत् एकः विशिष्टः तैलस्य गैसस्य च गुप्तक्षेत्रम् अस्ति .

अद्यतनसर्वक्षणपरिणामानुसारं आर्कटिकवृत्ते आर्कटिकमहासागरस्य तलभागे ९० अरबबैरल्पर्यन्तं तैलभण्डारः अस्ति, यत् विश्वस्य कुलभण्डारस्य १३% भागः अस्ति तदतिरिक्तं आर्कटिकमहासागरे विश्वस्य अप्रयुक्तस्य प्राकृतिकवायुसञ्चयस्य चतुर्थांशः अस्ति!

यथा यथा आर्कटिकहिमशैलाः क्रमेण द्रवन्ति तथा तथा आर्कटिकस्य तैलस्य, गैसस्य च संसाधनानाम् विकासः विशालसम्पदां प्रलोभने अनिवारणीयः इव दृश्यते ।

किन्तु किम् ? यदि भवतः आर्कटिक-देशे उपस्थिति-भावना नास्ति तर्हि भविष्ये यदा आर्कटिक-सम्पदां विभक्ताः भविष्यन्ति तदा स्वाभाविकतया भवतः वारः न भविष्यति इति अर्थः ।

चीनस्य कृते आर्कटिकमहासागरे तटरक्षकजहाजान् प्रेषयित्वा न केवलं विविधजलचित्रणानां मापनं कर्तुं शक्यते तथा च भविष्यस्य आर्कटिकमार्गाणां कृते आँकडानां संचयः कर्तुं शक्यते, अपितु महत्त्वपूर्णं यत् आर्कटिकमहासागरे प्रशासनिककानूनप्रवर्तनं कार्यान्वितं कृत्वा स्वस्य अधिकारक्षेत्रं प्रदर्शयितुं शक्नोति।

ततः यदा देशाः आर्कटिकसन्धिं हस्ताक्षरं कृत्वा भविष्ये आर्कटिकमहासागरं उत्कीर्णं कुर्वन्ति तदा चीनदेशः पाई इत्यस्य भागं आग्रहयितुं योग्यः भविष्यति।

अतः बलं स्थितिं निर्धारयति इदानीं यदा अस्माकं हस्ते बलं वर्तते, भविष्यत्पुस्तकानां हिताय चीनदेशेन युद्धं कर्तव्यं चेत्।

किन्तु चीनस्य प्राचीनक्षेत्रे एकदा आर्कटिकमहासागरस्य तटः अपि अन्तर्भवति स्म यत् आर्कटिकमहासागरः “प्राचीनकालात्” चीनस्य न आसीत् इति ।