2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि विगतवर्षद्वये नूतन ऊर्जावाहनचार्जिंग-राशिषु हार्डवेयर-समर्थन-सुविधासु क्रमेण सुधारः कृतः तथापि नूतन-ऊर्जा-वाहन-विक्रयस्य वृद्धि-दरस्य तुलने अद्यापि महत् अन्तरं वर्तते इति स्पष्टम्
चीनचार्जिंग् एलायन्स् इत्यनेन पूर्वं प्रकाशितानां तथ्यानां अनुसारं यदा २०२४ तमे वर्षे शुद्धविद्युत्वाहनानां विक्रयः चार्जिंग-ढेरस्य संख्या च १:१ भवति तदा अस्मिन् वर्षे जूनमासस्य अन्ते मम देशे चार्जिंग्-अन्तर्निर्मितानां संख्या १०.२४३ आसीत् मिलियन, यदा तु नवीन ऊर्जावाहनानां संख्या स्टॉक् मध्ये स्थापितानां वाहनानां संख्या २४.७२ मिलियन अस्ति ।
अन्येषु शब्देषु, घरेलुनवीनऊर्जावाहनानां चार्जिंग-राशिषु वर्तमान-अनुपातः मूलतः प्रत्येकं २.५-वाहनानां कृते एकः चार्जिंग-राशिः भवति ।
चे कुआइ पिंग इत्यस्य मते अस्मिन् वर्षे अन्ते नूतनानां ऊर्जावाहनानां चार्जिंग-ढेरस्य च अनुपातः अधिकं वर्धते इति संभावना वर्तते । अस्य विषये भवान् अवगमिष्यति यदि भवान् अस्मिन् वर्षे नूतन ऊर्जावाहनविक्रयस्य वृद्धिदरं पश्यति।
नवीन ऊर्जाकारस्वामिनः शुद्धविद्युत्कारस्वामिनः च बहुमतस्य कृते यदि ते प्रायः बहिः चालयन्ति तर्हि ते विशेषतया चार्जिंगस्य कठिनतायाः समस्यां न अनुभवन्ति प्रथमं, यतोहि बहवः कारस्वामिनः पूर्वमेव चार्जिंग-पिल-स्थापनं कृतवन्तः, तेषां सार्वजनिकचार्जिंग-पिल-संसाधनानाम् अधिग्रहणस्य आवश्यकता नास्ति । द्वितीयं तु यत् नगरीयखण्डेषु चार्जिंगस्थानकानां विन्यासः तुल्यकालिकरूपेण सघनः भवति । अधुना बह्वीषु प्रथमस्तरीयेषु अथवा प्रान्तीयराजधानीनगरेषु द्वौ त्रयोपर्यन्तं किलोमीटर्-पर्यन्तं प्रायः सार्वजनिकचार्जिंग-राशिः प्राप्यते ।
परन्तु यदि भवान् अवकाशदिने राजमार्गसेवाक्षेत्रे अस्ति तर्हि स्थितिः बहु भिन्ना भवति । यतः अन्तिमेषु वर्षेषु वसन्तमहोत्सवस्य, मे-दिवसस्य, राष्ट्रियदिवसस्य च अवकाशदिनेषु राजमार्गसेवाक्षेत्रेषु सार्वजनिकचार्जिंग-ढेरेषु शुल्कं ग्रहीतुं दीर्घाः पङ्क्तयः भविष्यन्ति, "ढेर-ग्रहण-युद्धानि" अपि भविष्यन्ति
अयं वर्षः अपवादः नास्ति।
सामाजिकमञ्चेषु यात्रां कुर्वन्तः केचन नूतन ऊर्जावाहनानां स्वामिनः सन्देशं स्थापितवन्तः यत् यदा ते अद्यापि पुनः चार्जं कर्तुं पङ्क्तौ प्रतीक्षन्ते तदा गैसवाहनानां स्वामिनः पूर्वमेव दृश्यस्थाने सुन्दरदृश्यानि आनन्दयन्ति स्म।
उच्चगतियुक्तानां चार्जिंग-ढेरानाम् अभावात् एव शुद्ध-विद्युत्-वाहनानां बहवः स्वामिनः अपि अवदन् यत् प्रायः प्रत्येकस्मिन् सेवाक्षेत्रे प्लग-इन्-संकर-वाहनैः (विस्तारित-परिधि-संकर-वाहनैः सह) चार्ज-पिलेषु कब्जा भवति एतेषां शुद्धविद्युत्कारस्वामिनः दृष्टौ प्लग-इन्-संकरकाराः न केवलं चार्जं कर्तुं मन्दं कुर्वन्ति, अपितु बैटरी-जीवनस्य विषये अपि चिन्ता नास्ति, अतः तेषां चार्जिंग-पिल्स्-कृते तेषां सह स्पर्धां कर्तुं आवश्यकता नास्ति
अपरं तु प्लग-इन्-संकर-वाहनानां स्वामिनः दृष्टौ सम्भवतः विद्युत्-अपेक्षया तैलं सस्तां भवति, यदि ते चार्ज-करणाय पङ्क्तिं कर्तुं न त्वरन्ति तर्हि इन्धन-पूरणात् अधिकं व्यय-प्रभावी अवश्यमेव भवति तदतिरिक्तं शुद्धविद्युत्वाहनानि वा प्लग-इन् संकरवाहनानि वा, ते सर्वे हरितलेबलयुक्ताः नूतनाः ऊर्जावाहनानि सन्ति वा तानि चार्जं करणं दोषपूर्णम्?
एतस्याः परिस्थितेः सम्मुखे सम्भवतः शुद्धविद्युत्कारस्वामिनः बहुमतस्य उत्तमपरिचर्यायै केचन चार्जिंगस्थानकाः प्रत्यक्षतया घोषणां कृतवन्तः यत् ते प्लग-इन्-संकर-विस्तारित-परिधि-संकर-वाहनानां चार्जिंग्-समर्थनं न कुर्वन्ति, यत् समतुल्यम् अस्ति to depriving these car owners of the right to charge शुद्धविद्युत्वाहनानां प्लग-इन्-संकरवाहनानां च स्वामिनः सर्वथा भिन्नरूपेण व्यवहारं कुर्वन्ति।
किं भवन्तः चार्जिंग-स्थानकेषु एतस्य उपायस्य समर्थनं कुर्वन्ति ? भवतः विचाराणां विषये अन्तरक्रियां कर्तुं गपशपं कर्तुं च टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।
प्रतिलिपि अधिकार कथनम् : एषः लेखः चे कुआइ पिंग इत्यस्य मूलकृतिः अस्ति । अस्मिन् लेखे केचन चित्राणि अन्तर्जालस्य सन्ति, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति यदि भवतः कार्यं प्रयुक्तं भवति तर्हि कृपया अस्मान् सम्पर्कं कृत्वा रॉयल्टी याचयितुम् अथवा तत् विलोपयन्तु ।