2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं मोर्गन स्टैन्ले इत्यनेन "मेमोरी चिप्स्, कोल्ड विन्टर इज कमिङ्ग्" इति बोधयन् एकं प्रतिवेदनं प्रकाशितम् । पश्चात् सैमसंग, एसके हाइनिक्स, माइक्रोन् इत्येतयोः प्रदर्शनेन एतत् प्रतिवेदनं पराजितम् । केचन संस्थाः प्रासंगिकप्रतिवेदनेषु अपि अत्यधिकं स्मृतिचिप्स् दृष्टवन्तः।परन्तु अधुना बहवः विश्लेषकाः संस्थाः च भण्डारणस्य सम्भावनायाः विषये निराशावादं प्रकटितवन्तः ।
उदाहरणार्थं अर्धचालकविश्लेषकः लु क्षिंगझी इत्यनेन दर्शितं यत् ताइवानदेशे भण्डारणमॉड्यूलनिर्मातृणां सामान्यतया ११ मासपर्यन्तं सूची भवति एकदा पारम्परिकस्य dram इत्यस्य मूल्यं न्यूनीभवति तदा सूचीहानिः ज्ञातुं सामान्यं भविष्यति
उद्देश्यविश्लेषणविश्लेषकः जिम हैण्डी अपि मन्यते यत् स्मृतिविपण्यं कृत्रिमरूपेण एआइ सर्वरमागधाद्वारा चालितं भवति, अतिआपूर्तिः च मूल्यसमायोजनं च आगच्छति।
स्मृतिचिप्स, तीक्ष्णक्षयः
प्रासंगिकप्रतिवेदनानुसारं डीआरएएम-नैण्ड्-उद्योगेषु पुनः उपभोक्तृमागधस्य न्यूनतायाः दबावः वर्तते, यत्र डीआरएएम-नैण्ड्-इत्येतयोः अनुबन्धमूल्यानि केवलं एकस्मिन् मासे प्रायः २०% न्यूनीकृतानि सन्ति
विगतकेषु त्रैमासिकेषु डीआरएएम-विपण्ये रोलर-कोस्टर-सवारी अभवत्, यत्र उपभोक्तृव्याजस्य क्षीणतायाः, समग्र-बाजार-गतिशीलतायाः च दुर्बलतायाः कारणेन माङ्गलिका सर्वकालिक-निम्न-स्तरं मारितवती अस्ति परिस्थितेः प्रतिक्रियारूपेण निर्मातारः मूल्येषु कटौतीं कृत्वा सूचीं स्वच्छं कृत्वा सूचीसमायोजनस्य उपायान् कृतवन्तः, अधुना च मासान् यावत् मूल्यवृद्धेः अनन्तरं ते वृषभस्थितौ सन्ति
परन्तु कोरियादेशस्य मीडिया theelec इत्यनेन ज्ञापितं यत् विपण्यं शीतलं जातम्, dram तथा nand मूल्येषु द्वि-अङ्कीय-प्रतिशतेन न्यूनता अभवत् । प्रतिवेदनानुसारं विश्लेषणकम्पनी dramexchange इत्यनेन सूचितं यत् ddr4 8gb 1gx8 मॉड्यूलस्य मूल्यं सितम्बरमासे 17.07% न्यूनीकृत्य us$1.7 यावत् अभवत्, अस्मिन् विषये उपभोक्तृपीसीबाजारस्य रुचिः न्यूनीभूता अस्ति। एतत् मुख्यतया उपभोक्तृणां अग्रिम-पीढी-मानकानां कृते संक्रमणस्य कारणेन अस्ति, यत् अल्पतम-समये एव विपण्यस्य मन्दतां जनयति अस्मिन् एव काले १२८gb १६gx८ mlc विक्रयः अपि ११.४४% न्यूनः अभवत् ।
मूल्यक्षयस्य अन्यत् कारणं अस्ति यत् स्मृतिनिर्मातारः अद्यापि सूचीसमायोजनपदे सन्ति,प्राचीनः ddr4 मानकः विपण्यां विक्रेतुं कठिनः अस्ति, यदा तु ddr5 मॉड्यूलानां सम्प्रति महती माङ्गलिका वर्तते । यद्यपि ddr5 उद्योगे मुख्यधारायां भवति तथापि ddr4 इत्यस्य वर्चस्वस्य स्थाने अद्यापि दीर्घः मार्गः अस्ति, विशेषतः उपभोक्तृणां कृते ये स्वप्रणालीभ्यः न्यूनतः मध्यमपर्यन्तं कम्प्यूटिंगप्रदर्शनं प्राप्तुं इच्छन्ति
यथा, पूर्वं उत्तमं परिणामं दत्तस्य उद्योगस्य नेतारस्य माइक्रोन् टेक्नोलॉजी इत्यस्य नवीनतमवित्तीयप्रतिवेदने ज्ञातं यत् यद्यपि कम्पनीयाः लाभप्रदर्शनं प्रबलम् आसीत् तथापि इन्वेण्ट्री-कारोबारदिनानि किञ्चित् वर्धितानि पूर्व-डिस्टॉकिंग्-लक्ष्यं न पूरयन्ति स्म
माइक्रोनस्य सूचीयां वृद्धिः प्रतिबिम्बयति यत् यद्यपि मेघ-अनुप्रयोगानाम् माङ्गल्यं प्रबलतया वर्धते तथापि अन्येषां अन्त्य-उत्पादानाम् माङ्गलिका अद्यापि अपस्ट्रीम-निर्मातृणां उत्पादनक्षमतायाः वृद्ध्या सह सङ्गतिं कर्तुं न शक्नोति, यस्य परिणामेण अपेक्षितापेक्षया मन्दतरं डिस्टॉकिंग् भवति
अन्येभ्यः अपस्ट्रीमनिर्मातृभ्यः इन्वेण्ट्रीप्रबन्धनपरिणामाः मिश्रिताः सन्ति । सैमसंग इलेक्ट्रॉनिक्सस्य डीएस विभागस्य द्वितीयत्रिमासे अन्ते ३२.३३१ खरब वोन (लगभग २४.२५ अरब अमेरिकी डॉलर) आसीत्, यत् पूर्वत्रिमासे ०.९३% वृद्धिः अभवत्, मुख्यतया कार्य-प्रगति-सूचीयां १.८% वृद्धिः अभवत्
एसके हाइनिक्सस्य इन्वेण्ट्री ३.५३% न्यूनीकृत्य १३.३५५ खरब वॉन् यावत् अभवत्, इन्वेण्ट्री दिवसाः १६५ दिवसेभ्यः १३९ दिवसेभ्यः न्यूनीकृताः । वेस्टर्न् डिजिटलस्य इन्वेण्ट्री गतत्रिमासे ३.३४२ बिलियन अमेरिकीडॉलर् यावत् वर्धिता, पूर्वत्रिमासे ४% वृद्धिः, इन्वेण्ट्री दिवसाः ११९ दिवसेभ्यः १२६ दिवसेभ्यः वर्धिताः
उद्योगस्य अन्तःस्थैः सूचितं यत् अपस्ट्रीमनिर्मातारः मूल्यकटनस्य प्रतिरोधं कृतवन्तः, अधःप्रवाहग्राहकाः तु नूतनान् आदेशान् दातुं सावधानाः एव आसन् । गतिरोधस्य परिणामः मॉड्यूलनिर्मातृणां कृते महत्त्वपूर्णं सूचीलेखनहानिः भवितुम् अर्हति । प्रत्येकस्य कम्पनीयाः उत्पादमिश्रणस्य, इन्वेण्ट्री-प्रबन्धन-रणनीत्याः च आधारेण प्रभावस्य विस्तारः भिन्नः भविष्यति, चतुर्थ-त्रिमासिकः एतेषां जोखिमानां आकलने महत्त्वपूर्णः अवधिः भवितुम् अर्हति इति अपेक्षा अस्ति
विश्लेषकः लु क्षिंग्झी इत्यनेन अपि उक्तं यत् भण्डारणविपण्ये वर्तमानसूची उच्छ्रितः अस्ति यत् भण्डारणमॉड्यूलेषु अग्रणीः किङ्ग्स्टन् अपि एकमासात् अधिकं स्थातुं न शक्नोति, सः मूल्येषु कटौतीं कर्तुं अविक्रीतमध्यम-निम्न-अन्त-उपभोक्तृणां समूहस्य प्रचारं च चयनं करोति storage सः भविष्यवाणीं करोति यत् भविष्ये अधिकाः निर्मातारः भविष्यन्ति, विशेषतः a-data, transcend, phison इत्येतयोः प्रवृत्तिषु ध्यानं दत्तव्यम्।
सः अग्रे दर्शितवान् यत् भण्डारणकम्पनयः अधःप्रवाहमॉड्यूलनिर्मातृभ्यः बृहत् परिमाणं सूचीं विक्रयन्ति, यस्य परिणामेण अस्मिन् वर्षे द्वितीयत्रिमासे ताइवानदेशस्य स्मृतिमॉड्यूलनिर्मातृणां औसतसूची ७.८ मासाः यावत् अधिका भवति, तथा च केषाञ्चन कम्पनीनां मालवस्तु ९ यावत् दीर्घा भवति ११ मासान् यावत् ।
स्मृतिवृद्धिः कियत्कालं यावत् भविष्यति ?
जिम हैण्डी इत्यनेन दर्शितं यत् सम्प्रति स्मृतिव्यापारः उत्तमं प्रदर्शनं कुर्वन् अस्ति। dram-स्पॉट्-मूल्यानि एकवर्षात् अधिकं कालात् तुल्यकालिकरूपेण स्थिराः सन्ति, तथा च nand-फ्लैश-स्पॉट्-मूल्यानि यद्यपि वसन्त-उच्चतः २०% न्यूनानि सन्ति तथापि २०२३ तमस्य वर्षस्य मध्यभागे न्यूनतमस्य २.५ गुणानि अद्यापि सन्ति
परन्तु उद्योगः निश्चितरूपेण प्रवृत्तितः बहिः अस्ति, यस्य अर्थः अस्ति यत् तस्य वर्तमानशक्तिः विस्तारितावधिपर्यन्तं निर्वाहयितुम् असम्भाव्यम् ।
अतः अद्यत्वे बृहत् प्रश्नः अस्ति यत् "इयं ऊर्ध्वगामिनी प्रवृत्तिः कियत्कालं यावत् स्थास्यति?"
वर्तमानः उदयः माङ्ग-प्रेरितः चक्रः अस्ति, अपि च अति-माप-दत्तांश-केन्द्रेषु बृहत्-स्तरीय-ai-क्रयणात् बहुधा माङ्गलिका आगच्छति इति न अङ्गीकारः अस्य चक्रस्य अवधिः पूर्वानुमानं कर्तुं कठिनम् अस्ति । क्षमता-सञ्चालित-अति-आपूर्तिः यद्यपि पूर्वानुमानं कर्तुं सुलभं भवति तथापि माङ्ग-प्रेरित-चक्राणि प्रायः तादृशैः कारकैः भवन्ति येषां पूर्वानुमानं कर्तुं कठिनम् अस्ति ।
विंशतिवर्षपूर्वं माङ्गल्यप्रेरिताः चक्राः असामान्याः आसन् । मया उक्तं यत् ते प्रत्येकं १५ वर्षेषु अर्धचालकविपण्यं प्रभावितयन्ति : १९७० तमे दशके आरम्भे तैलप्रतिबन्धः, १९८५ तमे वर्षे मन्दता, २००० तमे वर्षे डॉट्-कॉम्-बस्ट् च। ततः, गतिः त्वरिता अभवत्, २००८ तमे वर्षे वैश्विकवित्तीयसंकटस्य आरम्भः, तदनन्तरं २०१८ तमे वर्षे अमेरिका-चीन-व्यापारयुद्धस्य कारणेन माङ्गल्याः मन्दता, २०२२ तमे वर्षे महामारी-उत्तर-कार्यस्य पुनः आरम्भः च अभवत् एते सर्वे अप्रत्याशितविपण्यचक्रं जनयन्ति ।
अधुना, वयं अद्यतनस्य ai-सञ्चालितं चक्रं प्रविशामः । कियत्कालं यावत् स्थास्यति ? अगस्तमासे fms इत्यत्र अहं अतीव बृहत् पूंजीव्ययस्य (capex) इतिहासं दर्शयन् एकं चार्टं प्रस्तुतवान्। अधुना संख्याः असामान्यतया अधिकाः सन्ति, परन्तु एताः कम्पनयः कियत्कालं यावत् उच्चस्तरस्य व्ययः करिष्यन्ति इति अस्पष्टम्। तेषां राजस्वस्य तदनुरूपः उदयः नास्ति अतः त्वरितव्ययस्य सदा निधिं कर्तुं न शक्नुवन्ति।
एतत् चक्रं पूर्वयोः माङ्ग-प्रेरितचक्रयोः प्रवृत्तिम् अनुसृत्य कल्प्यते । कीदृशं भविष्यति ?
अधोलिखितं चार्टं स्मृतिराजस्वस्य आधारेण अस्ति तथा च अद्यतनविपणेन सह विगतचक्रद्वयं (२०१७ तथा २०२१) आच्छादयति । एतानि कालखण्डानि विपण्यस्य अन्तर्निहितप्रवृत्तेः सामान्यीकृतानि सन्ति, अतः ते निरपेक्षराजस्वरूपेण न अपितु प्रवृत्तितः विचलनस्य प्रमाणस्य सापेक्षतया प्रतिशतरूपेण व्यक्ताः भवन्ति
विगतद्वयं चक्रं, रक्तं २०१७ चक्रं, कृष्णं २०२१ चक्रं च २० मासस्य परितः शिखरं प्राप्तवान् ततः दुर्घटनाम् अनुभवति स्म । हरितचक्रं वर्तमानविपणं, बिन्दुरेखा च पूर्वचक्रद्वयवत् कार्यं करोति चेत् कुत्र गन्तुं शक्नोति इति पूर्वानुमानम् अद्य वयं १८ मासे दृश्यन्ते।
इदं पूर्वानुमानं यथा वयं सामान्यतया पूर्वानुमानं कुर्मः तथा वैज्ञानिकं नास्ति, परन्तु एतत् किमपि विचारणीयं प्रदाति। अद्यतनः एआइ-विषये विशालः व्ययः सदा निरन्तरं भवितुं न शक्नोति;यदा समाप्तं भविष्यति तदा निःसंदेहं आपूर्तिस्य अतिशयः भविष्यति, तदनन्तरं मूल्यशुद्धिः अथवा २०१८, २०२२ वर्षेषु इव दुर्घटना अपि भविष्यति । एतत् किमपि सावधानं कर्तव्यम् अस्ति।
टेक्इनसाइट्स् इति प्रसिद्धा विश्लेषणात्मकसंस्था प्रतिवेदने अपि एतत् बोधयति यत् यद्यपि कृत्रिमबुद्धिः एतेषां विपण्यप्रत्याशानां मुख्यचालकः अस्ति तथापि कृत्रिमबुद्धेः विकासे आकस्मिकमन्दतायाः सम्भावनायाः अवश्यमेव ध्यानं दातव्यम्। स्थूल-आर्थिक-मुखवायुः, एआइ-निवेशस्य न्यूनतायाः प्रतिफलस्य, अथवा एआइ-माडलस्य स्केलिंग्-करणस्य तकनीकी-बाधानां कारणेन वा, एआइ-प्रगतेः महत्त्वपूर्ण-मन्दतायाः कारणेन स्मृति-बाजारे गहनः नकारात्मकः प्रभावः भविष्यति एतत् स्थगितम् एचबीएम, डीआरएएम, उच्चक्षमतायुक्तानां एसएसडी इत्येतयोः माङ्गल्याः तीव्रक्षयस्य कारणं भवितुम् अर्हति, येन एतेषु क्षेत्रेषु अपेक्षितवृद्धिः निवेशस्य च प्रतिमानं बाधितं भवितुम् अर्हति अतः यदा स्मृतिविपणयः २०२५ तमवर्षस्य माध्यमेन महत्त्वपूर्णरूपेण वर्धयितुं सज्जाः सन्ति, तदा ते एआइ-उन्नतानां विस्तृतप्रक्षेपवक्रतायाः प्रति अत्यन्तं दुर्बलाः एव तिष्ठन्ति ।
स्मृतिविपण्यस्य कृते पञ्च प्रमुखाः अपेक्षाः
२०२४, २०२५ च शेषं यावत् प्रतीक्षमाणः टेक्इनसाइट्स् इत्यस्य अनुसारं स्मृतिविपण्यस्य सम्भावना अद्यापि अतीव आशावादी अस्ति । स्मृति-आपूर्तिकानां पूंजीव्ययस्य लक्ष्यं उच्च-मार्जिन-डीआरएएम/एचबीएम इति कारणेन नैण्ड्-निवेशस्य न्यूननिवेशः निरन्तरं भवति इति कारणतः नैण्ड्-बाजारः २०२५ तमे वर्षे प्रतिबन्धितः भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले डीआरएएम-मध्ये उचित-एचबीएम-केन्द्रित-निवेशः (उत्पाद-मिश्रणं एच्बीएम-पर्यन्तं स्थानान्तरणात् उत्पादनहानिः, विस्ताराय आवश्यकं सीमित-स्वच्छ-कक्ष-स्थानं च सह मिलित्वा) डीआरएएम-आपूर्ति-वृद्धिं मन्दं करिष्यति तस्मिन् एव काले कृत्रिमबुद्धिः नैण्ड्-डीआरएएम-माङ्गं निरन्तरं प्रदास्यति ।
अपि च, एज एआइ-विपण्यं (एआइ-सक्षम-पीसी-स्मार्टफोन-सहितम्) अधुना एव आरब्धम् अस्ति । यद्यपि २०२४ तमे वर्षे प्रारम्भिकयन्त्रप्रस्तावः उपभोक्तृदृष्ट्या अत्यधिकं आकर्षकः न भवेत् तथापि टेक्इनसाइट्स् इत्यस्य भविष्यवाणी अस्ति यत् २०२३ तमे वर्षे २०२४ तमे वर्षे च डिजाइनं कृतानि उपकरणानि अधिकं आकर्षकाणि भविष्यन्ति तथा च २०२६ तमे वर्षे प्रबलमागधा आनयिष्यन्ति एतेषां एज एआइ उपकरणानां औसत dram सामग्री महतीं वृद्धिं करिष्यति तथा च औसतेन अधिकं nand वहति, स्मृतिविपण्ये माङ्गं अधिकं चालयिष्यति।
अन्ते, बूमिंग एज एआई मार्केट् इत्यस्य अतिरिक्तं, पारम्परिकदत्तांशकेन्द्रे सर्वर स्पेस च माङ्गल्याः आगामिषु वर्षेषु अन्यः पुच्छवायुः दृश्यते इति अपेक्षा अस्ति।अन्तिमेषु वर्षेषु पारम्परिकसर्वर-अन्तर्गत-संरचनायां सीमितनिवेशः, २०१९ तमे वर्षे माङ्गल्याः उदयेन सह, कोविड-१९-महामारी-काले नियोजितानां प्रणालीनां वृद्धावस्थायाः च सह मिलित्वा प्रतिस्थापनस्य उन्नयनस्य च क्रियाकलापस्य तरङ्गं चालयितुं निश्चितम् अस्ति अप्रचलित-उपकरणानाम् स्थाने परिवर्तनं परिवर्तनशील-प्रदर्शन-आवश्यकतानां पूर्तये च उद्दिश्य आँकडा-केन्द्र-निवेशानां पुनरुत्थानं स्मृति-बाजारस्य सशक्त-वृद्धौ अधिकं योगदानं करिष्यति |.
२०२४ तमे वर्षे नैण्ड्-राजस्वं ७० अरब-डॉलर्-पर्यन्तं भविष्यति, डीआरएएम-राजस्वं च १०० अरब-डॉलर्-पर्यन्तं भविष्यति । अग्रे पश्यन्, समग्ररूपेण स्मृतिबाजारस्य राजस्वं २०२५ तमे वर्षे २५० अरब अमेरिकीडॉलर्-अधिकं भविष्यति इति अपेक्षा अस्ति, यस्य समर्थनं कृत्रिमबुद्धिः इत्यादिभिः उदयमानैः प्रौद्योगिकीभिः चालितैः कठिन-आपूर्तिः, सशक्त-माङ्ग-वृद्ध्या च कृता अस्ति
techinsights इत्यस्य प्रतिवेदने ते आगामिवर्षे स्मृतिविपण्यस्य कृते पञ्च प्रमुखाः अपेक्षाः प्रददति, तथैव सम्भाव्यविघटनकारीकारकाः च प्रददति ये सर्वं स्थगयितुं शक्नुवन्ति।
1. एआइ उच्च-बैण्डविड्थ-स्मृतेः (hbm) विकासं निरन्तरं चालयति ।
विशेषतः यन्त्रशिक्षणं गहनशिक्षणं च इत्यादिषु आँकडा-गहन-अनुप्रयोगेषु कृत्रिमबुद्धेः उदयः उच्च-बैण्डविड्थ-स्मृतेः (hbm) अपूर्वमागधां चालयति एच् बी एम इत्यस्य प्रेषणं वर्षे वर्षे ७०% वर्धते इति अपेक्षा अस्ति यतः आँकडा-केन्द्राणि कृत्रिम-बुद्धि-संसाधकाः च न्यून-विलम्बेन सह बृहत्-मात्रायां आँकडानां संसाधनार्थं अधिकाधिकं एतादृशस्य स्मृतेः उपरि अवलम्बन्ते एच् बी एम इत्यस्य माङ्गल्याः उदयेन डीआरएएम-विपण्यस्य पुनः आकारः भविष्यति, यत्र निर्मातारः पारम्परिक-डीआरएएम-रूपान्तराणां अपेक्षया एच्बीएम-उत्पादनं प्राथमिकताम् अददात्
2. कृत्रिमबुद्धिः उच्चक्षमतायुक्तानां ssds तथा qlcs इत्येतयोः माङ्गं चालयति
यथा यथा कृत्रिमबुद्धिः विभिन्नेषु उद्योगेषु निरन्तरं प्रविशति तथा उच्चक्षमतायुक्तानां ठोस-स्थिति-ड्राइव् (ssds) इत्यस्य माङ्गलिका वर्धमाना अस्ति । विशेषतः एआइ कार्यभारस्य कृते एतत् सत्यम् अस्ति येषु बृहत् परिमाणेन दत्तांशसञ्चयस्य, द्रुतपुनर्प्राप्तिसमयस्य च आवश्यकता भवति । फलतः चतुष्स्तरीयकोशिका (qlc) nand प्रौद्योगिक्याः स्वीकरणे वृद्धिः भविष्यति, या न्यूनतया अधिकघनत्वं प्रदाति । यद्यपि अन्येषां nand प्रकारानां तुलने qlc ssd इत्यस्य लेखनवेगः मन्दतरः अस्ति तथापि एआइ-सञ्चालित-दत्तांश-भण्डारण-आवश्यकतानां कृते तस्य व्यय-प्रभावशीलतायाः उपयुक्ततायाः च कारणेन कर्षणं प्राप्स्यति डाटा सेण्टर nand बिट् माङ्गवृद्धिः २०२५ तमे वर्षे ३०% अधिका भविष्यति, यस्य तुलने २०२४ तमे वर्षे प्रायः ७०% वृद्धिः अभवत् ।
3. पूंजीव्ययनिवेशः डीआरएएम तथा एचबीएम इत्यत्र बहुधा स्थानान्तरं करोति
कृत्रिमबुद्धि-अनुप्रयोगानाम् उदयेन चालितः स्मृति-बाजारे पूंजी-व्ययः (capex) अधिकाधिकं dram, विशेषतः hbm प्रति निर्देशितः भवति निर्मातारः वर्धमानमागधां पूरयितुं उत्पादनक्षमतां विस्तारयन्ति इति कारणेन डीआरएएम-पूञ्जीव्ययस्य वर्षे वर्षे प्रायः २०% वृद्धिः भविष्यति इति अपेक्षा अस्ति । परन्तु एतस्य परिवर्तनस्य परिणामेण नैण्ड्-उत्पादने न्यूनतमं निवेशः अभवत्, येन विपण्यां सम्भाव्यं आपूर्ति-प्रेरितं अटङ्कं निर्मितम् । नैण्ड्-अन्तरिक्षे लाभप्रदतायां निरन्तरं सुधारः भवति, यत् २०२६ तमे वर्षे अस्मिन् अन्तरिक्षे निवेशं पुनः प्रज्वलितुं शक्नोति ।
4. edge ai इत्यस्य उड्डयनम् आरब्धम् अस्ति, परन्तु 2026 पर्यन्तं तस्य प्रभावः न भविष्यति
स्मार्टफोन्, पीसी इत्यादिषु उपकरणेषु कृत्रिमबुद्धिप्रक्रियाक्षमतां दत्तांशस्रोतानां समीपं आनयति एज एआइ २०२५ तमे वर्षे उपलब्धा भविष्यति इति अपेक्षा अस्ति परन्तु अस्य प्रौद्योगिक्याः पूर्णः प्रभावः २०२६ तमवर्षपर्यन्तं न अनुभूयते । सच्चिदानन्द-उपकरण-एआइ-क्षमतायुक्ताः उपकरणाः २०२५ तमस्य वर्षस्य अन्ते प्रारम्भं करिष्यन्ति इति अपेक्षा अस्ति, परन्तु विक्रयः स्मृति-विपण्यं तत्क्षणं प्रभावितं कर्तुं पर्याप्तं विशालः भवितुम् अर्हति इति संभावना नास्ति वास्तविकं परिवर्तनं २०२६ तमे वर्षे भवितुमर्हति, यतः एज एआइ अधिकं सर्वव्यापी भविष्यति, एतेषां नूतनानां क्षमतानां कृते अनुकूलितस्मृतिसमाधानस्य माङ्गं चालयिष्यति ।
5. कृत्रिमबुद्धिविषये आँकडाकेन्द्राणां ध्यानं पारम्परिकसर्वरताजगचक्रं विलम्बयति
एआइ-सञ्चालितदत्तांशकेन्द्रेषु केन्द्रीकरणं पारम्परिकसर्वरसंरचनायाः ताजगीचक्रेषु विलम्बं जनयति । अनेकाः संस्थाः स्वस्य ai क्षमताम् उन्नयनार्थं संसाधनं स्थानान्तरयन्ति यदा पारम्परिकसर्वरस्य अद्यतनस्य आवश्यकता वर्तते । यद्यपि अल्पकालीनरूपेण एषः विलम्बः प्रबन्धनीयः भवितुम् अर्हति तथापि कस्मिन्चित् समये एतेषां सर्वराणां अद्यतनीकरणस्य आवश्यकता भविष्यति, येन dram तथा nand इत्येतयोः माङ्गल्याः आकस्मिकं वृद्धिः भवितुम् अर्हति एकदा अन्ततः एतत् भवति चेत्, एतत् विलम्बितं अद्यतनचक्रं स्मृति-आवश्यकतानां महतीं वृद्धिं जनयितुं शक्नोति ।
टेक्इनसाइट्स् इत्यनेन एतत् बोधितं यत् स्मृतिविपण्यस्य सकारात्मकदृष्टिकोणस्य अभावेऽपि मध्यमतः दीर्घकालं यावत् विपण्यं निरन्तरं अस्थिरं भविष्यति इति वयं अपेक्षामहे। प्रारम्भिक एआइ-सञ्चालितमाङ्गस्य उतार-चढावः, स्मृतिविक्रेतृभिः अधिक-अल्प-निवेशस्य चक्रैः सह मिलित्वा, आपूर्ति-माङ्ग-योः मध्ये चक्रीय-असन्तुलनं सृजितुं शक्नोति तथापि समग्ररूपेण विपण्यभावना वर्धमानं वर्तते तथा च विभिन्नेषु अनुप्रयोगेषु डीआरएएम तथा नैण्ड् इत्येतयोः वर्धमानमागधां पूरयितुं प्रौद्योगिक्यां उत्पादनक्षमतायां च महत्त्वपूर्णनिवेशस्य आवश्यकता भविष्यति।