कजाकिस्तानस्य नेत्ररोगविशेषज्ञः कपेलाबेकोवः - अहं चीनदेशेन सन्तुष्टः अस्मि, आशासे चीनदेशः मया अपि सन्तुष्टः भविष्यति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-अनलाईन-रिपोर्ट् (रिपोर्टरः गे पेङ्गः, हेइलोङ्गजियाङ्ग-स्थानकस्य संवाददातारः यू वेन्बोः पेङ्ग-हाइलोङ्गः च): ते साक्षिणां विशेषसमूहः सन्ति ये पर्वताः, नद्यः, समुद्राः च पारं कृत्वा चीनदेशं प्रति अनुरागेण स्वप्नैः च आगतवन्तः। दशकैः चीनदेशे निवसन्तः ते चीनस्य विकासचमत्कारस्य, चीनदेशस्य जनानां संघर्षस्य परिश्रमस्य च साक्षिणः अभवन् । चीनदेशेन सह तेषां कथा राष्ट्रियसीमानां पारं भावुकयात्रा, इतिहासस्य साक्षिणः भवितुं असाधारणयात्रा च अस्ति।
कजाकिस्तानस्य नेत्ररोगविशेषज्ञः साव्लुबेक कपेलाबेकोवः चीनसर्वकारस्य मैत्रीपुरस्कारस्य विजेता अस्ति सः १९९८ तमे वर्षात् हेइलोङ्गजियाङ्गनगरस्य डाकिंग् नेत्रचिकित्सालये कार्यं कुर्वन् अस्ति तथा च सः कजाकिस्तानस्य चीनस्य च मैत्रीयाः साक्ष्यम् अस्ति . कपेलाबाकोवः चीनस्य विकासप्रक्रियायाः साक्षी अस्ति तथा च चीनदेशस्य विषये तस्य भावनाः दिने दिने वर्धन्ते सः अवदत् यत् अहं चीनदेशेन सन्तुष्टः अस्मि, आशासे चीनदेशः मया सन्तुष्टः भविष्यति।
प्रायः प्रतिदिनं प्रातःकाले डाकिङ्ग् नेत्रचिकित्सालये द्वितीयतलस्य अन्तर्राष्ट्रीयविशेषज्ञपरामर्शक्षेत्रे कजाकिस्तानदेशस्य नेत्ररोगविशेषज्ञः कपेलाबाकोवः समये एव परामर्शकक्षे उपस्थितः भविष्यति, ये रोगिणः तस्य दर्शनार्थम् अत्र आगच्छन्ति, तेषां नेत्ररोगाणां निदानं चिकित्सां च करिष्यति। कपेलाबाकोवः केवलं चीनीभाषायां संवादं कर्तुं शिक्षितवान् । यदा लक्षणं तुल्यकालिकरूपेण तीव्रं भवति तदा तस्य रूसीभाषायां दुभाषिणा सह संवादः करणीयः यत् रोगी अधिकं समीचीनतया स्थितिं सूचयति
१९९३ तमे वर्षे कपेलाबेकोवः प्रथमवारं चीनदेशम् आगतः तदनन्तरं सः द्विवारं चीनदेशम् आमन्त्रितः, पश्चात् कजाकिस्तानदेशं प्रत्यागत्य सः चीनदेशं त्यजति इति ज्ञातवान् । १९९८ तमे वर्षे हेइलोङ्गजियाङ्ग डाकिङ्ग् नेत्रचिकित्सालये स्थापना अभवत् । कपेलाबाकोवः चिकित्सालये तान्त्रिकसहायतां दातुं डाकिङ्ग्-नगरम् आमन्त्रितः आसीत् । इदानीं डाकिङ्ग् नेत्रचिकित्सालये पुरातनभवनस्य सम्मुखे स्थित्वा कपेलाबाकोवः २० वर्षाणाम् अधिककालपूर्वं यत् घटितं तत् पत्रकारैः स्मरणं कृतवान् यत् "अहं कजाकिस्तानदेशस्य अल्माटीनगरे आसम्। अल्माटीनगरे नेत्रचिकित्सालये अपि अस्ति। अस्माकं नेत्रचिकित्सालये वयं च चिकित्सालयैः सह सहकार्यं कृतवन्तः in china.
संवाददाता - तस्मिन् समये तत् वस्तुतः युक्त्याः परीक्षणम् आसीत् यदा छूरी उपयुज्यते तदा तत् कृशतरं वा स्थूलतरं वा भवति स्म।
कपेलाबाकोवः - आम्, तस्मिन् समये एकस्मिन् दिने ४० नेत्राणां शल्यक्रिया अभवत् । २० वर्षपूर्वं शल्यक्रिया कृता, अधुना (तेषां) दृष्टिः अद्यापि अतीव उत्तमः अस्ति ।
संवाददाता - इदानीं अपि उत्तमम् अस्ति, यस्य अर्थः अस्ति यत् भवान् उत्तमं कार्यं करोति।
कपेलाबाकोवः - (हसन्) न दुष्टम्। " " .
यदा सः प्रथमवारं डाकिङ्ग्-नेत्र-अस्पताले आगतः तदा कपेलाबाकोवस्य कार्निया-चीर-प्रकरणं, संवहनी-संयोजनं, पश्च-स्क्लेराल्-सुदृढीकरण-शल्यक्रिया च डाकिङ्ग्-नगरस्य नेत्र-विज्ञान-समुदायस्य अन्तरालं पूरितवान् इदानीं एते वैद्याः स्वकार्यं कर्तुं शक्नुवन्ति। "यदा वयं प्रथमवारं आरब्धाः तदा वैद्याः शनैः शनैः शिक्षितवन्तः। वयं प्रथमं तेषु चीरं सित्वा शनैः शनैः शिक्षितवन्तः। वयं तान् शल्यक्रियाणां नूतनानि उपचाराणि अपि शिक्षयामः ये तदा चीनदेशे न क्रियन्ते स्म। ते सर्वे इदानीं हेइलोङ्गजियाङ्गनगरे महान् वैद्याः सन्ति। आम् , नवीनवैद्याः बहु किमपि ज्ञातवन्तः।
संवाददाता - अधुना तेषां अधिकाधिकाः शिक्षणस्य उपायाः सन्ति।
कपेलाबाकोवः - अस्माकं नूतनस्य चिकित्सालयस्य १५ तमे तलस्य उपरि शल्यक्रियाकक्षः अस्ति । " " .
वर्षेषु कपेलाबाकोवः अनेकेषां नेत्ररोगाणां सम्पर्कं प्राप्तवान् यत् सः पूर्वं कदापि न दृष्टवान्, सः नित्यं शिक्षमाणः अस्ति । चीनदेशे वैद्यत्वेन महती प्रगतिः अभवत्, चीनीयचिकित्सायाः द्रुतविकासः अपि सः अनुभवति इति कपेलाबाकोवः अवदत् । “नेत्रविज्ञानं विश्वस्य द्रुततरं वर्धमानं विषयं नेत्रविज्ञानस्य विकासेन सह तस्य समयस्य तुलने अद्यतनस्य नेत्रविज्ञानस्य बहु परिवर्तनं जातम्। ” इति ।
चिकित्सालये उपविष्टस्य अतिरिक्तं कपेलाबेकोवः प्रायः चिकित्सालयस्य पदचिह्नानि अनुसृत्य कृषकाणां कृते निःशुल्कं जनगणनां कर्तुं डाकिङ्ग्-नगरं अपि च हेइलोङ्गजियाङ्ग-प्रान्तस्य पश्चिमनगरीयग्रामीणक्षेत्रेषु अपि गच्छति स्म बहुकालपूर्वं सः चीनीयविदेशीयरोगिणां निःशुल्कचिकित्सालयानि प्रदातुं हेइलोङ्गजियाङ्गप्रान्तस्य हेइहे-नगरं प्रति त्वरितवान् । एकः रूसी पर्यटकः निःशुल्कचिकित्सालयं प्राप्य अवदत् यत् - "अहं बहु कृतज्ञः अस्मि, विशेषतः ये विशेषज्ञाः मम स्थितिं व्याख्यातुं रूसीभाषां वक्तुं शक्नुवन्ति। एकः रूसीजनः इति नाम्ना अहं बहु भाग्यशाली इति अनुभवामि यत् अहं पारराष्ट्रीयचिकित्सासेवाः प्राप्तुं समर्थः अस्मि, अहं च अस्मि अतीव कृतज्ञः” इति ।
२०२४ तमे वर्षे फेब्रुवरीमासे कपेलाबाकोवः २०२३ तमे वर्षे चीनसर्वकारस्य मैत्रीपुरस्कारं प्राप्तवान् । सः अवदत् यत् एषः चीनदेशेन स्वयमेव दत्तः महत् गौरवम् अस्ति। चीनदेशे २० वर्षाणाम् अधिकं कालस्य अनन्तरं कपेलाबाकोवस्य चीनदेशस्य प्रति स्नेहः दिने दिने वर्धितः अस्ति, अत्रत्याः कार्येण जीवनेन च सः अतीव सन्तुष्टः अस्ति । कपेलाबाकोवः अत्र एव तिष्ठामि इति अवदत्। "अहं मन्ये यत् अहं सुखी व्यक्तिः अस्मि यतोहि अहं द्वितीयं गृहं प्राप्तवान्। अहं दृष्टवान् यत् विगत ३० वर्षेषु चीनस्य विकासः कथं जातः। चीनदेशः महान् देशः अस्ति। कजाकिस्तानस्य चीनस्य च सम्बन्धः एतावत् उत्तमः अस्ति, अग्रिमेषु ३० वर्षेषु च years should be better than the past 30 years अहं चीनदेशेन सन्तुष्टः अस्मि तथा च आशासे चीनदेशः मया सन्तुष्टः अस्ति।”
२७ सितम्बर् दिनाङ्के सायंकाले चीनदेशे कार्यं कुर्वतां विदेशीयविशेषज्ञानाम् प्रतिनिधिरूपेण चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवस्य स्वागतं कृतम् . समागमानन्तरं पत्रकारैः सह साक्षात्कारे सः अवदत् यत् अधिकाधिकरोगिणां कृते प्रकाशं आशां च आनेतुं आशास्ति। "मम दृष्ट्या अहं नेत्ररोगविशेषज्ञः अस्मि। (भविष्यत्काले) चीनीयनेत्ररोगरोगिणां साहाय्यार्थं, तेषां शीघ्रमेव अन्वेषणाय, चिकित्सायाम्, अन्धतायाः दरं न्यूनीकर्तुं च अधिकप्रयत्नानाम् उपयोगं करिष्यामि।