समाचारं

१ वर्षात् न्यूनेन समये ५ पुनः स्मरणं भवति? टेस्ला साइबर्ट्रुक् इत्यस्य अपरः दुर्घटना अस्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् क्षणे टेस्ला-संस्थायाः सर्वाधिकं लोकप्रियं मॉडल् इति नाम्ना विद्युत्-पिकअप-ट्रक्-साइबर्ट्-ट्रक्-इत्यस्य प्रक्षेपणात् आरभ्य अनेकाः आदेशाः प्राप्ताः सन्ति । परन्तु अस्य कारस्य गुणवत्ता स्थिरं नास्ति ।

कतिपयदिनानि पूर्वं टेस्ला इत्यनेन घोषितं यत् अमेरिकादेशे साइबर्ट्ट्रक् इत्यस्य स्मरणं करिष्यति, यस्मिन् २७,००० वाहनानि सन्ति, प्रायः सर्वाणि मॉडल् आरम्भात् अधुना यावत् वितरितानि सन्ति अस्य स्मरणस्य कारणं अस्ति यत् वाहनस्य रिवर्स-गियार्-इत्यत्र परिवर्तनस्य २ सेकेण्ड्-अन्तरे विपर्यय-प्रतिबिम्बं न दृश्यते, ६-८ सेकेण्ड्-अन्तरे च केन्द्रीय-नियन्त्रण-पर्दे रिक्त-प्रतिबिम्बं दृश्यते, येन टकरावस्य जोखिमः भवति

कथ्यते यत् समस्या राष्ट्रियराजमार्गयातायातसुरक्षाप्रशासनस्य प्रासंगिकविनियमानाम् अनुपालनं न करोति, परन्तु समस्या गम्भीरा नास्ति, केवलं ओटीए-माध्यमेन वाहनसॉफ्टवेयरस्य उन्नयनस्य आवश्यकता वर्तते। सम्बन्धितविभागानाम् आँकडानुसारम् अस्याः समस्यायाः कारणात् राष्ट्रव्यापिरूपेण केवलं पञ्च दावाः एव अभवन् ।

अस्मिन् वर्षे जूनमासस्य २४ दिनाङ्के साइबर्टरुक् इत्यनेन ११,३८३ वाहनानि पुनः आहूतानि यतः प्रयुक्तः एकबाहुः वाइपरः दोषपूर्णः भवितुम् अर्हति, येन वाइपरः सम्यक् कार्यं न करोति, येन दृश्यता न्यूनीभवति, वर्षादिनेषु दुर्घटनायाः जोखिमः अपि वर्धते .

अस्मिन् वर्षे एप्रिलमासे साइबर्ट्ट्रक्-इत्यस्य त्वरक-पैडलस्य उपरि प्लास्टिक-सज्जा-पटलं पतित्वा अटत्, येन सहजतया आकस्मिक-त्वरणं भवितुम् अर्हति, ३,८७८ वाहनानां पुनः आह्वानं कृतम्

पूर्वं साइबर्टरुक् इत्यनेन अपि पुनः आह्वानस्य आरम्भः कृतः यतः इन्स्ट्रुमेण्ट्-पैनलस्य ब्रेक-पार्किङ्ग-एबीएस-चेतावनी-प्रकाशानां फॉन्ट्-आकारः आवश्यकतां न पूरयति स्म

अस्मात् प्रवृत्तितः न्याय्यं चेत् साइबर्ट्ट्रक् इत्यस्य गुणवत्ता तस्य आकारस्य समाना अस्ति, सामान्यजनानाम् कृते तस्य नियन्त्रणं सुलभं नास्ति । यदि भवान् "कङ्कणं खादितुम्" पूर्णतया सज्जः नास्ति तर्हि अन्येषां टेस्ला-माडलानाम् चयनं श्रेयस्करम् ये अधिकविश्वसनीयाः सन्ति ।