मध्यपूर्वस्य स्थितिः सहसा वर्धमाना इजरायलस्य अग्रिमः लक्ष्यः किम्? विशेषज्ञ विश्लेषण →
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलसैन्यं सम्प्रति लेबनानदेशे हिजबुल-लक्ष्याणां विरुद्धं "सीमितभू-कार्यक्रमाः" कुर्वन् अस्ति । भूमौ आक्रमणे रक्षायां च हिज्बुल-इजरायलयोः के लाभाः सन्ति ? इजरायलस्य अग्रिमाः लक्ष्याणि कानि सन्ति ? चीनसमकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः निदेशकस्य लिआओ बैझी इत्यस्य विश्लेषणं व्याख्यां च अवलोकयामः।
लेबनानदेशस्य विरुद्धं स्थलसञ्चालनस्य उपयोगेन के लाभाः सन्ति?
चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः मध्यपूर्व-संस्थायाः निदेशकः लियाओ-बैझी : विगतवर्षे लेबनान-देशस्य हिजबुल-इजरायल-योः प्रायः प्रतिदिनं परस्परं आक्रमणं भवति, परन्तु मुख्यतया वायु-आक्रमणम्। हिज्बुल-सङ्घः सम्भवतः इजरायल्-देशे दशसहस्राणि रॉकेट्-प्रहारं कृतवान्, परन्तु तेषु अधिकांशः अवरुद्धः । इजरायल्-देशेन हिज्बुल-सङ्घस्य विरुद्धं दशसहस्राणि आक्रमणानि आरब्धानि, मूलतः दमनस्य अवस्थायां सन्ति । इजरायलस्य सर्वव्यापी प्रवेशक्षमता हिजबुल-सङ्घस्य शीर्ष-नेतृषु सटीक-प्रहारं निरन्तरं कुर्वन् अस्ति इति सर्वैः दृष्टम् |.
चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः मध्यपूर्व-संस्थायाः निदेशकः लियाओ-बैझीः : हिजबुल-सङ्घस्य विषये तस्य भू-शक्तिः अधिका अस्ति । प्रथमं यतोहि एतत् हिजबुल-सङ्घस्य सावधानीपूर्वकं सज्जतायाः परिणामः अस्ति यतः लेबनान-इजरायल-सीमा १२१ किलोमीटर् दीर्घा अस्ति, अतः हिजबुल-सङ्घः सर्वदा इजरायल्-देशं स्वस्य बृहत्तमः शत्रुः इति मन्यते । विगतबहुवर्षेषु अस्थायी लेबनान-इजरायलसीमायां भूमिगतबङ्कर्, सुरङ्गाः इत्यादयः बहवः सैन्यसुविधाः निर्मिताः, सावधानीपूर्वकं सज्जता च कृता द्वितीयं, हिजबुलसैनिकानाम् पर्याप्तः युद्धानुभवः अस्ति, न केवलं इजरायलविरुद्धे दीर्घकालीनसङ्घर्षे, अपितु सीरियादेशस्य गृहयुद्धे अपि, इरान्देशात् प्रशिक्षणं प्राप्तवन्तः स्यात्। तदतिरिक्तं अस्य तुल्यकालिकरूपेण शिथिलं कमाण्ड्-व्यवस्था अपि अस्ति यद्यपि अस्य उच्चस्तरीय-अधिकारिणः अद्यतनकाले आहताः सन्ति तथापि अस्य तुल्यकालिक-स्वतन्त्र-शिथिल-प्रणाल्याः उच्चस्तरीय-अधिकारिणः विना अपि पर्याप्तं वास्तविक-युद्ध-शक्तिः अस्ति तृतीयम्, तस्य युद्धस्य इच्छा। यतो हि उच्चस्तरीयाः अधिकारिणः क्रमेण ताडिताः सन्ति, अतः हिजबुल-सङ्घः अधुना मृत्युजोखिमं कृत्वा जीवितस्य अवस्थायां वर्तते ।
चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः निदेशकः लिआओ बैझीः - इजरायलस्य कृते अग्रे किं भविष्यति इति विषये अहं मन्ये यत् निष्कर्षं निकासयितुं अतीव प्राक् अस्ति, यतः सर्वथा इजरायलस्य एषा प्रमुखा रणनीतिः अस्ति, and its attack on hizbullah and subsequent कार्यवाही कुर्वन् भवन्तः मानसिकरूपेण सज्जाः भविष्यन्ति। यतो हि हिज्बुल-सङ्घः बहुवर्षेभ्यः इजरायल्-देशेन बृहत्तमः खतरा इति गण्यते, अतः इजरायल्-देशः उत्तरसीमायां स्वस्य ६०% सैनिकाः नियोजितवान् । गाजा-देशे युद्धस्य समाप्तेः अनन्तरं इजरायलस्य सामरिकं ध्यानं उत्तरदिशि स्थानान्तरितुं आरब्धम्, अग्रिमः ध्यानं हिज्बुल-सङ्घः एव भवितुमर्हति, अतः एतत् केवलं भू-आक्रमणस्य आरम्भः एव, अधुना च एषः सम्पर्कः, तस्मात् अधिकं किमपि नास्ति |.
इजरायलस्य "प्रमुखप्रतिकारस्य" लक्ष्यं किं भविष्यति ?
इरान्-देशस्य क्षेपणास्त्र-आक्रमणस्य प्रतिकारः कथं करणीयः इति इजरायल्-देशः योजनां कुर्वन् अस्ति । इदानीं इजरायलस्य पुरतः के विकल्पाः सन्ति ? "पूर्णविग्रहस्य" कियत् सम्भावना अस्ति ?
चीनस्य समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः निदेशकः लिआओ बैझी : इजरायलस्य मेजस्य उपरि अधुना बहवः विकल्पाः सन्ति, इजरायल् मूलतः एतत् उपक्रमं करोति, यत्र इराणस्य तैलक्षेत्राणि, केचन महत्त्वपूर्णाः ईरानी आजीविकासुविधाः, केचन ईरानीसैन्यसुविधाः, तथा च केचन परमाणुविशेषज्ञाः उच्चस्तरीयाः अधिकारिणः च समाविष्टाः अपि आक्रमणस्य व्याप्तौ समाविष्टाः भवितुम् अर्हन्ति। यथा इजरायल् अधिकानि खतरनाकानि कार्याणि करिष्यति वा, यथा मीडिया उक्तवती, इराणस्य परमाणुसुविधासु आक्रमणं करिष्यति वा इति, अहं मन्ये यत् एतस्य कृते वास्तवमेव अमेरिकादेशस्य समर्थनस्य आवश्यकता वर्तते, यतः अधिकांशः परमाणुसुविधाः गभीराः भूमिगताः सन्ति , अमेरिकीगुप्तचरसमर्थनं विना तथा च शस्त्रसमर्थनं, इजरायल्-देशेन वास्तवमेव अभिनयात् पूर्वं द्विवारं चिन्तनीयं स्यात्। परन्तु किमपि न भवतु, अहं मन्ये यत् इजरायलस्य इदानीं तारे बाणः अस्ति, तस्य युद्धं कर्तव्यम्। तीव्रतायां इजरायलीजनाः मन्यन्ते यत् इराणस्य मयि आक्रमणस्य परिणामान् आधारीकृत्य अहं प्रतिक्रियां दातुं न शक्नोमि, परन्तु मया इराणस्य प्रतियुद्धस्य अभिप्रायः अवश्यं द्रष्टव्यः। अतः एप्रिलमासे प्रतिहत्याः अतीव दुर्बलः इति तस्य मतम् आसीत् । अस्मिन् समये इरान्-देशस्य प्रति-आक्रमणेन इजरायल्-देशे सर्वेभ्यः दर्शितं यत् तस्य निवारण-स्तरः यथा कल्पितः तथा स्पष्टः न भवेत्, अतः इरान्-देशः शक्तिशाली विदेशीयः देशः भवितुम् अर्हति इति तस्य मतम् |. इदानीं इजरायले एकः उक्तिः अस्ति यत् "किम् अस्माभिः एतत् अवसरं स्वीकृत्य अस्मिन् स्थाने आक्रमणस्य तीव्रता अधिकं वर्धनीया?" अतः इदानीं वयं किमपि वदामः चेदपि इजरायल् इरान् इत्यनेन सह युद्धं कर्तुं बाध्यः अस्ति। इदानीं एकमात्रं रोमाञ्चं वस्तुतः कदा, कुत्र, केन रूपेण च युद्धं कर्तव्यम् इति।
चीन समकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः मध्यपूर्वसंस्थायाः निदेशकः लिआओ बैझीः : मध्यपूर्वः अधुना अतीव खतरनाकः अस्ति तथा च पूर्वस्मात् अपेक्षया पूर्णपरिमाणस्य युद्धस्य समीपे अस्ति। अस्मिन् युद्धे महती उपक्रमः इजरायलस्य हस्ते एव अस्ति इति अहं मन्ये। यतः एकवर्षात् अधिकं पूर्वं प्यालेस्टिनी-इजरायल-सङ्घर्षः प्रारब्धः, इजरायल्-देशं विहाय सर्वे प्रासंगिकाः पक्षाः युद्धं परिहरितुं यथाशक्ति प्रयतन्ते केवलं इजरायल्-सङ्घर्षस्य मौलिकं कारणं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अनन्तरं इजरायल्-देशस्य सैन्य-निवारण-रणनीतिः अस्ति | सर्वथा अन्तर्धानं जातम्। अतः इजरायल् इदानीं यत् एकमेव महत्त्वपूर्णं वस्तु सम्मुखीभवति तत् अस्ति यत् एतस्य सैन्यनिवारणस्य पुनर्निर्माणं कथं करणीयम् इति। अधुना बहुमोर्चायुद्धं, स्थानीययुद्धं, दीर्घकालीनयुद्धं च सम्मुखीभवति । अतः स्थितिं कथं भङ्गयितव्यम् ? अतः एकैकशः तान् पराजितव्यः ततः परं हिजबुल-सङ्घं परं शत्रुं च आक्रमयिष्यति । अतः गृहे युद्धं कर्तुं स्थाने अन्येषु देशेषु युद्धं कर्तुम् इच्छति ततः शीघ्रं विजयं प्राप्तुं प्रयतते, अतः इदानीं सर्वा उपक्रमः इजरायलस्य समीपे एव अस्ति।