समाचारं

2025 volvo ex30 दैनिक व्यावहारिकता परीक्षण प्रतिवेदन

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वोल्वो इत्यस्य स्वकीया शैली, अनुसरणं च सर्वदा अस्ति, नूतने ऊर्जायुगे अपि ते अन्धरूपेण प्रवृत्तेः अनुसरणं न कृतवन्तः । ब्राण्डस्य अन्तर्गतं एकं नूतनं शुद्धं विद्युत् लघु एसयूवी इति नाम्ना वोल्वो ex30 इत्यस्य अद्वितीयं डिजाइनशैली अस्ति तथा च व्यक्तिगतता तस्य प्रमुखाणि उत्पादलेबलानि सन्ति । न संशयः यत् एषः "लघुः वयस्कः" अस्ति यः मुख्यधाराविपणनस्य पूर्तये न चयनं कृतवान्, तथा च तस्याः अद्वितीयस्य निन्दनीयवृत्तिः उपभोक्तृणां आवश्यकतां जनयति येषां तस्य मूल्यं दातुं पर्याप्तं मान्यता अस्ति अतः, एतादृशस्य लघु-एसयूवी-इत्यस्य कृते यः मध्यमः भवितुम् न इच्छति, तस्य कृते व्यावहारिकतायाः दृष्ट्या कथं कार्यं करोति ? "दैनिकव्यावहारिकतापरीक्षाप्रतिवेदनस्य" अयं अंकः भवद्भ्यः उत्तराणि प्रददाति।

परीक्षणवाहनम् : 2025 volvo ex30 द्वय-मोटर-चतुर्-चक्र-चालक-उच्च-प्रदर्शन-संस्करणं ultra

आधिकारिक मार्गदर्शक मूल्य: 255,800 युआन

1. कार्यात्मकविन्यासपरीक्षणलिङ्कः

मूल्याङ्कनकारस्य चालकस्य आसने कुञ्जीरहितप्रवेशकार्यं भवति चालकः स्मार्टकुंजीं वाहनस्य समीपे आनयति, द्वारस्य हस्तकं च धारयति, तथा च वाहनस्य तालान् स्वयमेव उद्घाटयिष्यति यदा सः केवलं संवेदनं स्पृशति द्वारहस्तस्य अवकाशे क्षेत्रम् । वास्तविकपरीक्षायां, अनलॉक्-लॉक्-करणाय एतस्य पद्धतेः उपयोगः न केवलं प्रक्रिया विलम्बिता भवति, अपितु प्रतिक्रियावेगः अपि मन्दः भवति, अनुभवः च दुर्बलः भवति तदतिरिक्तं चालकः बी-स्तम्भे संवेदनक्षेत्रे स्मार्ट-कुंजीं संलग्नं कृत्वा अनलॉकिंग्-लॉकिंग्-कार्यक्रमं अपि शीघ्रं सम्पन्नं कर्तुं शक्नोति, तथा च सुचारुतायां महत्त्वपूर्णं सुधारः भविष्यति परन्तु समीक्षाकारस्य बी-स्तम्भसंवेदनक्षेत्रे बृहत् खरचनानि प्रादुर्भूताः, येन ज्ञायते यत् डिजाइनस्य अस्मिन् भागे अद्यापि अनुकूलनस्य स्थानं वर्तते

ट्रङ्क् द्वौ उद्घाटनविधौ समर्थयति : केन्द्रीयनियन्त्रणपर्दे वर्चुअल् बटन् तथा कारस्य बहिः बटन्, उपयोगस्य सुविधा च अत्यन्तं सन्तोषजनकः अस्ति

हुडं उद्घाटयितुं स्विचः चालकस्य आसनस्य अग्रे अधः वामभागे स्थितः भवति तत् उद्घाटयितुं भवन्तः कारमध्ये स्विचं द्विवारं आकर्षयितुं, ततः हुडं उत्थापयितुं शक्नुवन्ति संचालनकाले यतः केबिनकवरः उभयतः जलदण्डैः समर्थितः भवति, अतः स्थिरता उत्तमः भवति तथा च स्विचसञ्चालनं अतीव श्रमस्य रक्षणं करोति

उपभोक्तृणां कृते भूमौ द्वारस्य पट्टिकायाः ​​ऊर्ध्वता किञ्चित्पर्यन्तं वाहनस्य आरोहणस्य, अवरोहणस्य च सुविधां निर्धारयति । वास्तविकमापनपरिणामानुसारं मूल्याङ्कनकारस्य द्वारस्य सिलस्य ऊर्ध्वता भूमौ ४२० मि.मी.

2. आरामविन्यासपरीक्षालिङ्कः

आसनानां दृष्ट्या समीक्षाकारस्य अग्रे आसनस्य समायोजनबटनाः पार्श्वे स्थिताः सन्ति, तेषां संचालनाय तुल्यकालिकरूपेण सुविधाजनकाः सन्ति तस्मिन् एव काले मूल्याङ्कनकारस्य सुगतिचक्रं, अग्रे आसनानि च वैकल्पिकतापनकार्यैः सुसज्जितानि सन्ति, येषां समायोजनं त्रयः स्तराः कर्तुं शक्यते ज्ञातव्यं यत् समीक्षाकारः शीर्ष-अन्त-संस्करणम् अस्ति, अतः एतादृशाः मूलभूताः आराम-विन्यासाः अद्यापि वैकल्पिकाः भवितुम् आवश्यकाः सन्ति उत्पादस्य स्थितिं मूल्यं च विचार्य, प्रदर्शनं सन्तोषजनकं नास्ति

मुख्यचालकपीठपरीक्षायां २०२५ तमस्य वर्षस्य वोल्वो ex30 इत्यस्य चालकपीठस्य अग्रभागस्य अन्ते च मध्ये दूरं २५०मि.मी पर्याप्तम् ।

बहु-कार्यात्मकं सुगतिचक्रं मैनुअल् उपरि अधः + अग्रे पृष्ठे च समायोजनं समर्थयति, उपरि अधः च समायोज्यः कोणः 8° अस्ति, तथा च अग्रे पृष्ठे च समायोज्यः दूरः 50mm अस्ति दत्तांशस्तरः समानस्तरस्य मध्ये अस्ति, तथा च समग्रं प्रदर्शनं विलक्षणम् अस्ति।

२०२५ तमस्य वर्षस्य वोल्वो ex30 इत्यस्य पृष्ठभागेषु त्रीणि हेडरेस्ट्-स्थानानि प्राप्यन्ते, ये सर्वे उपरि अधः च समायोजनस्य समर्थनं कुर्वन्ति । यद्यपि परिमाणं लघुतरं भवति तथापि मध्यमशिरोपाठस्य आरामः उभयतः शिरःपाशस्य आरामात् बहु भिन्नः नास्ति ।

यद्यपि अग्रकेन्द्रस्य बाहुपाशः विशालः नास्ति तथापि मृदुसामग्रीवेष्टनस्य कारणात् स्पर्शं कृत्वा उत्तमं भवति । सामान्ये चालन-उपविष्टस्थाने चालकस्य कोणाः तस्मिन् अवलम्बितुं शक्नुवन्ति । परन्तु यतः बाहुपाठपेटिका अग्रे पृष्ठतः अथवा उपरि अधः कोणसमायोजनं न समर्थयति, तस्मात् चालकस्य उपविष्टस्य आसनस्य अनुकूलतया सक्रियरूपेण अनुकूलतां प्राप्तुं न शक्नोति, अद्यापि अनुकूलनस्य स्थानं वर्तते

3. बहुमाध्यमविन्यासपरीक्षालिङ्कः

कारमध्ये usb इन्टरफेस् इत्यस्य दृष्ट्या मूल्याङ्कनकारः अग्रे पृष्ठे च पङ्क्तौ २ usb type-c इन्टरफेस् इत्यनेन सुसज्जितः अस्ति, परन्तु प्रकारः तुल्यकालिकरूपेण एकलः अस्ति तस्मिन् एव काले सम्पूर्णं कारं १२v विद्युत् आपूर्तिः अपि अस्ति । तदतिरिक्तं वयं usb इन्टरफेस् इत्यस्य वोल्टेज् तथा करण्ट् परीक्षणं कृतवन्तः समग्रतया अग्रे/पृष्ठे usb type-c इन्टरफेस् इत्यस्य वोल्टेज् करण्ट् च मूलतः 5v तथा 1a यावत् प्राप्तुं शक्नुवन्ति।

अद्यत्वे यथा यथा स्मार्टकाराः अधिकाधिकं लोकप्रियाः भवन्ति तथा तथा अधिकाधिकं मॉडल् स्मार्टस्वरसहायकैः सुसज्जिताः भवन्ति । "बुद्धिमान् स्वरतन्त्रस्य" कृते वयं वाक्परिचयस्य दरस्य, प्रतिक्रियावेगस्य, नियन्त्रणीयकार्यस्य च दृष्ट्या स्वरपरस्परक्रियाप्रणाल्याः कार्यप्रदर्शनस्य मूल्याङ्कनार्थं निम्नलिखितचतुर्नियतवाक्यानि उपयुञ्ज्महे

1. अहं किञ्चित् शीतः/किञ्चित् उष्णः अस्मि

2. कारस्य खिडकी उद्घाटयन्तु/मुख्यवाहनजालकं उद्घाटयन्तु/सूर्यस्य छतम् उद्घाटयन्तु

3. अहं "xxxx" (गीतनाम) श्रोतुम् इच्छामि

4. अहं बीजिंग एडिशन बिल्डिंग् गच्छामि

वास्तविकपरीक्षणानन्तरं मूल्याङ्कनवाहनं सर्वान् निर्देशान् ज्ञातुं समर्थम् आसीत्, स्वरपरिचयः समीचीनः आसीत्, प्रतिक्रियावेगः च द्रुतगतिः आसीत् तदतिरिक्तं मूल्याङ्कनकारः निरन्तरं स्वरपरिचयं तथा दृश्यमानं वक्तुं च समर्थयति, यत् दैनन्दिनप्रयोगाय अतीव सुलभम् अस्ति । दुर्भाग्येन स्वरक्षेत्रजागरणपरिचयः केवलं एकस्य क्षेत्रस्य समर्थनं करोति, उद्योगे वर्तमानमुख्यधारास्तरं न प्राप्तवान्

मूल्याङ्कनकारः केन्द्रकन्सोलस्य अधः भण्डारणस्लॉट् मध्ये मोबाईलफोन वायरलेस् चार्जिंगपैड् इत्यनेन सुसज्जितः अस्ति स्थानं ग्रहीतुं स्थापनार्थं च उचितं सुविधाजनकं च भवति। दुर्भाग्येन वायरलेस् चार्जिंग् पैड् इत्यस्य स्विच् कार्यं नास्ति तथा च सक्रियशीतलनप्रणाल्या सह सुसज्जितं नास्ति ।

4. अन्तरिक्षविन्यासपरीक्षणलिङ्कः

उपभोक्तृभिः सह निकटतया सम्बद्धः अन्तरिक्षपरीक्षारूपेण पूर्वपरीक्षणचालनलेखे "test drive 2025 volvo ex30, the choice for urban exquisite life" इति रूपेण, अस्माभिः तस्य सवारीस्थानस्य अनुभवः कृतः, अस्मिन् समये च वयं दैनिकरूपेण समानम् अनुभवं अनुभविष्यामः जीवनं अधिकं भण्डारणस्थानं सुविधा च मूल्याङ्किता भवति।

कारमध्ये प्रयुक्तस्य स्थानस्य परीक्षणार्थं केवलं अग्रपङ्क्तौ प्राप्यमाणे स्थाने एव ध्यानं ददाति, दस्तानपेटिका, केन्द्रीयबाहुपाशपेटिका इत्यादीनि स्थानानि विहाय येषां उद्घाटनस्य आवश्यकता वर्तते परीक्षणविधिः अस्ति यत् अग्रपङ्क्तौ प्रत्येकस्मिन् भण्डारणस्थाने निम्नलिखितसर्वनियतवस्तूनि स्थापयित्वा, नियतवस्तूनाम् स्थापनस्य आधारेण वाहनस्य भण्डारणस्थानस्य कार्यक्षमतायाः न्यायः करणीयः परीक्षणार्थं चयनितानि नियतवस्तूनि सन्ति : नियमित-आकारस्य खनिजजलस्य २ शीशकाः, १ बृहत्-पर्दे मोबाईल-फोनः, १ ओष्ठकं, १ स्कन्ध-पुटं, १ धूपचक्षुषः युग्मं, १ तन्तु-छत्रं, नियमित-आकारस्य टिशू-पत्रस्य १ पैक् च .

वास्तविकपरीक्षणानन्तरं अनन्यचक्षुप्रकरणं नास्ति इति विहाय अन्ये सर्वे वस्तूनि अग्रे भण्डारणस्लॉटे सम्यक् स्थापयितुं शक्यन्ते । यद्यपि केवलं लघु एसयूवीरूपेण स्थितम् अस्ति तथापि एतत् वक्तव्यं यत् २०२५ तमस्य वर्षस्य वोल्वो एक्स३० अन्तरिक्षस्य उपयोगे अतीव उत्तमं कार्यं करोति ।

ट्रंकस्य विषये तु आन्तरिकं स्थानं तुल्यकालिकं नियमितं भवति, दैनन्दिनप्रयोगस्य आवश्यकतां पूरयितुं शक्नोति । तदतिरिक्तं पृष्ठासनानि अपि ट्रंकस्य आयतनं अधिकं विस्तारयितुं अधः तन्तुं समर्थयन्ति ।

2025 वोल्वो ex30 ट्रंकस्य मूलभूतमूल्यानां विषये वयं वास्तविकं मापनं कृतवन्तः अपि उद्घाटनस्य विस्तारः 1000mm अस्ति; ६१०मि.मी. यतो हि एते चत्वारः परीक्षणदत्तांशः समानस्तरस्य परीक्षितमाडलानाम् औसतात् न्यूनाः सन्ति, अतः कार्यक्षमता उत्तमं नास्ति ।

5. सुरक्षाविन्यासपरीक्षणलिङ्कः

वाहनस्य अग्रे पृष्ठे च दृष्टिपरीक्षायां वाहनस्य सर्वाणि आसनानि स्वस्य निम्नतमस्थाने समायोजितानि आसन्, मापितदत्तांशस्य चालकस्य सामान्यप्रयोगात् किञ्चित् विचलनं भवति, केवलं सन्दर्भार्थम् अस्ति

अग्रे दृश्यतायाः परीक्षणे वयं सन्दर्भवस्तुरूपेण ७०से.मी.-उच्चं ढेर-पिपासां प्रयुक्तवन्तः, ततः वाहनानां मध्ये दूरं समायोजितवन्तः यावत् मुख्यचालक-आसनात् राशी-पिपासस्य उपरितनः धारः न दृश्यते स्म परीक्षणानन्तरं ढेरस्य पिपासाया: कारस्य अग्रभागस्य च अन्तिममापितदत्तांश: १.६ मीटर् आसीत्, यत् समानस्तरस्य परीक्षितमाडलमध्ये उच्चस्तरस्य आसीत्

पृष्ठदृश्यपरीक्षायाः समये अद्यापि राशीलोटां स्थिररूपेण स्थापितं आसीत्, ततः यावत् राशीलोटायाः उपरितनधारं न दृश्यते तावत् यावत् यानं चालितं भवति स्म वास्तविकमापनानन्तरं पृष्ठदृश्यक्षेत्रस्य मापितं दूरं ९.३ मीटर् भवति, यत् समानस्तरस्य परीक्षितमाडलमध्ये उपरितनस्तरस्य भवति

बाह्यपृष्ठदृश्यदर्पणस्य दृश्यक्षेत्रस्य परीक्षणं कुर्वन् प्रथमं परीक्षकं वामदक्षिणपृष्ठदर्पणयोः लम्बवत् १० मीटर् दूरे तिष्ठतु, ततः वामदक्षिणयोः पार्श्वे गन्तुं आरभत यावत् ते पृष्ठदर्पणयोः बाह्यतमेषु किनारेषु उभयत्र न दृश्यन्ते पार्श्वयोः, तेषां पार्श्वान्तरं च माप्यते . ततः सूत्रगणनाद्वारा पृष्ठदर्पणस्य दृश्यकोणं प्राप्तुं शक्यते । कोणः यथा बृहत् भवति तथा पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं लघु भवति, तद्विपरीतम् पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं तावत् बृहत् भवति

२०२५ तमस्य वर्षस्य वोल्वो ex30 इत्यस्य वामबाह्यपृष्ठदृश्यदर्पणे द्विगुणवक्रतायाः लेन्सस्य उपयोगः भवति, दक्षिणपार्श्वे च सामान्यलेन्सः अस्ति । वास्तविकमापनानन्तरं वामदक्षिणबाह्यपृष्ठदृश्यदर्पणयोः दृश्यक्षेत्रं क्रमशः ३०.१° तथा २०.८° भवति दत्तांशस्तरः समानस्तरस्य उपरितनस्तरस्य भवति, समग्रप्रदर्शनं च उल्लेखनीयम् अस्ति

परीक्षणकाले विपर्यय-रडारः १.४८ मीटर्-पर्यन्तं पृष्ठीयवस्तूनि ज्ञातुं शक्नोति स्म, रडार-शक्ति-प्रदर्शनं च स्वीकार्यं आसीत् । पूर्वपरीक्षानुभवस्य आधारेण निरन्तरं गुञ्जनपदं ०.२५ मीटर् यावत् समीपे भवति, तथैव दैनन्दिनप्रयोगाभ्यासानां समीपे भवति । वास्तविकमापनदत्तांशतः न्याय्यं चेत्, 2025 volvo ex30 विपर्यय रडारस्य निरन्तरं बीपिंग् प्रॉम्प्ट् दूरं परीक्षण-अनुभव-मूल्यात् किञ्चित् भिन्नम् अस्ति, चालकानां सक्रियरूपेण अनुकूलनस्य आवश्यकता वर्तते

अग्रे पार्किङ्ग रडारः अधिकतमं ०.९७ मीटर् दूरे अग्रे वस्तुनां बोधं कर्तुं शक्नोति रडारस्य शक्तिप्रदर्शनं निरन्तरं बीपिंग् चरणस्य समये दूरं ०.२५ मीटर् भवति, यत् परीक्षणानुभवमूल्येन सह सङ्गतम् अस्ति

मूल्याङ्कनकारः ३६०-अङ्कस्य विहङ्गमप्रतिबिम्बेन सुसज्जितः अस्ति, चित्रस्य स्पष्टता, विकृतिनियन्त्रणं च तुल्यकालिकरूपेण उत्तमम् अस्ति । तदतिरिक्तं चित्रपर्दे अनुसरणीयपार्किङ्गसहायकरेखा अपि सुसज्जिता अस्ति, यस्याः उत्तमव्यावहारिकता अस्ति । स्क्रीनस्य अधः वामकोणः पार्किङ्ग-रडारस्य प्रदर्शनक्षेत्रम् अस्ति ।

दैनन्दिनप्रयोगे वाहनानां प्रायः मोडः अथवा यू-टर्न् भवति । यदा भवतः कारः यू-टर्न् करोति तदा आवश्यकं मार्गविस्तारं अवगन्तुं भवन्तं खरचना इत्यादीनां खतरनाकानां परिस्थितीनां परिहाराय सहायकं भवितुम् अर्हति । वास्तविकपरीक्षणानन्तरं मूल्याङ्कनवाहनस्य कृते यू-टर्न् कर्तुं न्यूनतमं मार्गविस्तारः ९.७ मीटर् भवति, यत् समानस्तरस्य परीक्षितमाडलानाम् उपरितनभागे भवति

समीक्षाकारः आन्तरिकहस्तकैः सुसज्जितः नासीत्, तस्य व्यावहारिकता च साधु नासीत् । सीमितगतिशीलतायुक्तानां जनानां कृते कारस्य हस्तकं आवश्यकं भवति, तथा च ते उबडखाबडमार्गेषु यात्रिकाणां सुरक्षायां किञ्चित् सहायकभूमिकां अपि कर्तुं शक्नुवन्ति

6. चार्जिंग परीक्षणम्

वास्तविकपरीक्षायां कारस्य वातानुकूलनस्य तापमानं २१ डिग्री सेल्सियसपर्यन्तं समायोजितम्, चालनमार्गः नगरीयमार्गैः, रिंगमार्गैः च गतः गन्तव्यस्थानं प्राप्ते वाहनस्य प्रदर्शने प्रदर्शिताः किलोमीटर्-मात्राः ११कि.मी.पर्यन्तं वर्धिताः, क्रूजिंग्-परिधिः ११कि.मी. यद्यपि परीक्षणस्य माइलेजः तुल्यकालिकरूपेण अल्पः अस्ति तथापि एतादृशं परिणामं प्राप्तुं अतीव प्रभावशाली अस्ति, यत् बैटरीशक्तेः मिथ्यामानकं नास्ति इति अपि प्रतिबिम्बयति

तदतिरिक्तं वयं चार्जिंग्-दक्षतायाः अपि परीक्षणं कृतवन्तः । वास्तविकपरीक्षकेन १० निमेषपर्यन्तं चार्जं कर्तुं द्रुतचार्जिंग-ढेरस्य उपयोगानन्तरं (शिखरशक्ति-उपभोगः) शक्तिः ८६% तः ९२% पर्यन्तं चार्जिता, तथा च क्रूजिंग्-परिधिः १८कि.मी वाहनसङ्गणकम्।

सारांशः - १.

शुद्धविद्युत्माडलानाम् विपण्यप्रदर्शनं अपेक्षां न पूरितवान् इति कारणतः वोल्वो २०३० तमे वर्षे ब्राण्ड् पूर्णतया विद्युत्करणस्य लक्ष्यं स्थगयिष्यति, तस्य स्थाने संकरवाहनानां विकासं करिष्यति इति कथ्यते द्रष्टुं शक्यते यत् वोल्वो अद्यापि स्वस्य भविष्यस्य विकासाय अन्वेषणस्य अवस्थायां वर्तते । वस्तुतः वोल्वो ex30 अन्वेषणभावनापूर्णः एतादृशः मॉडलः अस्ति अन्ततः एतादृशं शुद्धं विद्युत् लघु suv 200,000 युआन् अधिकं विक्रीतुम् साहसं करोति। तदपि २०२५ तमस्य वर्षस्य वोल्वो ex30 इत्येतत् अद्यापि व्यावहारिकतायाः दृष्ट्या सन्तोषजनकं उत्तरं ददाति न केवलं अस्य आडम्बरपूर्णं व्यक्तित्वं वर्तते, अपितु साधारणगृहदृश्यानि अपि शान्ततया सम्भालितुं शक्नोति।