समाचारं

शेन्झेन्-नगरे चत्वारि व्यापारगुप्तसंरक्षणस्थानानि स्थापितानि सन्ति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.

निष्पक्षप्रतिस्पर्धात्मकं विपण्यवातावरणं निर्मातुं शेन्झेन् इत्यनेन चत्वारि व्यापारगुप्तसंरक्षणाधाराः स्थापिताः सन्ति

रिपोर्टरः शेन्झेन् नगरपालिकाबाजारनिरीक्षणब्यूरो इत्यस्य निष्पक्षप्रतिस्पर्धापर्यवेक्षणविषये हाले विशेषकार्यक्रमात् ज्ञातवान् यत्, “प्रतिनिधिः नगरपालिकापर्यवेक्षकैः सह वार्तालापं कुर्वन्ति,” यत् निष्पक्षप्रतिस्पर्धाबाजारवातावरणं निर्मातुं विपण्यस्य उत्तमसेवायै च नगरे ४ व्यापारगुप्तसंरक्षणाधाराः स्थापिताः सन्ति .विषय विकास।

ज्ञातं यत् हालवर्षेषु नगरपालिकाबाजारनिरीक्षणब्यूरो इत्यनेन व्यापारगुप्तसंरक्षणस्य तीव्रताम् निरन्तरं वर्धयितुं "राष्ट्रीयव्यापारगुप्तसंरक्षणनवाचारपायलटस्य" अवसरस्य पूर्णतया उपयोगः कृतः, देशे ४ व्यापारगुप्तसंरक्षणाधाराः २८ कार्यस्थानानि च स्थापितानि the city, and cultivated 11 demonstrations उद्यानेन "उद्यमव्यापारगुप्तप्रबन्धनमानकानां" इत्यादीनां ८ स्थानीयमानकानां वा मार्गदर्शनदस्तावेजानां निर्माणं निर्गतं च, उद्यमानाम् अधिकारानां रक्षणाय सहायतार्थं प्रशासनिकदण्डानां, प्रशासनिकमध्यस्थतायाः अन्यसाधनानाञ्च व्यापकरूपेण उपयोगः कृतः, सक्रियरूपेण च अन्वेषणं कृतम् a systematic foreign-related trade secret protection assistance mechanism, in-depth व्यापारगुप्तसंरक्षणसेवामासस्य गतिविधिः कृता, तथा च नगरस्य व्यापारगुप्तसंरक्षणव्यवस्थायाः निरन्तरसुधारार्थं विविधप्रकारस्य ३०० तः अधिकाः प्रचारप्रशिक्षणक्रियाकलापाः आयोजिताः तथा संरक्षणदक्षतायाः निरन्तरं सुधारः। "व्यापाररहस्यस्य नियमितसंरक्षणम्" इति उपक्रमस्य चयनं शेन्झेन्-नगरस्य व्यापकसुधार-पायलट-नवीन-उपक्रमस्य विशिष्ट-अनुभवस्य च रूपेण कृतम् अस्ति, तथा च राष्ट्रिय-विकास-सुधार-आयोगेन राष्ट्रव्यापीरूपेण प्रचारितः अस्ति (सम्वादकः हे योङ्गः) २.