2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. नवीनतमविनियमाः आगामिवर्षात् आरभ्य डिहाइड्रोएसिटिक अम्लस्य प्रतिबन्धः भविष्यति
निकटभविष्यत्काले मम देशे "डिहाइड्रोएसिटिक अम्लं तस्य सोडियमलवणं च" (सोडियम डिहाइड्रोएसिटेट्) इति खाद्यसंयोजकं बृहत्प्रमाणेन प्रतिबन्धितं भविष्यति। मार्च २०२४ तमे वर्षे प्रकाशितस्य "खाद्यसंयोजकानाम् उपयोगाय राष्ट्रियखाद्यसुरक्षामानकानां" (gb 2760-2024) अनुसारं स्टार्च उत्पादेषु, रोटिकायां, पेस्ट्रीषु, पक्त्वा खाद्यपूरणेषु अन्येषु खाद्यपदार्थेषु च डिहाइड्रोएसिटिक अम्लस्य तस्य सोडियमलवणस्य च उपयोगः कृतः अस्ति been regulated delete, तथा च अचारशाकेषु अधिकतमं उपयोगस्य मात्रा अपि 1g/kg तः 0.3g/kg यावत् समायोजिता भवति। एतत् नूतनं मानकं २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य ८ दिनाङ्के कार्यान्वितं भविष्यति ।
2. निर्जल-एसिटिक अम्लम्आमुख
निर्जल-एसिटिक-अम्लं तस्य सोडियम-लवणं च इतिसोडियम डिहाइड्रोएसिटेट, मुख्यतया यथासंरक्षकसूक्ष्मजीवप्रसारं निवारयितुं अन्नस्य शेल्फ् आयुः विस्तारयितुं च। खमीरं, ढालं च निवारयितुं विशेषतया प्रभावी भवति, अतः प्रायः पूर्वपैकेजेषु पेस्ट्री, रोटिका इत्यादिषु संसाधितेषु उत्पादेषु अस्य उपयोगः भवति येषु ढालवृद्धिः भवति सोडियम-डिहाइड्रोएसिटेट् जले सहजतया विलीयमानं, निर्वर्णं, गन्धहीनं च भवति, भोजनस्य वर्णं, स्वादं, स्वादं च न प्रभावितं करोति, तापनप्रक्रियायां स्थिरं भवति
3. निर्जलएसिटिक अम्लस्य अनुप्रयोगः सामग्रीमानकानि च
सोडियम-डिहाइड्रोएसिटेट्-इत्यस्य उपयोगः १२ वर्गेषु खाद्यपदार्थेषु कृतः अस्ति, यत्र अचारशाकानि, रोटिका, पेस्ट्री, पक्त्वा खाद्यपूरणं, पृष्ठीयपिष्टकं च, पक्वं मांसपदार्थाः च सन्ति मम देशस्य वर्तमानस्य "खाद्यसंयोजकानाम् उपयोगाय राष्ट्रियखाद्यसुरक्षामानकानां" (gb 2760-2014) अनुसारं अधिकतमः अनुमतः उपयोगः 0.5~1.0g/kg (डिहाइड्रोएसिटिक अम्लरूपेण गणितः) अस्ति
4. परिवर्तनात् पूर्वं पश्चात् च अक्षमीकरणस्य तुलनायाश्च कारणानि
सोडियम-डिहाइड्रोएसिटेट्-प्रतिबन्धस्य मुख्यकारणं अस्ति यत् यथा यथा तस्य सम्भाव्य-खतराणां विषये शोधं वर्धते तथा तथा निर्जल-एसिटेट्-इत्यस्य दीर्घकालं यावत् सेवनेन यकृत्, वृक्कस्य, केन्द्रीयतंत्रिकातन्त्रस्य च क्षतिः भवितुम् अर्हति इति ज्ञायते पशुप्रयोगेषु ज्ञायते यत् सोडियम-डिहाइड्रोएसिटेट्-इत्यस्य अधिकमात्रायां दीर्घकालं यावत् सेवनेन भूखस्य हानिः, वजनस्य न्यूनीकरणं, रक्तस्य जठरीकरणक्षमतायाः न्यूनता, यकृत्-गुर्दा-कार्यं च असामान्यं भवति यद्यपि एते प्रभावाः "उपचिकित्सा" भवन्ति तथापि घातकाः न सन्ति तथापि ते जीवनस्य गुणवत्तां न्यूनीकर्तुं शक्नुवन्ति । अतः मनुष्याणां सम्भाव्यं सम्बद्धं हानिं निवारयितुं मम देशस्य मानकात् एतत् खाद्यं योजयितुं प्रवृत्तम् अस्ति ।
चीनीयशोधकाः पशुप्रयोगेषु ज्ञातवन्तः यत् यदि मूषकाः दीर्घकालं यावत् सोडियम डिहाइड्रोएसिटेट् इत्यस्य बृहत् परिमाणं सेवन्ते (मात्रा २०० मिग्रा/किलोग्रामशरीरभारं यावत् भवति) तर्हि तेषां भूखस्य हानिः, वजनस्य न्यूनता, रक्तजठनक्षमता न्यूनता, यकृत् असामान्यं च भवितुम् अर्हति तथा वृक्क कार्य। अधिकमात्रायां (१२४.० मिग्रा/किलोग्रामशरीरभारः, बहुवारं पुनः संसर्गः) थाइरॉइड् हार्मोनस्तरस्य असन्तुलनं अपि भवितुम् अर्हति । एते प्रभावाः "उपनैदानिक" क्षतिः सन्ति ये प्रत्यक्षतया मृत्युं न जनयन्ति चेदपि पशुस्य स्वास्थ्ये जीवनस्य गुणवत्तायां च नकारात्मकं प्रभावं कर्तुं शक्नुवन्ति ।
5. अन्ये खाद्यसंयोजकाः समानप्रभावयुक्ताः
यद्यपि सोडियम डिहाइड्रोएसिटेट् प्रतिबन्धः भविष्यति तथापि अन्ये खाद्यसंयोजकाः अद्यापि विपण्यां प्रयुक्ताः सन्ति, यथा-
कैल्शियम प्रोपिओनेट्: बहुधा योजितं कवकनाशकं द्रव्यं, तस्य विषाक्तता टेबललवणस्य तुल्यम् अस्ति ।
पोटेशियम सोर्बेट्: मूषकस्य मौखिकतीव्रविषाक्ततापरीक्षायाः ld50 4 920 mg/kg bw भवति, यत् टेबललवणस्य अपेक्षया न्यूनविषाक्तं भवति तथा च संरक्षकाणां सुरक्षायाः छतम् अस्ति।
सोडियम बेन्जोएट्: मूषकस्य मौखिकतीव्रविषाक्ततापरीक्षा ld50 2 530 mg/kg bw भवति, यत् टेबललवणस्य अपेक्षया किञ्चित् अधिकं विषाक्तं भवति।
सोडियम नाइट्राइट: मांसपदार्थेषु सामान्यतया प्रयुक्तं संरक्षकं, तस्य ld50 180 mg/kgbw भवति, तथा च अयं सर्वाधिकं विषाक्तः प्रकारः संरक्षकः अस्ति ।
एतेषां संरक्षकाणां चयनं सूक्ष्मजीवानां उपरि तेषां प्रबलनिरोधात्मकप्रभावस्य, मनुष्याणां कृते न्यूनविषाक्ततायाः च आधारेण भवति । प्रतिदिनं वयं यत् मेजलवणं खादामः तत् अत्यन्तं सुरक्षितं पदार्थं मन्यते तथापि केचन अनुमताः खाद्यसंरक्षकाः मेजलवणस्य अपेक्षया किञ्चित् अधिकं विषाक्ताः सन्ति, केचन मेजलवणस्य इव विषाक्ताः सन्ति, केचन मेजलवणस्य अपेक्षया न्यूनविषाक्ताः अपि भवन्ति
खाद्यसुरक्षायाः विषये वर्धमानेन ध्यानेन खाद्यसंयोजकानाम् उपयोगस्य मानकानि निरन्तरं अद्यतनं भवन्ति, सुधारः च भवति । एतेषां परिवर्तनानां विषये अवगत्य ध्यानं दत्त्वा अस्माकं खाद्यसुरक्षां स्वास्थ्यं च अधिकतया सुनिश्चित्य साहाय्यं कर्तुं शक्यते।