समाचारं

रेन् जेपिङ्ग् - शेयर-बजारस्य समृद्धिः उत्तमः उपायः अस्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः - रेन् जेपिङ्गस्य दलम्

संक्षेपः

निवासिनः धनप्रभावं वर्धयितुं, उपभोगं प्रवर्धयितुं, प्रौद्योगिकी-नवीनीकरणं प्रवर्धयितुं च पूंजी-बाजारस्य महत् महत्त्वम् अस्ति ।

अर्थव्यवस्थायाः कृते युद्धं कर्तुं सर्वं गच्छतु, वस्तुतःवर्तमानकाले एकः उत्तमः उपायः अस्ति, यत् ए-शेयर-समृद्धिः अस्ति, बृहत् ए-वर्धनेन मार्केट्-विश्वासः वर्धयितुं शक्यते, निवासिनः धन-प्रभावः वर्धयितुं शक्यते, ततः प्रौद्योगिकी-नवीनीकरणं प्रवर्तयितुं शक्यते, यत् वर्तमान-दीर्घकालीनयोः कृते लाभप्रदम् अस्ति |.भवान् संस्थागतनिवेशकान् सौदामिकी-मृगया-विनियोगस्य अनुपातं वर्धयितुं, मूल्यनिवेशकानां कृते गिट्टी-भूमिकां कर्तुं, तत्सहकालं च कर-कमीकरण-शुल्क-सहकार्यं कृत्वा विपण्यं सक्रियं कर्तुं वक्तुं विचारयितुं शक्नोति

अधुना अर्थव्यवस्थायाः कृते युद्धं कर्तुं केन्द्रीकरणेन विपण्यां उष्णचर्चा आरब्धा अस्ति । "भारतीयग्रीष्मकालस्य" अनुभवानन्तरं सम्पत्तिविपण्यं शीघ्रमेव मन्दतायां परिणतम् । प्रारम्भिकपदे शेयरबजारस्य पतनं निरन्तरं भवति स्म, निवासिनः धनं संकुचितं जातम्, येन निवासिनः उपभोगप्रवृत्तयः अधः कर्षन्ति स्म ।

वर्तमानस्थितौ समृद्धः शेयरबजारः पारेटो इष्टतमं समाधानं सुशासनं च भवितुम् अर्हति यत् देशस्य जनानां च लाभाय भवति, यत् वर्तमानस्य दीर्घकालीनस्य च कृते लाभप्रदं भवति।

सम्प्रति, शेयर-बजारे विश्वासं वर्धयितुं चत्वारः प्रमुखाः लाभाः सन्ति : 1. ए-शेयरस्य वर्तमानमूल्यांकनं न्यूनस्तरस्य अस्ति, तथा च अनेके क्षेत्राणि जनान् न चीरिष्यन्ति शेयर-बजारे वर्धयितुं केवलं समीचीनः समयः अस्ति, तथा च इदं प्रतिचक्रीयसमायोजनस्य समुचितः अर्थः अपि अस्ति बैंकाः शेयरबजारं वर्धयितुं धनस्य परिसञ्चरणं उद्घाटयितुं साहाय्यं करिष्यति 4. समृद्धः शेयरबजारः विशेषज्ञतायाः समर्थनं कर्तुं शक्नोति विशेषनवीनवैज्ञानिकप्रौद्योगिकीनवाचारोद्यमानि वैज्ञानिकप्रौद्योगिकीनवाचारं चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं च प्रवर्धयन्ति।

द्रष्टुं शक्यते यत् वर्तमानस्य समृद्धस्य शेयर-बजारस्य, विपण्य-विश्वासस्य च वर्धनं शेयर-बजारस्य, निवासिनः आयस्य, उपभोक्तृ-विश्वासस्य, आर्थिक-वृद्धेः, प्रौद्योगिकी-नवीनीकरणस्य, उच्च-गुणवत्ता-विकासस्य इत्यादीनां कृते महत् महत्त्वं धारयति, एकः शिला बहुविधं लाभं प्राप्तुं शक्नोति यदि तीव्रता सुगृहीता भवति तर्हि लाभः न भविष्यति।

शेयर-बजारे विश्वासं वर्धयितुं आर्थिक-पुनर्प्राप्ति-सहायार्थं च अनुशंसितम् अस्ति यत्: 1. संस्थागत-निवेशकानां आवंटनं वर्धयन्तु, स्थिरीकरण-निधिं स्थापयितुं विचारयन्तु, सौदा-मृगयाम् अवशोषयन्तु, मूल्यनिवेशकानां कृते "गिट्टी" इत्यस्य भूमिकां निर्वहन्तु .लेनदेनकरं शुल्कं च न्यूनीकर्तुं वा रद्दं कर्तुं वा बाजारस्य जीवनशक्तिं वर्धयिष्यति 3. सूचीकृतकम्पनीनां लाभांशं दातुं विकासलाभांशं च साझां कर्तुं प्रोत्साहयितुं 4. सूचनाप्रकटीकरणव्यवस्थायां सुधारं, प्रचारं च सहितं बहुपक्षीयदृष्टिकोणद्वारा पूंजीबाजारे समर्थनसुधारं प्रवर्धयितुं; सूचीविच्छेदनस्य सामान्यीकरणं, निवेशकसंरक्षणं च सुदृढीकरणं च।

अस्माकं विश्वासः अस्ति यत् सारभूत-शक्तिशालिनः उपायानां श्रृङ्खलायाः माध्यमेन वयं शेयर-बजारे विश्वासं वर्धयितुं, शेयर-बजार-पारिस्थितिकीतन्त्रं समृद्धुं, चीनस्य आर्थिक-पुनरुत्थाने, प्रौद्योगिकी-नवीनीकरणे, उच्च-गुणवत्ता-विकासे च महत्त्वपूर्णं योगदानं दातुं समर्थाः भविष्यामः |.

(अयं लेखः प्रथमवारं जून २०२३ तमे वर्षे प्रकाशितः)

पाठ

1. सम्पत्तिविपण्यं मन्दं, शेयरबजारः पतितः, निवासिनः धनं संकुचितं च शेयरबजारस्य समृद्धिः उत्तमः उपायः अस्ति ।

अधुना अर्थव्यवस्थायाः विरुद्धं युद्धं कर्तुं नीतिगतकेन्द्रीकरणेन विपण्यां उष्णचर्चा आरब्धा अस्ति ।"भारतीयग्रीष्मकालस्य" अनुभवानन्तरं सम्पत्तिविपण्यं शीघ्रमेव मन्दतायां परिणतम् । अद्यतनकाले शेयरबजारस्य पतनं निरन्तरं भवति, निवासिनः धनं संकुचितं जातम्, येन निवासिनः उपभोगप्रवृत्तयः अधः कर्षन्ति ।

२०२२ तमस्य वर्षस्य आरम्भात् २०२३ तमस्य वर्षस्य मे-मासस्य अन्ते यावत् सीएसआई ३०० १८%, जीईएम, विज्ञान-प्रौद्योगिकी ५० च क्रमशः २७.८%, २२.७% च न्यूनीभूता । सार्वजनिकनिधिनां दृष्ट्या मेमासे आंशिकइक्विटीनिधिनां शुद्धमूल्यं औसतेन ४.७% न्यूनीकृतम्, सकारात्मकप्रतिफलनिधिषु च १५% तः न्यूनं भवति

वर्तमानस्थितौ समृद्धं शेयरबजारं पारेटो इष्टतमं समाधानं भवितुमर्हति समृद्धं शेयरबजारं सुशासनं भवति यत् देशस्य जनानां च लाभाय भवति, यत् वर्तमानस्य दीर्घकालीनस्य च कृते लाभप्रदं भवति।

चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने स्पष्टतया सूचितं यत् "पूञ्जीबाजारस्य कार्याणि सुदृढं कुर्वन्तु प्रत्यक्षवित्तपोषणस्य अनुपातं च वर्धयन्तु" इति।

जारीकर्तापक्षे पूंजीबाजारः विकासस्य विभिन्नेषु चरणेषु विभिन्नानां उद्यमानाम् वित्तपोषणस्य आवश्यकताः समीचीनतया गृहीतुं शक्नोति, घरेलु औद्योगिकशृङ्खलायाः बृहत्तरं सशक्तं च भवितुं साहाय्यं कर्तुं शक्नोति, वित्तीयसेवासंस्थानां प्रचारं कर्तुं च शक्नोति निवेशकपक्षे पूंजीबाजारः विभिन्नप्रकारस्य निधिषु जोखिमप्राथमिकतानां मेलनं कर्तुं शक्नोति तथा च सामाजिकधनस्य रोलिंगप्रशंसनस्य साक्षात्कारं कर्तुं शक्नोति।

वर्तमान आर्थिकपुनरुत्थानम् "आरोहणं, अतिक्रमणं च" इति कालखण्डे अस्ति, विपण्यविश्वासं वर्धयितुं, शेयरबजारस्य समृद्धिः च एकेन शिलाया बहुलक्ष्याणि प्राप्तुं उत्तमाः उपायाः सन्ति ।

2. बूस्ट्शेयर-बजारे विश्वासः एकः उत्तमः उपायः सुशासनं च अस्ति यत् देशस्य जनानां च लाभाय वर्तमानकाले दीर्घकालं यावत् च भवति |.

वर्तमान आर्थिकवातावरणे शेयरबजारस्य उद्धाराय निवेशकानां विश्वासवर्धनार्थं च नीतयः प्रवर्तयितुं सुशासनं भवति यत् वर्तमानकाले दीर्घकालं च देशस्य जनानां च लाभाय भवति। शेयर-बजारे विश्वासं वर्धयितुं न केवलं निवासिनः निक्षेपाणां परिवर्तनं, धन-प्रभावं सुदृढं, उपभोगं च उत्तेजितुं साहाय्यं करिष्यति, अपितु प्रौद्योगिकी-कम्पनीभ्यः पूंजी-बाजारस्य विकासात् लाभं प्राप्तुं प्रवर्धयिष्यति, यत् प्रमुख-राष्ट्रीय-नीतिभिः सह सङ्गतम् अस्ति |.

1. वर्तमानमूल्यांकनं निम्नस्तरस्य अस्ति, तथा च शेयरबजारं वर्धयितुं केवलं समीचीनः समयः अस्ति, यः प्रतिचक्रीयसमायोजनस्य अपि समुचितः अर्थः अस्ति।

मूल्य-उपार्जन-अनुपात-सूचकं दृष्ट्वा मे-मासे सर्वेषां ए-शेयरानाम् औसतमूल्य-उपार्जन-अनुपातः केवलं ११.५९ आसीत्, यदा तु २०२२, २०२१ च औसतं क्रमशः १२.९१, १६.०६ च आसीत्, ये सम्प्रति ऐतिहासिक-निम्न-स्तरयोः सन्ति इदानीं जनान् विपण्यां प्रवेशाय प्रोत्साहयित्वा जनान् न विदारयिष्यति, यत् प्रतिचक्रीयसमायोजनस्य अपि सम्यक् अर्थः अस्ति ।

2、शेयरबजारस्य उन्नयनेन धनप्रभावं उत्तेजितुं शक्यते, निवासिनः "मानसिकलेखाः" सुदृढाः भवितुम् अर्हन्ति, उपभोगं उत्तेजितुं च तत्कालं प्रभावः भवितुम् अर्हति ।

देशीविदेशीयविद्वांसः सैद्धान्तिक-अनुभवात्मक-संशोधनद्वारा प्रदर्शितवन्तः यत्...धनप्रभावःकार्यस्य तन्त्रम् : गृहेषु धारितानां स्टॉकानां मूल्यं वर्धमानस्य अनन्तरं बजटस्तरः वर्धते, यत् क्रमेण उपभोगस्य सीमान्तप्रवृत्तिं चालयति चीनदेशे शेयरबजारस्य धनप्रभावः गृहेषु उपभोगेन सह अत्यन्तं सहसंबद्धः अस्ति, विशेषतः वर्तमान उपभोगं प्रभावितं करोति ।

वर्तमानपदे शेयरबजारस्य विश्वासं वर्धयितुं : (१)प्रत्यक्षतया गृहेषु वर्तमान आयं वर्धयन्तु, उपभोगबजटं वर्धयितुं (2) " इत्यस्य अनुसारं;मानसिक लेखा" सिद्धान्ततः, शेयरबजारलाभानां कृते आवासीयक्षेत्रं तान् उपभोगव्यवहाररूपेण परिवर्तयितुं अधिकं उत्सुकः भवति; (3) आर्थिकपुनरुत्थानस्य अपेक्षाः सुदृढाः कुर्वन्ति,भविष्यस्य आयस्य अपेक्षासु सुधारं कुर्वन्तु, उन्नत-आय-अपेक्षा उपभोग-व्यवहारं अपि उत्तेजयिष्यति । अतः शेयरबजारस्य विश्वासं वर्धयित्वा घरेलुमागधाविस्तारे उपभोगं उत्तेजितुं च तत्कालं प्रभावः भविष्यति।

3、निवासिनः सावधानतया बचतस्य वर्तमानप्रवृत्तिः स्पष्टा अस्ति, बङ्कानां मध्ये तरलतायाः ढेरः भवति, संस्थाः व्यक्तिश्च "गोलाबारूदः" इत्यनेन सुसज्जिताः सन्ति

एप्रिलमासे निवासीसमयनिक्षेपाणां वर्षे वर्षे वृद्धिदरः २१.७% इत्येव अधिकः आसीत्, यः माङ्गनिक्षेपस्य वृद्धिदरात् १२.८ प्रतिशताङ्कैः अतिक्रान्तवान् तस्मिन् एव काले विपण्यां प्रतिज्ञातपुनर्क्रयणस्य परिमाणं अद्यतनकाले महतीं वृद्धिं जातम्, गतवर्षस्य सितम्बरमासे औसतेन ५.४ खरबं भवति स्म, अस्मिन् वर्षे मेमासे औसतेन ७.४ खरबं यावत्, यस्य अर्थः अस्ति यत् उच्चगुणवत्तायुक्तनिवेशोत्पादाः तुल्यकालिकरूपेण दुर्लभाः सन्ति विपण्यां "सम्पत्त्याः अभावः" इति निर्माय ।

वर्तमान समये गृहक्षेत्रस्य निक्षेपाणां परिवर्तनं कथं प्रवर्धयितुं शक्यते तथा च बङ्कानां मध्ये सञ्चिततरलतायाः निवृत्तिः कथं भवति इति रेम्प-अप-कालात् गच्छन् आर्थिक-पुनरुत्थानस्य कुञ्जी अभवत्शेयर-बजारे विश्वासं वर्धयित्वा संस्थागत-व्यक्तिगत-निवेशकानां निवेश-इच्छां उत्तेजितुं शक्नोति, तस्मात् निक्षेप-रूपान्तरणं प्रवर्धयितुं शक्नोति, धनस्य निष्क्रियतां सुलभं कर्तुं शक्नोति, तथा च वास्तविक-उद्यमेभ्यः मौद्रिक-लाभान् प्रसारयितुं शक्नोति, यत् निःसंदेहं युद्धस्य उत्तमः उपायः अस्ति अर्थव्यवस्था।

4、शेयर-बजारं वर्धयित्वा विशेष-नवीन-प्रौद्योगिकी-नवाचार-उद्यमानां समर्थनं कर्तुं शक्यते तथा च चीनस्य अर्थव्यवस्थायाः प्रौद्योगिकी-नवाचारं उच्चगुणवत्ता-विकासं च प्रवर्धयितुं शक्यते।

पूंजीबाजारः प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धने वास्तविक-अर्थव्यवस्थायाः उच्चस्तरीय-सञ्चारस्य च महत्त्वपूर्णां भूमिकां निर्वहति, तथा च प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धनार्थं वित्तीय-प्रारम्भबिन्दुः अभवत् उदाहरणार्थं, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलेन स्वस्य "कठिन-प्रौद्योगिकी"-विशेषताः सुदृढाः कृताः, वैज्ञानिक-प्रौद्योगिकी-नवाचार-उद्यमानां च सफलतापूर्वकं प्रमुख-प्रौद्योगिकीभिः सह सेवा कृता मुख्यमण्डलेन, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलेन, जीईएम, बीजिंग-स्टॉक-एक्सचेंजेन च निर्मितं बहुस्तरीयं पूंजी-बाजार-व्यवस्था बहु-आयामात् पूर्ण-दृष्टिकोणात् च विज्ञान-प्रौद्योगिकी-नवाचारस्य सेवां कार्यान्वयति, तथा च, उच्चगुणवत्तायुक्तानां लघुमध्यमनिजीउद्यमानां वित्तपोषणसमस्यानां समाधानम्।

व्यापकपञ्जीकरणव्यवस्थायाः सन्दर्भे शेयरबजारं वर्धयितुं नीतीनां "पैकेजस्य" आरम्भः नवीन ऊर्जा, सूचनाप्रौद्योगिक्याः अन्यक्षेत्राणां च प्रतिनिधित्वेन उदयमानप्रौद्योगिकीउद्योगानाम् विकासं प्रवर्धयितुं शक्नोति, तथैव वित्तीयसेवासंस्थाः च

जारीकर्तापक्षे, उदयमानाः प्रौद्योगिकी-उद्योगाः ये प्रौद्योगिकी-उन्नयनस्य प्रतिनिधित्वं कुर्वन्ति तथा च राष्ट्रिय-औद्योगिक-परिवर्तन-नीतिभिः सह सङ्गताः सन्ति, तेषां प्रत्यक्षं लाभः भविष्यति, यथा नवीन-ऊर्जा, औषध-जीवविज्ञानम्, सूचना-प्रौद्योगिकी इत्यादयः क्षेत्राः |.

निवेशकपक्षे, उल्लासपूर्णः शेयर-बजारः द्रुतवृद्धि-कालस्य प्रौद्योगिकी-कम्पनीनां कृते शीघ्रमेव विपण्यां प्रवेशं कर्तुं प्रोत्साहयितुं शक्नोति, ततः निवेशकाः परिपक्वतायाः अनन्तरं न्यून-वृद्धेः स्थाने एतेषां कम्पनीनां द्रुत-वृद्धि-लाभांशस्य आनन्दं लब्धुं शक्नुवन्ति

3. शेयरबजारस्य समृद्धिः कथं भवति ? संस्थागतनिवेशकानां आवंटनं वर्धयितुं, लेनदेनकरं शुल्कं च न्यूनीकर्तुं, लाभांशं प्रोत्साहयितुं, पूंजीबाजारस्य सहायकनिर्माणे सुधारं कर्तुं च

1. संस्थागतनिवेशकानां आवंटनं वर्धयन्तु तथा मूल्यनिवेशकानां "गिट्टी" भूमिकां पूर्णतया क्रीडन्तु

संस्थागतनिवेशकैः सौदामिकीयाः आवंटनं वर्धयित्वा विपण्यस्य अस्थिरतां न्यूनीकर्तुं शक्यते, मूल्यनिवेशस्य मध्यम-दीर्घकालीननिवेशस्य च अवधारणानां मार्गदर्शनं कर्तुं शक्यते, पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं शक्यते. २०२३ तमस्य वर्षस्य प्रथमत्रिमासिकप्रतिवेदनानुसारं प्रचलितबाजारपूञ्जीकरणे संस्थागतनिवेशकानां गणितः अनुपातः १२.९६% अस्ति, येषु संस्थागतनिवेशकानां क्रमशः ३७.९%, १५.२%, ४.६% च निधिकम्पनयः, बीमाः, सामाजिकसुरक्षानिधिः च सन्ति . सार्वजनिकनिधिधारणानां दृष्ट्या २०२२ तमस्य वर्षस्य अन्ते संस्थागतनिवेशकानां शुद्धधारणानां ४७.५% भागः आसीत् । विदेशेषु विकसितानां अर्थव्यवस्थानां पूंजीविपण्यैः सह तुलने संस्थागतनिवेशकानां अनुपातः अद्यापि न्यूनः अस्ति ।

एकतः संस्थागतनिवेशकानां कृते दीर्घकालीनमूल्यांकनतन्त्रे सुधारं कुर्वन्तु, मध्यम- दीर्घकालीन-आय-स्तरं प्रबन्धकानां कृते मुख्यमूल्यांकनसूचकरूपेण गृहीत्वा, न तु कार्यप्रदर्शनस्य "सज्जनाय" अल्पकालिकलाभान् प्रोत्साहयितुं। सम्पत्तिप्रबन्धनसंस्थानां व्यावसायिकक्षमतासु सुधारः, अल्पकालिकनिधिनां दीर्घकालीननिधिषु परिवर्तनं प्रवर्धयितुं सम्पत्तिप्रबन्धनउत्पादानाम् प्रतिभूतिकरणउत्पादानाञ्च विकासः, निवेशकसंरचनायाः अनुकूलनं च।

अपरपक्षे, पेंशननिधिः, केन्द्रीयहुइजिन् इत्यादीनि दीर्घकालीननिधिः सक्रियरूपेण बाजारे प्रवेशं कर्तुं प्रोत्साहिताः भवन्ति, सौदान् अवशोषयितुं मूल्यनिवेशकानां कृते "गिट्टी" इत्यस्य भूमिकां कर्तुं च स्थिरीकरणनिधिस्थापनं कर्तुं विचारयितुं शक्नुमः।. सामाजिकसुरक्षानिधिः, बैंकवित्तीयप्रबन्धनं, बीमा, निगमवार्षिकी इत्यादीनां विविधसंस्थागतनिवेशकानां कृते विपण्यप्रवेशस्य अटङ्कं भङ्गयितुं अनुशंसितम् अस्ति तस्मिन् एव काले वयं विदेशीयनिवेशाय उद्घाटनस्य निरन्तरं प्रवर्धनं करिष्यामः तथा च निजीइक्विटी-उद्यम-उद्यम-पुञ्ज-निधि-उद्योगानाम् सशक्त-विकासस्य मार्गदर्शनं करिष्यामः |.

2. विपण्यजीवनशक्तिं वर्धयितुं लेनदेनकरं शुल्कं च न्यूनीकर्तुं वा रद्दं वा कुर्वन्तु

शेयरव्यवहारस्य स्टाम्पकरस्य न्यूनीकरणं वा रद्दीकरणं वा तथा च मार्केटलेनदेनव्ययस्य बचतम् प्रभावीरूपेण शेयरबजारे विश्वासं वर्धयितुं शक्नोति।कागजवाउचरयुगे सर्वकारेण "डेकल्-समर्थित" कागदस्य भण्डारस्य नित्यं प्रयोगस्य कारणेन सर्वकारेण डाकटिकटशुल्कं आरोपयितुं युक्तम् परन्तु इलेक्ट्रॉनिक-कागद-रहित-व्यवहारस्य युगस्य आगमनेन करस्य आधारे महत्त्वपूर्णः परिवर्तनः अभवत्, तथा च स्टॉक-व्यवहारस्य उपरि स्टाम्प-शुल्कं निरन्तरं ग्रहीतुं तर्कसंगतता न्यूनीभूता ऐतिहासिकदृष्ट्या मुद्राशुल्कदराणां समायोजनाय विपण्यस्य नियमनस्य कार्यं दत्तम् अस्ति, परन्तु एतेन शेयरबजारस्य समग्रप्रवृत्तिः परिवर्तयितुं न शक्यते, परन्तु अल्पकालीन उतार-चढावः तीव्रः भवति अमेरिका, जर्मनी, जापान इत्यादिषु विकसितविपण्येषु प्रतिभूतिव्यवहारस्य मुद्राकरं क्रमशः समाप्तम् अस्ति ।

प्रतिभूतिव्यवहारस्य मुद्राशुल्कं विपण्यस्थित्यानुसारं समये एव न्यूनीकर्तुं वा रद्दीकर्तुं वा अनुशंसितम् अस्ति ।. तत्र द्वौ लाभौ स्तः : एकतः जनवरीतः एप्रिलमासपर्यन्तं वित्तदत्तांशस्य अनुसारं प्रतिभूतिव्यवहारस्य मुद्राकरः केवलं ७१.६ अरब युआन् आसीत्, वर्षे वर्षे ४२.७% तीव्रः न्यूनता, यस्य केवलं ०.१% भागः अभवत् सामान्यजनस्य बजटराजस्वम् अस्य करस्य समायोजनेन आर्थिकदबावः न भविष्यति। अपरपक्षे प्रतिभूतिव्यवहारस्य स्टाम्पशुल्कस्य समायोजनेन विपण्यव्यवहारव्ययस्य न्यूनीकरणं भविष्यति, निवेशकानां विश्वासः पूंजीबाजारस्य जीवनशक्तिः च वर्धते, स्वस्थबाजारविकासः च प्रवर्तते।

3. सूचीकृतकम्पनीनां लाभांशं दातुं विकासलाभांशं च साझां कर्तुं प्रोत्साहयन्तु

सूचीबद्धकम्पनीनां कृते लाभांशतन्त्रस्य अनुकूलनं योग्यसूचीकृतकम्पनीनां लाभांशं निरन्तरं दातुं प्रोत्साहयितुं च शेयरबजारस्य उन्नयनार्थं महत्त्वपूर्णः उपायः अस्ति. स्थिरलाभांशः सूचीबद्धकम्पनीनां कृते उत्तमसञ्चालनस्थितीनां संप्रेषणार्थं प्रमुखः संकेतः अस्ति, तेषां उपयोगः मध्यम-दीर्घकालीननिवेशमूल्यानां प्रभावीरूपेण मापनार्थं, बाजारमूल्यनिवेशसंकल्पनानां संवर्धनार्थं च कर्तुं शक्यते, निवेशकानां कृते महत्त्वपूर्णं सम्पत्ति-आयः अपि भवति वर्तमान समये सूचीकृतकम्पनीनां लाभांशं दातुं प्रबलतया प्रोत्साहनं मार्गदर्शनं च प्रभावीरूपेण विपण्यविश्वासं वर्धयितुं शक्नोति, निवेशकान् आर्थिकविकासस्य लाभांशस्य आनन्दं प्राप्तुं समर्थं कर्तुं शक्नोति, तस्मात् अधिकानि दीर्घकालीननिधिं शेयरबजारे आकर्षयितुं च शक्नोति।

4. पूंजीबाजारे समर्थनसुधारं प्रवर्तयितुं बहुपक्षीयदृष्टिकोणद्वारा विपण्यवातावरणं शुद्धीकर्तुं च

सूचनाप्रकटीकरणे सुधारः, सूचीकृतकम्पनीनां गुणवत्तायां सुधारः, निवेशकानां विश्वासः सुदृढः च. सूचनाप्रकटीकरणं पञ्जीकरणव्यवस्थायाः मूलं भवति नियामकप्राधिकारिभिः जारीकर्तृभिः सूचनाप्रकटीकरणस्य मार्गदर्शनं मानकीकरणं च सुदृढं कर्तव्यं, मध्यस्थैः स्वदायित्वं कठिनं कर्तुं उद्यमाः च स्वसञ्चालनस्य नियमनार्थं बाध्यं कर्तव्यम्। तस्मिन् एव काले चीनप्रतिभूतिनियामकआयोगः, सूचीकरणसमितिः, पुनर्गठनसमितिः च निर्गमनसमीक्षाकार्यस्य स्पॉट्-परीक्षां कुर्वन्तु येन सुनिश्चितं भवति यत् जारीकर्ताः, निवेशबैङ्काः, विनिमयाः च स्वस्वदायित्वं निर्वहन्ति इति।

कम्पनीकानूनम्, प्रतिभूतिकानूनम्, आपराधिककानूनम् इत्यादीनां समर्थककानूनीव्यवस्थानां प्रवर्धनं, सामूहिकमुकदमव्यवस्थायां सुधारः, दण्डवर्धनं, पूंजीबाजारे अराजकतायाः सुधारणं, सूचीविच्छेदनस्य सामान्यीकरणं च निरन्तरं प्रवर्तयितुं।पञ्जीकरणव्यवस्थायाः महत्त्वपूर्णसमर्थकघटकत्वेन, सूचीविच्छेदनव्यवस्था पूंजीबाजारे सर्वाधिकयोग्यानां अस्तित्वस्य दृढं गारण्टी अस्ति, एषा उच्चगुणवत्तायुक्तकम्पनीभ्यः धनस्य प्रवाहं कर्तुं शक्नोति, तथा च सूचीकृतकम्पनीनां सतर्कतां स्थापयितुं पूंजीं मानकीकृत्य च बाध्यं कर्तुं शक्नोति सर्वदा संचालनं कुर्वन्ति। २०२२ तमे वर्षे ५० ए-शेयर-कम्पनयः सूचीतः विसर्जिताः भविष्यन्ति, येषु ४२ सूचीविच्छेदनस्य सामान्यीकरणं प्रारम्भे एव प्रादुर्भूतम्, परन्तु विसूचीकरण-अनुपातः अद्यापि विकसित-विपण्य-अनुपातात् बहु पृष्ठतः अस्ति

सन्दर्भाः : १.

गन, जे (2010). आवासधनं उपभोगवृद्धिः च : गृहेषु विशालपटलात् प्रमाणम्। वित्तीय अध्ययनों की समीक्षा, 23 (6), 2229-2267.

पान शेंगजी, सोंग यिनक्यू, झांग होंगयान मौद्रिक नीति नियमन तथा शेयर बाजार धन प्रभावों पर शोध - चीन की मिश्रित मौद्रिक नीति पर आधारित डीएसजीई मॉडल [j]।