समाचारं

अकृषि-उद्योगः अतीव प्रबलः अस्ति वा ? वालस्ट्रीट्-नगरस्य केचन अद्यापि तत् न विश्वसन्ति : अक्टोबर्-मासे तीक्ष्ण-शुद्धिः अपेक्षिता अस्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वालस्ट्रीट्-नगरस्य मुख्यधारा-दृष्टिकोणात् भिन्नः सिटीग्रुप् अद्यापि "डोविश"-पूर्वसूचनायाः पालनम् करोति, यत् ऋतुसमायोजनस्य विषयाः सेप्टेम्बरमासस्य गैर-कृषि-दत्तांशं प्रवर्धितवन्तः, आगामिषु कतिपयेषु मासेषु रोजगार-प्रवृत्तिः अधः संशोधिता भविष्यति इति अस्य परिणामः भविष्यति यत् फेडः नवम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, ततः दिसम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं पुनः आगमिष्यति।

सितम्बरमासस्य अकृषिवेतनसूचीनां सशक्तदत्तांशस्य अनन्तरं विपणः विश्वसिति यत् फेडरल् रिजर्वः अस्मिन् वर्षे व्याजदरेषु कटौतीं करिष्यति।. व्यापारिणः नवम्बरमासे ५० आधारबिन्दुदरस्य कटौतीं कृत्वा दावान् रद्दं कृतवन्तः, अग्रिमेषु चतुर्षु फेडसमागमेषु १०० आधारबिन्दुभ्यः न्यूनानां कटौतीनां अपेक्षां कुर्वन्ति। केचन निवेशकाः अपि मन्यन्ते यत् अस्मिन् वर्षे फेडस्य मौद्रिकशिथिलीकरणनीतिः समाप्तवती स्यात्।

परन्तु सिटीग्रुप् अद्यापि स्वस्य आशावादी पूर्वानुमानं निर्वाहयति। विश्लेषिका वेरोनिका क्लार्कः अवदत् यत् सेप्टेम्बरमासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् अतीव प्रबलम् अस्ति। नवम्बरमासस्य फेड-समागमात् पूर्वं केवलं एकः अक्टोबर्-मासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् अवशिष्टः अस्ति, तथा च तूफानानां, हड़तालानां च प्रभावः अक्टोबर्-मासस्य दुर्बलतर-रोजगार-आँकडानां "उपेक्षां" कर्तुं विपण्यं जनयितुं शक्नोति इति विचार्य,नवम्बरमासे फेड्-संस्थायाः चतुर्थांश-बिन्दु-दर-कटाहः अधुना सर्वाधिकं सम्भाव्यः परिदृश्यः अस्ति । यदि आगामिसप्ताहस्य मूल-सीपीआई बैंकस्य पूर्वानुमानस्य अनुरूपं वर्धते (मास-मासे ०.३% अधिकम्), तर्हि नवम्बरमासे व्याजदरकटनेषु विरामं कृत्वा अपि विपण्यं मूल्यं दातुं आरभुं शक्नोति।

परन्तु यावत् सेप्टेम्बरमासस्य आँकडानां विषयः अस्ति,सिटी इत्यस्य मतं यत् ऋतुसमायोजनेन सेप्टेम्बरमासस्य आँकडानां प्रवर्धनं जातम् अस्ति। दृढनियुक्तेः अपेक्षया न्यूनतरकारोबारदरेण रोजगारसङ्ख्या अधिकाः अभवन् ।

सिटी तस्मिन् बलं दत्तवान्ठोस नौकरीवृद्धिं निर्वाहयितुम् बेरोजगारी पुनः वर्धयितुं च फेडस्य श्रममागधायां (नियुक्ति) वृद्धिं द्रष्टुं आवश्यकता वर्तते।

परन्तु विगतवर्षे अमेरिकीश्रमस्य माङ्गल्याः दुर्बलतायाः सुसंगता (यद्यपि अस्थिरः) प्रवृत्तिः अस्ति, यत् सर्वाधिकं स्पष्टं नियुक्तिदरेषु न्यूनतायां (यत् अगस्तमासे सितम्बर २००८ तः न दृष्टेषु स्तरेषु आसीत्) , तस्य परिणामतः बेरोजगारीवृद्धौ च

इदानीं सितम्बरमासे रोजगारवृद्धिः मुख्यतया अवकाशस्य आतिथ्यस्य च (+७८,०००) स्वास्थ्यसेवानां (+७२,०००) च नेतृत्वं कृतवती । तत् उभयत्र उद्योगेषु नियुक्तिदरेषु न्यूनतायाः, अस्मिन् वर्षे उभयत्र त्रैमासिकेषु वास्तविकभोजनागारविक्रयस्य पतनेन सह विपरीतम् अस्ति । एतेषु उद्योगेषु सामान्यतया ग्रीष्मकालस्य अनन्तरं रोजगारस्य न्यूनता भवति ।

अगस्तमासस्य jolts-आँकडेषु दर्शितः अत्यन्तं न्यूनः कारोबार-दरः सूचयति यत् सितम्बर-मासस्य प्रथम-सप्ताहद्वये कारोबार-दरः विशेषतया न्यूनः भवितुम् अर्हति न्यूनकारोबारस्य अर्थः ऋतुसमायोजितवृद्धिः प्रबलः भविष्यति, यस्याः संशोधनं अक्टोबर्मासे सम्भवति ।

सिटी इत्यनेन उक्तं यत् सेप्टेम्बरमासस्य नौकरीप्रतिवेदनस्य सर्वाधिकं उत्साहवर्धकः भागः अस्ति यत् बेरोजगारीदरः पुनः ४.०५% यावत् न्यूनीभूता। परन्तु अद्यापि गृहेषु सर्वेक्षणेषु श्रमस्य माङ्गल्यं दुर्बलं वर्तते इति संकेताः सन्ति - बेरोजगारी-कालाः पुनः वर्धन्ते, कनिष्ठ-श्रमिकेषु कार्य-हानिः अद्यापि वर्धते |. अतः रोजगारदत्तांशेषु तीक्ष्णतरं पुनरीक्षणस्य अपेक्षां कुर्वन्तु तथा च फेडरल् रिजर्वं दिसम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं धक्कायन्तु।