2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युन्नान प्रान्तीयदलसमितेः प्रचारविभागस्य आधिकारिकवेचैट् सार्वजनिकलेखेन ६ अक्टोबर् दिनाङ्के घोषितं यत् "युन्नानप्रान्तीयपारिस्थितिकीपर्यावरणसंरक्षणविनियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) नवम्बर् १ दिनाङ्कात् प्रभावी भविष्यति तस्मिन् एव काले १९९२ तमे वर्षे निर्मिताः "युन्नान् प्रान्तीयपर्यावरणसंरक्षणविनियमाः" समाप्ताः ।
पत्रे (www.thepaper.cn) सार्वजनिक "विनियम" इत्यस्मात् ज्ञातं यत् नियमेषु सामान्यसिद्धान्ताः, पर्यवेक्षणं प्रबन्धनं च, पारिस्थितिकपर्यावरणस्य संरक्षणं सुधारणं च, प्रदूषणनिवारणं नियन्त्रणं च, हरित-कम-कार्बन-विकासः, सूचनाप्रकटीकरणं च... जनसहभागिता, कानूनी उत्तरदायित्वं, पूरकप्रावधानं च अष्टप्रकरणानाम् प्रतीक्षां कुर्वन्तु। युन्नान-प्रान्तीयपारिस्थितिकी-पर्यावरणविभागस्य अनुसारं हरित-निम्न-कार्बन-विकासः अभिनव-परिवेशानां भागः अस्ति ।
युन्नानप्रान्तीयपारिस्थितिकीपर्यावरणविभागस्य आधिकारिकजालस्थलस्य अनुसारं, अन्तिमेषु वर्षेषु युन्नानप्रान्ते पारिस्थितिकीसभ्यतासम्बद्धानां नियमानाम् निर्माणं संशोधनं च कृतम्, यथा पारिस्थितिकीनिर्माणे अग्रगामीनिर्माणस्य प्रवर्धनविनियमाः सभ्यता, ठोस अपशिष्टप्रदूषणस्य निवारणनियन्त्रणविनियमाः, मृदाप्रदूषणस्य निवारणनियन्त्रणविनियमाः, नवपठारसरोवरसंरक्षणविनियमाः च निर्माणविषये स्थानीयविनियमाः आधुनिकीकरणस्य निरन्तरप्रगतेः कानूनीगारण्टीं ददति पारिस्थितिकपर्यावरणशासनव्यवस्थायाः शासनक्षमतायाः च।
वर्तमान "युन्नान प्रान्तीयपर्यावरणसंरक्षणविनियमाः" १९९२ तमे वर्षे निर्मिताः, १९९७ तमे वर्षे २००४ तमे वर्षे च द्विवारं संशोधिताः ।अस्य प्रत्यक्षः श्रेष्ठकानूनः "चीनगणराज्यस्य पर्यावरणसंरक्षणकानूनम्" २०१४ तमे वर्षे संशोधितः ।युन्नानप्रान्तीयविनियमाः स्पष्टतया पश्चात् सन्ति . युन्नानप्रान्तस्य स्थानीयविनियमाः प्रासंगिकराष्ट्रीयकायदानानां विनियमानाञ्च अनुरूपं कर्तुं, तथा च युन्नानप्रान्तस्य पारिस्थितिकीपर्यावरणस्य क्षेत्रे सुधारस्य परिणामान् वैधानिकीकरणाय च, अन्तिमेषु वर्षेषु प्रभावी नीतयः उपायाः च, मूलपर्यावरणसंरक्षणस्य समाप्तिः अतीव महत्त्वपूर्णा अस्ति नियमाः कृत्वा आवश्यकाः नवीनाः पारिस्थितिकपर्यावरणसंरक्षणविनियमाः निर्मान्ति।
"विनियमानाम्" सामान्यसिद्धान्तेषु उक्तं यत् पारिस्थितिकपर्यावरणस्य रक्षणाय सुधाराय च, पर्यावरणप्रदूषणस्य निवारणाय, नियन्त्रणाय च, जनस्वास्थ्यस्य रक्षणाय, पारिस्थितिकीसभ्यतायाः निर्माणे अग्रणीं निर्मातुं, उच्चगुणवत्तायुक्तेन उच्चगुणवत्तायुक्तविकासस्य समर्थनं कर्तुं च पारिस्थितिकपर्यावरणं, तथा च सुन्दरस्य युन्नान-आधुनिकीकरणस्य निर्माणेन सह मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णं सह-अस्तित्वं व्यापकरूपेण प्रवर्धयन्ति, "विनियमाः" "पर्यावरणसंरक्षणकानूनस्य" अन्येषां च कानूनानां प्रशासनिकविनियमानाञ्च अनुरूपं, तथा च वास्तविकस्थितीनां संयोजनेन निर्मिताः सन्ति युन्नान प्रान्तस्य ।
युन्नानप्रान्तीयपारिस्थितिकीपर्यावरणविभागस्य आधिकारिकजालस्थले अनुसारं अस्मिन् वर्षे मार्चमासे आयोजिते १४ तमे युन्नानप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः अष्टमसमित्याम् "युन्नानप्रान्तीयपारिस्थितिकीपर्यावरणसंरक्षणविनियमाः (मसौदा)" (अतः परं referred to as the "fraft regulations") were proposed "मसौदा विनियमाः" युन्नानस्य विशेषतां प्रतिबिम्बयन्ति, येषु राष्ट्रियदक्षिणपश्चिमपारिस्थितिकीसुरक्षाबाधायाः निर्माणस्य प्रासंगिकसामग्री निर्धारिता अस्ति तथा च प्रान्तस्य सम्बन्धितजनसरकारानाम् उत्तरदायित्वं स्पष्टं भवति पारिस्थितिकीसुरक्षाप्रतिमानं "युन्नानप्रान्तीयजैवविविधतासंरक्षणविनियमानाम्" प्रासंगिकसामग्रीणां सह मिलित्वा प्रदूषणस्य प्रमुखक्षेत्रेषु षट्प्रमुखजलव्यवस्थानां पठारसरोवराणां च युन्नानभागस्य संरक्षणार्थं प्रावधानं कृतम् अस्ति; युन्नानप्रान्ते निवारणं नियन्त्रणं च।
"विधेयकेन" पारिस्थितिकपर्यावरणसंरक्षणक्षेत्रे नूतनाः परिस्थितयः नूतनाः विषयाः च निर्धारिताः सन्ति । पारिस्थितिकपर्यावरणक्षतिक्षतिपूर्तिव्यवस्था निर्धारिता अस्ति, तथा च निर्धारितं यत् यदि क्षतिपूर्तिदायिनी पारिस्थितिकीपर्यावरणक्षतिक्षतिपूर्तिदायित्वं सक्रियरूपेण करोति तर्हि सम्बन्धितप्रशासनिकसंस्थाः तत् कानूनानुसारं नरमप्रशासनिकदण्डरूपेण वा न्यूनीकृतरूपेण वा व्यवहरिष्यन्ति ऋणमूल्यांकनप्रणाली विश्वसनीयतां प्रोत्साहयितुं निर्धारिता अस्ति तथा च उद्यमानाम् पारिस्थितिकीपर्यावरणसंरक्षणदायित्वं प्रवर्धयितुं विश्वासभङ्गस्य दण्डानां अन्येषां साधनानां च उपयोगः भवति कार्बनशिखरस्य कार्बनतटस्थतायाः च प्रासंगिकव्यवस्थाः निर्धारिताः सन्ति, तथा च प्रान्तीयजनानाम् उत्तरदायित्वं निर्धारितम् अस्ति कार्बनशिखरस्य कार्बनतटस्थतायाश्च कार्यान्वयनयोजनानां निर्माणे तथा कार्बनशिखरस्य कार्बनतटस्थतायाश्च कार्यस्य प्रचारतन्त्रस्य स्थापनायां सुधारणे च सर्वकारस्य स्पष्टीकरणं भवति |.
तेषु "विधेयकः" नवीनरूपेण हरितविकासस्य अध्यायस्य स्थापनां करोति हरितविकासः "पर्यावरणसंरक्षणकानूनस्य" अध्यायनिर्धारणस्य आधारेण अन्येषां प्रान्तानां नगरानां च उन्नतविधायिकानुभवस्य आधारेण निर्मितः अध्यायः अस्ति अस्य अध्यायस्य परिवेशः न केवलं "स्पष्टजलं रसीलपर्वताश्च अमूल्यसम्पत्तयः" इति अवधारणायाः कार्यान्वयनार्थं महत्त्वपूर्णः संस्थागतः परिकल्पना अस्ति, अपितु "स्य हरितरूपान्तरणस्य त्वरणं" इति विषये चीनस्य साम्यवादीपक्षस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य कार्यान्वयनम् अपि अस्ति विकासपद्धतीनां तथा हरित-निम्न-कार्बन-आर्थिक-सामाजिक-विकासस्य प्रवर्धनम्।" पारिस्थितिक-पर्यावरणस्य रक्षणं कुर्वन्तः स्वस्थं स्थायि-आर्थिक-विकासं प्राप्तुं प्रमुख-उपायाः एव एकमात्रं मार्गम् अस्ति
पत्रे उल्लेखितम् अस्ति यत् "मसौदे विनियमानाम्" हरितविकासस्य अध्यायः अन्तिमे "विनियमानाम्" हरितविकासस्य न्यूनकार्बनविकासस्य च परिवर्तनं कृतम्, यत्र कुलम् १३ लेखाः सन्ति अस्य मूलसामग्री अस्ति यत् "सर्वस्तरस्य जनानां सर्वकारेण हरित-निम्न-कार्बन-उद्योगानाम् विकासः करणीयः, कुल-संसाधन-प्रबन्धनस्य व्यापक-संरक्षण-व्यवस्थायाः च सुधारः करणीयः, अपशिष्ट-पुनःप्रयोग-प्रणालीषु हरित-उपभोग-प्रोत्साहन-तन्त्रेषु च सुधारः करणीयः, हरित-निम्न-कार्बन-वृत्त-विकासस्य निर्माणं प्रवर्धयितव्यम्" इति economic systems, and integrate green न्यून-कार्बन-विकासस्य अवधारणां राष्ट्रिय-आर्थिक-सामाजिक-विकास-योजनासु एकीकृत्य, हरित-निम्न-कार्बन-उत्पादनं जीवनशैलीं च प्रवर्धयितुं, आर्थिक-सामाजिक-विकासस्य व्यापकं हरित-कम्-कार्बन-रूपान्तरणं च प्रवर्धयितव्यम् ” इति ।
"विनियमाः" इदमपि निर्धारयन्ति यत् सर्वेषु स्तरेषु जनसरकाराः पारिस्थितिकपर्यावरणसंरक्षणस्य प्रचारं लोकप्रियीकरणं च सुदृढं कुर्वन्तु, तृणमूलजनस्वायत्तसङ्गठनानि, सामाजिकसङ्गठनानि, स्वयंसेवकान् च पारिस्थितिकीपर्यावरणसंरक्षणकानूनविनियमाः पारिस्थितिकीपर्यावरणसंरक्षणज्ञानं च निर्वाहयितुम् प्रोत्साहयेयुः प्रचारं, पारिस्थितिकीपर्यावरणस्य रक्षणस्य जागरूकतां च सृजति। तेषु संवर्गशिक्षाप्रशिक्षणसंस्थाः पारिस्थितिकीपर्यावरणसंरक्षणकानूनविनियमाः पारिस्थितिकीपर्यावरणसंरक्षणज्ञानं च संवर्गशिक्षायाः प्रशिक्षणस्य च महत्त्वपूर्णसामग्रीरूपेण मन्यन्ते, राज्यकार्यकर्तृणां पारिस्थितिकीपर्यावरणसंरक्षणजागरूकतां च सुधारयितुम्।
"विनियमानाम्" पर्यवेक्षण-प्रबन्धन-अध्याये, एतत् निर्धारितम् अस्ति यत् "काउण्टी-स्तरस्य वा ततः परं वा जनानां सर्वकारेषु विभागेषु पारिस्थितिकपर्यावरणस्य स्थितिः पारिस्थितिकीपर्यावरणसंरक्षणलक्ष्याणां च पूर्णता तथा च पर्यवेक्षणस्य उत्तरदायी तेषां उत्तरदायीव्यक्तिषु समावेशः करणीयः तथा समानस्तरस्य जनसर्वकारस्य पारिस्थितिकवातावरणस्य प्रबन्धनं तथा निम्नस्तरस्य जनसरकारस्य तथा प्रभारीव्यक्तिस्य मूल्याङ्कनसामग्रीणां उपयोगः तेषां मूल्याङ्कनस्य मूल्याङ्कनस्य च महत्त्वपूर्णाधाररूपेण भविष्यति, मूल्याङ्कनपरिणामानां प्रकटीकरणं च भविष्यति जनसामान्यं प्रति, प्राकृतिकसंसाधनसम्पत्त्याः पारिस्थितिकपर्यावरणक्षतिं च आजीवनं उत्तरदायित्वस्य व्यवस्था कार्यान्विता भविष्यति” इति ।