समाचारं

सेप्टेम्बरमासे विक्रयः तीव्ररूपेण न्यूनः अभवत् ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वोल्वो इत्यनेन सेप्टेम्बरमासस्य प्रथमनवमासानां च विक्रयपरिणामानां आधिकारिकरूपेण घोषणा कृता । सेप्टेम्बरमासे वोल्वो कार्स् इत्यस्य वैश्विकविक्रयः ६२,४५८ वाहनानि अभवत् इति कथ्यते, यत् वर्षे वर्षे १% वृद्धिः अभवत् । प्रथमत्रित्रिमासे सञ्चितवैश्विकविक्रयः ५६०,९२२ वाहनानि अभवत्, यत् वर्षे वर्षे १०% वृद्धिः अभवत् । तथा च वर्तमानविलासिताकारविपण्ये एतादृशं प्रदर्शनम् अद्यापि विलक्षणम् अस्ति।

परन्तु चीनीयविपण्ये अस्मिन् वर्षे वोल्वो-संस्थायाः प्रदर्शनं मन्दं वर्तते । तेषु विगतसप्टेम्बरमासे चीनीयविपण्ये वोल्वो-कम्पन्योः विक्रयः १२,९१५ वाहनानि अभवत्, प्रथमत्रित्रिमासे सञ्चितविक्रयः ११३,०३७ वाहनानि, वर्षे वर्षे ९ न्यूनता अभवत् % । ज्ञातव्यं यत् अस्मिन् वर्षे एप्रिलमासात् आरभ्य वोल्वो-कम्पन्योः वर्षे वर्षे विक्रयस्य न्यूनतायाः षष्ठः मासः अस्ति ।

एतादृशं प्रदर्शनं स्पष्टतया वोल्वो कार्स् ग्रेटर चाइना सेल्स कम्पनी इत्यस्य अध्यक्षस्य यू केक्सिन् इत्यस्य कृते किञ्चित् तनावपूर्णं भवति, यः अधुना एव नवमासान् यावत् स्वस्य नूतनं कार्यं स्वीकृतवान् अस्ति।

किं उल्लेखनीयं यत् नूतन ऊर्जायाः सामान्यप्रवृत्तेः अन्तर्गतं वैश्विकविपण्ये वोल्वो इत्यस्य नूतनानां ऊर्जामाडलानाम् प्रथमनवमासेषु वर्षे वर्षे ३३% वृद्धिः अभवत्, यदा तु घरेलुविपण्ये वर्षे वर्षे १०% न्यूनता अभवत् भवन्तः जानन्ति, घरेलु-नवीन-ऊर्जा-वाहन-विक्रयः सम्प्रति ५०% अधिकं भवति, विक्रय-वृद्धिः च निरन्तरं वर्धते, वोल्वो-संस्थायाः वर्तमान-नवीन-ऊर्जा-माडल-विक्रयणस्य न्यूनतायाः कारणेन तस्य समग्र-विक्रये अपि गम्भीरः प्रभावः अभवत्

वस्तुतः वोल्वो नूतन ऊर्जा-उत्पादानाम् विन्यासे विलम्बं न करोति, परन्तु केवलं नारेषु एव लप्यते इति भाति, तस्य उत्पादानाम् समग्रप्रतिस्पर्धा च स्पष्टा नास्ति २०२१ तमस्य वर्षस्य मार्चमासे वोल्वो कार्स् इत्यनेन घोषितं यत् २०३० तमे वर्षे संकरमाडलसहितं आन्तरिकदहनइञ्जिनवाहनानां विक्रयणं पूर्णतया त्यक्त्वा शुद्धविद्युत्वाहनानां उत्पादनं प्रति पूर्णतया स्थास्यति परन्तु अस्मिन् वर्षे वोल्वो कार्स् इत्यनेन घोषितं यत् सः २०३० तमे वर्षे शुद्धविद्युत् ब्राण्ड्रूपेण परिवर्तनं त्यक्ष्यति।वोल्वो कार्स् इत्यनेन व्याख्यातं यत् विपण्यस्थितौ परिवर्तनस्य ग्राहकानाम् आवश्यकतानां च कारणात्।

परन्तु वोल्वो इत्यस्य नूतनाः ऊर्जा-उत्पादाः पर्याप्तं प्रतिस्पर्धां न कुर्वन्ति इति निर्विवादं तथ्यम् । सम्प्रति चीनदेशे वोल्वो इत्यस्य मुख्यविक्रयमाडलाः अद्यापि पारम्परिकाः ईंधनमाडलाः प्लग-इन् संकरमाडलाः च सन्ति । अस्मिन् वर्षे मेमासे नूतनं शुद्धविद्युत्माडलं ex30 प्रक्षेपणं जातम् अपि तस्य प्रक्षेपणात् परं विपण्यप्रदर्शनं आदर्शं न अभवत् । प्रासंगिकतथ्यानुसारं मे-जून-मासेषु तस्य विक्रयः २०० यूनिट्-तः न्यूनः आसीत्, सितम्बर-मासे च वोल्वो-संस्थायाः शुद्ध-विद्युत्-माडलस्य कुल-घरेलु-विक्रयः केवलं २५६ यूनिट्-मात्रः आसीत्, यत् दर्शयति यत् ex30-इत्यस्य प्रदर्शनम् अद्यापि असन्तोषजनकम् अस्ति

तदतिरिक्तं वोल्वो ईंधनवाहनविपण्ये अपि पर्याप्तचुनौत्यस्य सामनां कुर्वन् अस्ति पूर्वं मुख्यतया घरेलुबाजारे स्वस्य व्यय-प्रभावशीलता-लाभं प्रकाशयितुं महत्त्वपूर्ण-मूल्यकर्तौ अवलम्बते स्म परन्तु अधुना मर्सिडीज-बेन्ज, बीएमडब्ल्यू, ऑडी इत्यादयः प्रथमस्तरीयाः विलासिताः ब्राण्ड् अपि मूल्ययुद्धे सम्मिलिताः सन्ति, येन समानस्तरस्य विलासिताब्राण्ड्-मध्ये वोल्वो-संस्थायाः मूल्यलाभः अपि स्पष्टः न भवति फलतः वोल्वो-संस्थायाः एकमात्रः अवशिष्टः लाभः अस्ति न पुनः, अतः तस्य विक्रयस्य परिमाणं निरन्तरं न्यूनतां गन्तुं सार्थकम्।

तदतिरिक्तं नूतनानां ऊर्जा-उत्पादानाम् मन्द-प्रगतेः कारणात् वोल्वो-संस्थायाः बुद्धि-दृष्ट्या निर्णय-निर्माणे अपि "झूलनम्" अभवत् । अस्मिन् वर्षे चेङ्गडु-वाहनप्रदर्शने युआन् क्षियाओलिन् सार्वजनिकरूपेण कारस्य बुद्धिमान् स्वरनियन्त्रणकार्यस्य विषये शिकायत, येन अनेकेषां नेटिजनानाम् आलोचना उत्पन्ना तत्र उक्तं यत् यदा उपयोक्ता "कृपया सनरूफं उद्घाटयतु" इति आदेशं निर्गच्छति तदा स्वरप्रणाल्याः प्रतिक्रियायै सनरूफं उद्घाटयितुं प्रायः ४ सेकेण्ड् समयः भवति, परन्तु भौतिकबटनं केवलं १ सेकेण्ड् यावत् समयः भवति अस्य डिजाइनस्य महत्त्वं किम्? एतादृशानां टिप्पणीनां मूल्याङ्कनं बहुभिः नेटिजनैः कृतम् अस्ति यत् : वाहनगुप्तचरविषये रूढिवादीदृष्टिकोणाः ।

भवद्भिः अवश्यं ज्ञातव्यं यत् कारानाम् कृते बुद्धिमान् स्वरनियन्त्रणं केवलं प्रासंगिककार्यं कार्यान्वितुं न भवति, अपितु महत्त्वपूर्णं यत्, एतत् उपयोक्तृणां विचलितं न भवेत्, वाहनचालने च ध्यानं दातुं समर्थं भवति, येन वाहनचालनं सुरक्षितं भवति किं युआन् जिओलिन् कारसुरक्षायाः मूलं अभिप्रायं विस्मृतवान् यस्मिन् वोल्वो ब्राण्ड् सर्वदा एव केन्द्रितः अस्ति?

अद्यत्वे वाहनविपण्ये उद्योगेन मान्यताप्राप्तः स्पर्धा विद्युत्करणस्य बुद्धिमत्तायाः च स्पर्धा अस्ति । एतयोः पक्षयोः वोल्वो इत्यस्य समीपे कार्यवाही कर्तुं उत्पादाः प्रौद्योगिकीश्च नास्ति, येन चीनीयविपण्ये क्रमेण हाशियाकरणं जातम् वोल्वो-संस्थायाः वरिष्ठनेतृणां रणनीतिकनियोजनदोषाणां अपि अस्य संकटस्य कारणस्य किञ्चित् उत्तरदायित्वं वर्तते ।

अन्ते लिखन्तु

अधुना बुद्धिमत्तायाः विद्युत्करणस्य च सामान्यप्रवृत्त्या बहवः विलासिता-ब्राण्ड्-संस्थाः अधिकं दबावं अनुभवन्ति । केचन विलासिता-ब्राण्ड्-संस्थाः नूतन-ऊर्जा-उत्पादानाम् परिनियोजनं त्वरितुं आरब्धवन्तः, बुद्धिमान्-प्रतिस्पर्धायाः उन्नयनार्थं च शीर्ष-घरेलु-आपूर्तिकर्तृभिः सह सक्रियरूपेण सहकार्यं कुर्वन्ति तथापि स्पष्टतया एतयोः पक्षयोः वोल्वो इत्यस्य कृते अद्यापि पर्याप्तं सुधारस्य स्थानं वर्तते, परन्तु वोल्वो इत्यस्य कृते विपण्यं के अवसराः त्यजति?