2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् ४ दिनाङ्के चेङ्गडा-वान उच्चगतिरेलवे कम्पनी लिमिटेड् इत्यस्मात् शुभसमाचारः आगतः ।१,३८४ दिवसरात्रौ निर्माणस्य अनन्तरं चेङ्गडु-दाझौ-वान्झौ उच्चगतिरेलमार्गस्य (अतः उल्लिखितः) हुआयिङ्ग्शान् सुरङ्गस्य निर्गमनान्तः यथा "चेङ्गडा-वान उच्चगतिरेलमार्गः") सम्पन्नः अभवत् । तस्मिन् एव काले शी-चोङ्गकिङ्ग् उच्चगतिरेलमार्गः अपि राष्ट्रियदिवसस्य अवकाशकाले निर्माणस्य उन्नतनिर्माणस्य च "सुवर्णमयः" अवधिं पूर्णवेगेन जप्तवान्
चेङ्गडु-वान्झौ उच्चगतिरेलमार्गस्य हुआयिङ्गशान् सुरङ्गस्य निर्गमनान्तः सम्बद्धः अस्ति
चेङ्गडा-वानझौ उच्चगतिरेलमार्गस्य हुआयिंग्शान सुरङ्गः ८,७३५ मीटर् दीर्घः अस्ति, एषा सुरङ्गः गैस-स्तराः, कोयला-सीम-गोफ्स्, कार्स्ट्, बेडिंग् इत्यादिभिः प्रतिकूल-भूविज्ञानैः सह गच्छति । वर्ग उच्चजोखिम रेलवे सुरंग। निर्माणस्य कठिनतायाः कारणात् पूर्वमेव निर्माणं आरभ्यतुं पूर्वं बोलीखण्डरूपेण सुरङ्गस्य उपयोगः कृतः ।
चीनरेलवे द्वितीयब्यूरो इत्यस्य चेङ्गदावन उच्चगतिरेलस्थानकस्य प्रथमनिविदापरियोजनायाः प्रभारी व्यक्तिः लियू जुन् इत्यनेन परिचयः कृतः यत् निर्माणदलेन अभिनवरूपेण "40-मीटर् अतिदीर्घदूरस्य बृहत्पाइपशेडस्य पूर्वसुदृढीकरणार्थं... surrounding rock", "secondary lining concrete vault to prevent voiding" and "secondary concrete lining" "वॉल्ट प्लग-इन वाइब्रेशन" इत्यादीनां नवीननिर्माणविधयः तथा च आर्द्रस्प्रे-मैनिपुलेटर्, जलरोधक-बोर्डस्वचालित-पक्की-ट्रॉली, बुद्धिमान् स्प्रे-रक्षण-ट्रॉली-प्रवर्तनम् हस्तसञ्चालनस्य स्थाने अन्येषु उपकरणेषु निर्माणसुरक्षायां निर्माणदक्षतायां च द्विगुणप्रभावसुधारः प्राप्तः अस्ति ।
निर्माणप्रगतेः त्वरिततायै निर्माणदलेन सुरङ्गं प्रवेशदिशा, निर्गमनदिशा, क्षैतिजसुरङ्गः मुख्यसुरङ्गः च इति विभज्य एकस्मिन् समये तान् निर्मितवान् अविरामप्रयत्नानन्तरं निर्गमनदिशि सर्वाणि २,८६६ मीटर्-पर्यन्तं व्याप्ताः, प्रवेशदिशायाः सुरङ्गस्य मुख्यक्षैतिजसुरङ्गस्य च मध्ये केवलं ३८०.६ मीटर् अवशिष्टाः सन्ति "निर्गमस्य अन्तस्य यथा निर्धारितं उद्घाटनं सर्वेभ्यः महत् आत्मविश्वासं ददाति। सर्वे निर्माणकर्मचारिणः २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं सम्पूर्णस्य सुरङ्गस्य समाप्तिम् प्राप्तुं परिश्रमं करिष्यन्ति" इति लियू जुन् अवदत्।
चेङ्गडु-वानझौ उच्चगतिरेलमार्गः सिचुआन् प्रान्ते चोङ्गकिङ्ग्-नगरे च स्थितः अस्ति, यस्य डिजाइन-वेगः ३५० किलोमीटर् प्रतिघण्टा अस्ति . . अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले सम्पूर्णे निर्माणं “निमीलितं” न भविष्यति ।