2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना अनेकेषु स्थानेषु “शतशः नगरानां सहस्राणां च उद्यमानाम् वाणिज्यिकगृहप्रवर्धनकार्यक्रमाः” कृताः, प्रासंगिकसमर्थननीतयः च प्रवर्तन्ते आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयात् संवाददातारः ज्ञातवन्तः : अक्टोबर्-मासस्य ४ दिनाङ्कपर्यन्तं २० तः अधिकेषु प्रान्तेषु १३० तः अधिकेषु नगरेषु विविधरूपेण ऑनलाइन-अनलाईन-विक्रयणस्य आयोजनं कृतम् अस्ति, यथा स्वर्ण-शरद-प्रचार-ऋतुः, आवास-(आवास)-प्रदर्शनानि , तथा गृहाणां लाइव दर्शनं अफलाइन वाणिज्यिक आवासप्रचारः तथा च एकत्रितप्रचारः, नीतिव्याख्या इत्यादयः क्रियाकलापाः। 1,000 तः अधिकानां रियल एस्टेट् कम्पनीनां प्रायः 2,000 परियोजनाः (अचलसम्पत्) अनेकस्थानेषु स्थानीयप्रचारेषु भागं गृहीतवन्तः, राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये बन्दाः न भविष्यन्ति, तथा च छूटं, कूपनं, निःशुल्कं गृहक्रयणस्य अधिकारं च करिष्यन्ति ( पार्किङ्गस्थानानि, सम्पत्तिशुल्कं, उपयोगिताबिलम् इत्यादयः) अन्ये च विपणनक्रियाकलापाः। जियाङ्गक्सी-नगरस्य शाङ्गराओ, जिआन्, हुनान्-नगरस्य हेङ्गयाङ्ग इत्यादिषु केषुचित् तृतीय-चतुर्थ-स्तरीय-नगरेषु विकासकाः गृहं प्रत्यागच्छन्तीनां कृते प्रचार-क्रियाकलापं प्रारब्धवन्तः, गृह-क्रेतृभ्यः गृह-क्रेतृभ्यः प्रत्यागच्छन्तीनां कृते परिवहन-अनुदानं, छूटं च प्रदत्तवन्तः
प्रचारक्रियाकलापैः चालितः अचलसम्पत्विपण्ये सकारात्मकपरिवर्तनं दृश्यते——
प्रथमं गृहं क्रेतुं इच्छां प्रतिबिम्बयति इति गृहनिरीक्षणस्य, भ्रमणस्य च संख्यायां महती वृद्धिः अभवत् । प्रचारकार्यक्रमं कुर्वन्तः नगराः सामान्यतया प्रतिवेदयन्ति यत् राष्ट्रियदिवसस्य अवकाशात् आरभ्य प्रचारे भागं गृह्णन्तः अधिकांशपरियोजनानां भ्रमणस्य संख्या वर्षे वर्षे ५०% अधिका अभवत् अक्टोबर्-मासस्य प्रथमदिनात् मध्याह्नसमये ३ दिनाङ्कपर्यन्तं गतवर्षस्य समानकालस्य तुलने बीजिंग-नगरे नूतनानां गृहदर्शनानां संख्यायां ९२.५% वृद्धिः अभवत्, तथा च सदस्यतायाः मात्रायां २ गुणा वृद्धिः अभवत् गतवर्षस्य समानकालस्य सह। ग्वाङ्गझौ-नगरस्य केषुचित् सम्पत्तिषु प्रतिदिनं १५० तः अधिकाः भ्रमणाः प्राप्ताः, सामान्यस्य तुलने २००% वृद्धिः । चीनसूचकाङ्क-अकादमी (सिचुआन) इत्यस्य प्रारम्भिक-आँकडानां अनुसारं सिचुआन-प्रान्ते नमूना-सर्वक्षण-परियोजनानां भ्रमणस्य संख्या अवकाश-दिनात् पूर्वं तुलने औसतेन ७०% अधिका अभवत्, तथा च लेनदेन-रूपान्तरणस्य दरस्य तुलने औसतेन १४०% वृद्धिः अभवत् अवकाशात् पूर्वं तया सह।
द्वितीयं, अनेकस्थानेषु विक्रयः भिन्नप्रमाणेन वर्धितः, विपण्यविश्वासः च पुनः प्राप्तः । ३० सितम्बर् तः ४ अक्टोबर् पर्यन्तं गुइझोउ प्रान्ते कुलम् १३७,५०० वर्गमीटर् (१,१८७ यूनिट्) वाणिज्यिकगृहं विक्रीतम्, वर्षे वर्षे ४४.३% वृद्धिः, व्यवहारमूल्यं च ७५४ मिलियन युआन्, वर्षे वर्षे अभवत् ५४.२% वृद्धिः अभवत् । राष्ट्रदिवसस्य प्रथमदिने शाण्डोङ्गप्रान्ते नूतनव्यापारिकआवासस्य ऑनलाइनहस्ताक्षरक्षेत्रं ९३,८०० वर्गमीटर् आसीत्, यत् वर्षे वर्षे ४६.८% वृद्धिः अभवत्
अधुना एव बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादीनां प्रथमस्तरीयानाम् चतुर्णां नगरानां नीतयः उपायाः च समायोजिताः यथा चोङ्गकिंग्, सिचुआन्, ग्वाङ्गडोङ्ग, हुबेई, युन्नान इत्यादिषु १० तः अधिकेषु प्रान्तेषु प्रान्तीयस्तरीयनीतिदस्तावेजाः जारीकृताः सन्ति अचलसम्पत्बाजारस्य स्वस्थविकासं प्रवर्तयितुं वुहान, नानचाङ्ग, हेफेई, गुआंगयुआन् अन्येषु ५० तः अधिकेषु नगरेषु स्वस्य अचलसंपत्तिबाजारस्य अनुकूलनार्थं नीतयः प्रवर्तन्ते। विभिन्नस्थानेषु प्राधान्यनीतयः मुख्यतया प्रतिबन्धात्मकपरिहारस्य रद्दीकरणे वा न्यूनीकरणे वा, कररियायतप्रदानं, कक्षटिकटवासः, गृहक्रयणसहायता, व्यापार-प्रवेशः, सजावटसहायता, गृहक्रयणस्य समर्थनार्थं च भविष्यनिधिनिधिनां उपयोगे च केन्द्रीभवन्ति
स्रोतः - जनदैनिकः