"तिलकेकस्य गन्धः" "कारशृङ्खला" यावत्, अनहुई-नगरस्य सहस्रवर्षपुराणं नगरं "हरितभृङ्गरूपेण परिणमति" ।
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि नूतन ऊर्जा-वाहन-उद्योगस्य प्रबलः उदयः न स्यात् तर्हि अन्हुई-प्रान्तस्य हेफेइ-नगरस्य चाङ्गफेङ्ग-मण्डले स्थितस्य सहस्रवर्षीयस्य क्षियाटाङ्ग-नगरस्य प्रसिद्धतमः विशेषता अद्यापि "सहस्राब्दी-शाओबिङ्ग्" इति भवितुम् अर्हति
गुम्बद-आकारस्य लटकन-भट्ट्यां पक्त्वा एतादृशः क्षियाताङ्ग-शाओबिङ्ग् सुवर्णः, कुरकुरा च अस्ति, आकर्षकः सुगन्धः च अस्ति, अपितु एतत् न केवलं हेफेइ-नगरस्य नगरपालिकायाः अमूर्त-सांस्कृतिकविरासतां जातम्, अपितु किञ्चित्कालं यावत् "शाओबिङ्ग् अर्थव्यवस्था" इत्यस्य जन्म अपि दत्तवान्, येन... शाओबिङ्ग-स्टाल-स्वामिनः बटुकाः क्षियाटाङ्ग-इत्यनेन अपि "शाओबिङ्ग्-नगरस्य" प्रतिष्ठा प्राप्ता अस्ति ।
अद्यत्वे नगरस्य प्रवेशद्वारे तिलपिष्टानां गन्धः अद्यापि विलम्बितः अस्ति, परन्तु निवासिनः यस्य "विशेषतायाः" विषये वदन्ति सः शान्ततया "नवीन ऊर्जायानानि" जातम्
औद्योगिकनिकुञ्जे गच्छन् भवन्तः वाहनकारखानस्य छात्रावासक्षेत्रस्य द्वारे देशस्य सर्वेभ्यः नम्बरप्लेटैः सह बृहत्-लघु-पुटं वहन्तः युवानः द्रष्टुं शक्नुवन्ति कारखानस्य समीपे मार्गस्कन्धेषु निरुद्धाः सन्ति, उपरि पश्यन् औद्योगिकनिकुञ्जस्य उपरि श्रमिकान् वहन्तं "युन्बा" शटलं द्रष्टुं शक्यते, आधुनिकं वाहननगरं च आकारं ग्रहीतुं आरब्धम् अस्ति।
अनहुई-नगरस्य नूतन-ऊर्जा-वाहन-उद्योगस्य विकास-प्रवृत्त्या क्षियाटाङ्ग-नगरे औद्योगिक-परिवर्तनस्य जन्म अभवत् इति वक्तुं शक्यते । अन्तिमेषु वर्षेषु अनहुई प्रान्ते स्पष्टतया वाहन-उद्योगं "प्राथमिक-उद्योगः" इति मन्यते, यत्र नवीन-ऊर्जा-वाहनानि मुख्यदिशारूपेण सन्ति, सप्त-पारिस्थितिकीतन्त्राणि निर्माय नूतन-ऊर्जा-वाहन-उद्योगस्य विकासं प्रवर्धितवती अस्ति: नवीनता, बुद्धिमान् निर्माणम्, सेवा , प्रतिभा, संस्कृति, पूंजी तथा मुक्तता। अस्मिन् वर्षे मार्चमासात् आरभ्य कार्यान्वितः "अन्हुई प्रान्ते नवीन ऊर्जावाहनउद्योगसमूहानां विकासविषये नियमाः" नूतन ऊर्जावाहन उद्योगस्य कृते देशस्य प्रथमः प्रान्तीयस्तरीयः विशेषविनियमः अस्ति, यः " अन्ते यावत् खाचित्रं आकर्षयन्" इति ।
आँकडानुसारं २०२३ तमे वर्षे अनहुई इत्यस्य वाहनस्य उत्पादनं २४.९१ मिलियन यूनिट् भविष्यति, येषु ८६८,००० नूतनानि ऊर्जावाहनानि निर्मीयन्ते । क्षियाताङ्ग-नगरे नूतन-ऊर्जा-वाहनानां उत्पादनं ४८०,००० यूनिट्-अधिकम् अस्ति
क्षियाटाङ्ग-नगरस्य आर्थिकविकासब्यूरो-निदेशकः लिन् कैक्सिन् ९०-दशकस्य उत्तरस्य पीढी अस्ति, या नूतनानां ऊर्जावाहनानां “किमपि न भवति” इति प्रक्रियायाः व्यक्तिगतरूपेण अनुभवं कृतवती, साक्षी च अभवत् २०१७ तमे वर्षे यदा सः कम्पनीं सम्मिलितवान् तदा आरभ्य अस्मिन् नगरे औद्योगिक-अर्थव्यवस्थायाः विकासः प्रस्तावितः प्रथमे औद्योगिक-उद्याने केवलं इस्पात-एल्युमिनियम-निर्माण-सामग्री इत्यादयः लघु-परिमाणस्य पारम्परिकाः भारी-उद्योगाः आसन्
"उद्योगस्य परिवर्तनं, उन्नयनं च कर्तुं काउण्टी-नगरेण च नूतनानां सामग्रीनां, उपकरणनिर्माणस्य इत्यादीनां उद्योगानां परिचयस्य योजना कृता अस्ति। एतदर्थं वयं विस्तृतं शोधं कृतवन्तः, पुनः पुनः अध्ययनं, निर्णयं च कृतवन्तः। अस्मिन् क्रमे वयं नूतनानां ऊर्जायाः सामनां कृतवन्तः vehicle companies represented by byd. " सः विश्लेषितवान् यत् xiatang town इत्यत्र सुविधाजनकं परिवहनं श्रेष्ठं च स्थानं वर्तते, तथा च hefei इत्यस्य पूर्वी औद्योगिकगलियारस्य महत्त्वपूर्णः भागः अस्ति। "सर्वतोऽपि महत्त्वपूर्णं वस्तु अस्ति यत् एतत् उपक्रमं कर्तुं समतलभूमिस्य विशालं क्षेत्रं प्रदातुं शक्नोति वाहनसुपरकारखानानां निर्माणम्।"
२०२१ तमस्य वर्षस्य जुलैमासे byd परियोजनायाः आधिकारिकरूपेण आरम्भः अभवत् । लिन् कैक्सिन् इत्यस्य दृष्ट्या प्रमुखा नूतना ऊर्जावाहनकम्पनी क्षियाटाङ्ग-नगरं किमर्थं चिनोति स्म, यस्य कोऽपि उत्कृष्टः औद्योगिकः आधारः नास्ति, तत् "आकस्मिकं अपरिहार्यं च" अस्ति ।
प्रान्तीय-नगरपालिका-सरकारस्य पूर्णसमर्थनेन चाङ्गफेङ्ग-मण्डलं प्रारम्भस्य परियोजनायाः सर्वतोमुखी-प्रतिश्रुतिं प्रदातुं समयस्य विरुद्धं दौडं कुर्वन् अस्ति परियोजनावार्तालापात् अनुबन्धे हस्ताक्षरपर्यन्तं २३ दिवसाः, अनुबन्धस्य हस्ताक्षरात् निर्माणस्य आरम्भपर्यन्तं ४२ दिवसाः, निर्माणस्य आरम्भात् यावत् वाहनस्य उत्पादनपङ्क्तौ अन्त्यपर्यन्तं ३१४ दिवसाः च अभवन् वर्गमीटर् यावत् कारखानाभवनानि निर्मिताः, xiatang byd परियोजना नूतनं "hefei गतिं" निर्धारितवती तथा च उद्यमस्य मान्यतां सम्मानं च प्राप्तवान् ।
byd इत्यनेन क्षियाटाङ्ग-नगरे स्वस्य वाहन-उत्पादनस्य आधारः निर्मितः ततः परं तया एकस्य पश्चात् अन्यस्य सम्बन्धित-उद्योगानाम् स्थापना अभवत्, यत्र प्रबलं कर्षणं, चालन-प्रभावं च दर्शितम्, औद्योगिक-समूहाः च उद्भवितुं आरब्धाः केवलं त्रयः चत्वारि वा वर्षेषु गिटी टायर, चीन-सिंगापुर विमानन, शुआङ्गजी इलेक्ट्रिक, फौरेसिया इत्यादीनां प्रमुखाः वाहनसहायककम्पनयः अपि संयुक्तरूपेण नूतनस्य नूतनस्य ऊर्जा-उद्योगशृङ्खलायाः निर्माणार्थं आगताः सन्ति
नवीन ऊर्जावाहनानां मूलप्रौद्योगिकी बैटरीषु अस्ति , हेफेइ इत्यत्र ।
अद्यतने, अनहुई प्रान्ते काउण्टी ऑटो पार्ट्स् उद्योगसमूहानां निर्माणार्थं कार्ययोजना जारीकृता, यत्र काउण्टी ऑटो पार्ट्स् उद्योगस्य बृहत्तरं, सशक्तं, उत्तमं च भवितुं प्रवर्धयितुं केन्द्रीक्रियते इति प्रस्तावः अस्ति ५०० अरब युआन्, शतशः नवीनैः सह ५-७ अरब-स्तरीयाः औद्योगिकसमूहाः सन्ति, तथा च प्रत्येकं प्रान्तस्तरीयं नगरं न्यूनातिन्यूनं एकं काउण्टी-स्तरीयं वाहनभागानाम् उद्योगसमूहं संवर्धयिष्यति
फ्रांसदेशस्य फौरेसिया समूहः सुप्रसिद्धः वाहनभागसप्लायरः अस्ति तथा च byd इत्यस्य दीर्घकालीनः सहकारी उद्यमः अस्ति । "वयं byd इत्यस्य अनुसरणं कृत्वा xiatang यावत् गतवन्तः। वयं मुख्यतया कारसीटप्रणालीनां निर्माणं कुर्मः। वयं 2022 तमस्य वर्षस्य अन्ते आधिकारिकतया तेषां सामूहिकरूपेण उत्पादनं करिष्यामः तथा च हेफेई शाखायाः उत्पादनप्रबन्धकः tian renyi इत्ययं विश्लेषणं कृतवान् यत् एतेन प्रकारेण सहकारीकम्पनी बचतम् करोति रसदव्ययः भवति तथा च वाहनकम्पनीभिः सह तकनीकीविनिमयस्य सुविधां करोति।
"बहवः समर्थककम्पनयः byd इत्यस्य xiatang परियोजनायाः एतावत् शीघ्रं विकासं कर्तुं न अपेक्षितवन्तः। अधुना अस्माभिः स्केलस्य विस्तारार्थं तस्य अनुसरणं कर्तव्यम्। आरम्भे केवलम् एकः एव उत्पादनपरियोजना आसीत्, अधुना चत्वारि सन्ति, न्यूनातिन्यूनं पञ्च परियोजनाः भविष्यन्ति next year." तियान रेन्यी इत्यनेन उक्तं यत् सम्प्रति कम्पनीयाः कर्मचारीः सन्ति अत्र ३०० तः अधिकाः जनाः सन्ति, आगामिवर्षे ६०० यावत् विस्तारः भविष्यति इति अपेक्षा अस्ति।
तथ्याङ्कानि दर्शयन्ति यत् हेफेइ-नगरे सम्प्रति नूतन-ऊर्जा-वाहनानां क्षेत्रे कार्यं कुर्वन्तः एकलक्षाधिकाः कर्मचारीः सन्ति, येषु २०,००० तः अधिकाः अनुसन्धान-विकास-कर्मचारिणः अपि सन्ति तियान रेन्यी एकः तकनीकीप्रतिभा अस्ति यः स्वगृहनगरं "प्रत्यागतवान्" सः १० वर्षाणाम् अधिकं कालात् शङ्घाईनगरे अध्ययनं कृत्वा कार्यं कृतवान् । २०२१ तमे वर्षे कम्पनीयाः अग्रणीपक्षस्य सदस्यत्वेन सः प्रथमेषु अस्मिन् भूमिभागे पादं स्थापयित्वा तदनन्तरं परिवर्तनस्य साक्षी अभवत् ।
तियान रेन्यी स्मरणं करोति यत् यदा प्रथमवारं कम्पनी निवसति स्म तदा समीपे सहायकसुविधाः नासन्, टेकआउट् आदेशं दातुं कोऽपि उपायः नासीत् । "अद्य अत्र टेकअवे, एक्सप्रेस् डिलिवरी, साझा सायकल, दुग्धचायस्य दुकानानि च सन्ति। जीवनं हेफेइ-नगरस्य मध्यभागे इव सुलभम् अस्ति। युवानः अत्र सुखेन स्थातुं शक्नुवन्ति।
पूर्वं क्षियाटाङ्ग-नगरस्य स्थायीजनसंख्या केवलं ४५,००० एव आसीत्, परन्तु अधुना औद्योगिकनिकुञ्जे ६०,००० तः अधिकाः श्रमिकाः सन्ति, अस्य नगरस्य स्थायीजनसंख्या एकलक्षं अतिक्रान्तवती, जनसंख्यानिर्वाहस्थानात् प्रवाहस्थानम् । सहायकजीवनसेवाः प्रदातुं स्थानीयसर्वकारेण नगरस्य प्रथमे वाणिज्यिकसङ्कुलस्य निवेशः कृतः यत् ऑटोमोबाइलनगरस्य नूतनं स्थलचिह्नं निर्मितवान्, उद्याने श्रमिकाणां परितः निवासिनः च जीवनस्य आवश्यकतां पूरयितुं, उद्यानस्य आकर्षणं च वर्धितवान् ततः परं क्षियाटाङ्गस्य रात्रौ अर्थव्यवस्था प्रकाशिता अस्ति, उद्याने स्थितानां युवानां कृते कार्यात् अवतरितस्य नूतनं स्थानं भवति ।
नूतनशक्तेः अग्रभागे स्थित्वा स्वाभाविकतया तस्य उड्डयनस्य लाभः भवति । वाहन-उद्योगस्य अतिरिक्तं नूतन-ऊर्जायाः व्यापक-उपयोगे अपि क्षियाटाङ्ग-नगरं प्रान्ते अग्रणी अस्ति । व्यापक ऊर्जासुधारस्य सक्रियरूपेण अन्वेषणं कृत्वा अनहुई-प्रान्तस्य प्रथमा पायलट्-मण्डलस्य रूपेण चाङ्गफेङ्ग-मण्डलेन "तैल-गैस-विद्युत्-हाइड्रोजन-सेवानां" कृते प्रान्तस्य प्रथमं एकीकृतं ऊर्जा-बन्दरं निर्मितम्, यत् क्षियाटाङ्ग-नगरे वुटोङ्ग-एवेन्यु-इत्यत्र स्थितम् अस्ति
ऊर्जा-बन्दरगाहस्य प्रभारी ली डालोङ्गः अवदत् यत् एतत् बहुविधं ऊर्जा-आपूर्ति-सेवाः प्रदातुं शक्नोति यथा ईंधन-पूरणं, गैस-पूरणं, चार्जिंग्, बैटरी-अदला-बदली, हाइड्रोजनीकरणं च कारस्य बैटरी-परिवर्तनार्थं केवलं ३ निमेषाः एव भवन्ति तथा बसयानं ईंधनं पूरयितुं १० निमेषाः। तदतिरिक्तं, सूक्ष्म-ऊर्जा-जालस्य, स्टेशनस्य विद्युत्-जालस्य च मध्ये द्विपक्षीय-अन्तर्क्रिया अत्र साक्षात्कृता भवति, यस्य "स्रोतस्य, जालस्य, भारस्य, भण्डारणस्य च" एकीकरणाय महत्त्वपूर्णं प्रदर्शन-महत्त्वम् अस्ति
चीनयुवादैनिकस्य चीनयुवदैनिकस्य च संवाददातृभिः स्थले एव दृष्टं यत् हाइड्रोजन-इन्धनं पूरयितुं श्यामनीलवर्णीयः बसः प्रतीक्षते। अस्मिन् वर्षे जनवरीमासे हेफेई-नगरस्य प्रथमा हाइड्रोजन-इन्धन-कोशिका-बस-रेखा, चाङ्गफेङ्ग्-मण्डले “xiatang special line” इति कार्यं प्रारब्धम् आसीत् १० हाइड्रोजन-बस-यानानां प्रथमः समूहः ऑनलाइन-रूपेण आगतः शुद्धविद्युत्वाहनानां प्रदर्शनकार्यक्रमं प्रारब्धं देशस्य प्रथमं नगरं इति नाम्ना हेफेइ-नगरेण सर्वप्रकारस्य नूतन ऊर्जायानानि अपि सम्पन्नानि सन्ति ।
"इदं वक्तुं शक्यते यत् वयं प्रतिदिनं नूतनानां वस्तूनाम् उद्भवं नूतनानां परिवर्तनानां च साक्षिणः स्मः। नगरं एतावत् शीघ्रं परिवर्तते यत् चक्करः भवति।" statement about it. "वेगस्य" तुलना - यदि तिलबीजस्य केकस्य एकं खण्डं निर्मातुं ६० सेकेण्ड् यावत् समयः भवति तर्हि अद्य क्षियाटाङ्ग-नगरे सम्पूर्णस्य वाहनस्य विधानसभारेखातः आगमनाय ६० सेकेण्ड्-पर्यन्तं समयः अभवत्, यत् तस्मात् द्रुततरम् अस्ति तिलस्य केकस्य एकं खण्डं करणस्य वेगः!
"तिलस्य केकात् आरभ्य नूतनानां ऊर्जावाहनानां यावत् एतत् न केवलं इतिहासस्य निरन्तरता, अपितु इतिहासस्य पारमार्थिकता अपि अस्ति!"
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता वांग लेई तथा वांग हैहान स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)