2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भ्रातरः भगिन्यः, अमेरिकादेशात् महती वार्ता अस्ति!
अमेरिकीनियुक्तिः सर्वान् अपेक्षान् ताडयति
बेरोजगारी दरं ४.१% यावत् न्यूनीभूता ।
अमेरिकी-नौकरी-वृद्धिः गतमासे सर्वापेक्षाम् अतिक्रान्तवती, बेरोजगारी-दरः अप्रत्याशितरूपेण न्यूनीभूतः, वेतन-वृद्धिः च त्वरिता अभवत्, येन नवम्बर-मासे फेडरल्-रिजर्व-संस्थायाः अन्यस्य तीव्र-व्याज-दर-कटनस्य सम्भावना न्यूनीभूता
अमेरिकीश्रमविभागेन शुक्रवासरे ज्ञापितं यत् अमेरिकी अर्थव्यवस्थायां सितम्बरमासे अपेक्षितापेक्षया दूरं अधिकानि रोजगारस्थानानि सृज्यन्ते, येन रोजगारस्य उत्तमस्थितिः, बेरोजगारीदरस्य किञ्चित् न्यूनता च सूचयति। अकृषिवेतनसूचीरोजगारः मासस्य कृते २५४,००० इत्येव वर्धितः, अगस्तमासस्य संशोधिते १५९,००० रीडिंग् इत्यस्मात् अधिकः, १५०,००० इत्यस्य अपेक्षाभ्यः अपि अधिकः
बेरोजगारी-दरः ४.१% यावत् न्यूनीभूतः, यत् ०.१ प्रतिशताङ्कस्य न्यूनता अभवत् ।
गृहरोजगारसर्वक्षणेन अधिकं आशावादी चित्रं दर्शितम्, यत्र ४,३०,००० नूतनानि कार्याणि योजिताः । औसतघण्टावेतनं मासे मासे ०.४%, वर्षे वर्षे ४% च वर्धितम्, ययोः द्वयोः अपि अपेक्षां अतिक्रान्तम् ।
चार्ल्स श्वाब् इत्यस्य मुख्यनियत-आय-रणनीतिज्ञः कैथी जोन्स् इत्यस्याः कथनमस्ति यत्, "इयं प्रतिवेदनं आश्चर्यजनकम् अस्ति, अपेक्षितापेक्षया दूरं श्रेष्ठम्, तथा च मुख्यं यत् एतत् अतीव उत्तमम् प्रतिवेदनम् अस्ति। आँकडानां संशोधनं ऊर्ध्वं कृतम्, एतत् दर्शयति यत् कार्यविपण्यं निरन्तरं वर्तते स्वस्थः भवतु, यस्य अर्थः अस्ति अर्थव्यवस्था अपि स्वस्थः अस्ति।"
वायदाविपण्ये मूल्यनिर्धारणे प्रतिवेदनस्य अनन्तरं तीव्ररूपेण परिवर्तनं जातम्, अधुना व्यापारिणः नवम्बर-दिसम्बर-मासेषु फेड-द्वारा क्रमशः त्रैमासिक-बिन्दु-कटाहस्य सम्भावनायां तीव्रवृद्धिं पश्यन्ति व्यापारिणः नवम्बरमासे ५० आधारबिन्दुदरकटाहस्य दावान् रद्दं कृतवन्तः, अग्रिमेषु चतुर्षु फेडसमागमेषु १०० आधारबिन्दुभ्यः न्यूनानां कटौतीनां अपेक्षां कुर्वन्ति।
"एतत् प्रतिवेदनं दृष्ट्वा फेडस्य समीचीननिर्णयं कर्तुं वक्रस्य पृष्ठतः न पतितुं च उत्तमः सम्भावना अस्ति" इति मैक्रोपोलिसी पर्सपेक्टिव्स् इत्यस्य वरिष्ठा अर्थशास्त्री लौरा रोस्नर्-वारबर्टन् अवदत् सा अवदत् यत् एते आँकडा: अन्यस्य ५० आधारबिन्दुस्य सम्भावनां न्यूनीकरोति दरं कटितम् फेड.
अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य कृते ठोसः प्रतिवेदनः शुभसमाचारः अस्ति यतः सा अर्थव्यवस्थायाः विषये मतदातानां दृष्टिकोणेषु केन्द्रितस्य राष्ट्रपतिनिर्वाचनदौडस्य अन्तिमसप्ताहेषु प्रवेशं करोति। एकतः अमेरिकनजनाः जीवनव्ययस्य महतीं सामनां कुर्वन्ति, अपरतः च तेषां रोजगारस्य सम्भावनायाः विषये अधिकाधिकं चिन्ता वर्तते ।
श्वेतभवनेन एकस्मिन् वक्तव्ये उक्तं यत्, "अद्य अस्माकं कृते अमेरिकनकार्यकर्तृणां परिवाराणां च कृते शुभसमाचारः प्राप्तः। सेप्टेम्बरमासे २५०,००० तः अधिकाः नूतनाः कार्यस्थानानि योजिताः, बेरोजगारी-दरः च ४.१% यावत् न्यूनीभूतः। अद्यतन-रिपोर्ट्-अनुसारं वयं १६०० नूतनानि कार्याणि निर्मितवन्तः। मिलियनं रोजगारं, बेरोजगारी न्यूना एव वर्तते, वेतनं मूल्यापेक्षया द्रुततरं वर्धते, बेरोजगारी 50 वर्षाणां न्यूनतमं स्तरं यावत् पतिता, अभिलेखात्मकं 19 मिलियनं नवीनव्यापाराः निर्मिताः, महङ्गानि च सन्ति दराः व्याजदराणि अपि पतन्ति श्रमिकवेतनवृद्धौ सामूहिकसौदामिकेः शक्तिः -- यत्र गोदीकर्मचारिणां वाहकानां च अभिलेखवेतनस्य प्रगतिः, तथैव बन्दरगाहसञ्चालकानां च पूर्वतटस्य खाड़ीबन्दरगाहस्य च पुनः उद्घाटनं च "काङ्ग्रेसस्य रिपब्लिकन्-दलस्य सदस्याः अरबपतिनां बृहत्निगमानाम् च कृते बृहत्तरं कर-कटौतीं कुर्वन्ति, सस्ती-परिचर्या-अधिनियमस्य समाप्तिः, अतिरिक्तसमयं न्यूनीकृत्य, संगठनं कठिनं कृत्वा श्रमिकान् आहतं कृत्वा, राष्ट्रियविक्रयकरं च आरोपयति," इति वक्तव्ये अजोडत्। , यत् वर्षे प्रायः $4,000 व्ययस्य वृद्धिं करिष्यति, यदा ते अरबपतिभ्यः प्रथमस्थाने स्थापयन्ति, यदा वयं निरन्तरं कुर्मः मध्यमवर्गस्य विकासाय परिश्रमं कुर्वन्तु।"
प्रतिवेदनस्य अनन्तरं जेपी मॉर्गन चेस् तथा बैंक आफ् अमेरिका इदानीं नवम्बरमासे यदा फेडः पुनः मिलति तदा २५ आधारबिन्दुदरस्य कटौतीं अपेक्षन्ते, पूर्वं ५० आधारबिन्दुकटौतिं कर्तुं आह्वानं कृतवन्तौ। जेपी मॉर्गनस्य मुख्यः अमेरिकी अर्थशास्त्री माइकल फेरोली, बैंक् आफ् अमेरिका अर्थशास्त्री आदित्य भावे च शुक्रवासरस्य कार्यप्रतिवेदनं फेडस्य नीतिमार्गस्य शिथिलीकरणस्य अपेक्षां समायोजयितुं कारणं दर्शितवन्तौ। सेप्टेम्बरमासे फेड्-संस्थायाः दरयोः ५० आधारबिन्दुभिः कटौतीं विचार्य तेषां मतं यत् ठोस-नौकरी-बाजारः फेड्-संस्थायाः अधिकसावधानी-पद्धतिं स्वीकुर्वितुं कारणम् अस्ति
सेटेरा इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य मुख्यनिवेशाधिकारी जीन गोल्डमैन् इत्यनेन उक्तं यत्, "गैर-कृषि-वेतनसूची-सङ्ख्याः आश्चर्यजनकाः सन्ति। परिणामाः अपेक्षाभ्यः दूरं अतिक्रान्ताः। बेरोजगारी-दरः न्यूनः अस्ति, येन अर्थव्यवस्था सुदृढा इति ज्ञायते। अद्यतन-वार्ताभिः पुष्टिः भवति यत् अस्य आधारः अस्ति the economy is solid फेड् इत्यनेन व्याजदरेषु केवलं २५ आधारबिन्दुभिः कटौती करणीयम्” इति ।
जीडीएस वेल्थ् मैनेजमेण्ट् इत्यस्य विश्लेषकः ग्लेन् स्मिथः एकस्मिन् प्रतिवेदने अवदत् यत् सितम्बरमासे गैर-कृषि-वेतनसूची अपेक्षितापेक्षया बहु शीघ्रं वर्धिता, येन फेडरल् रिजर्व् नवम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कर्तुं वा व्याजदरे कटौतीं स्थगयितुं वा लचीलापनं प्राप्नोति।
गैर-कृषिवेतनसूचीनां अनन्तरं सीएमई-संस्थायाः "फेड् वॉच्" दर्शयति यत् नवम्बरमासपर्यन्तं फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु २५ आधारबिन्दुभिः कटौतीयाः सम्भावना ९७% यावत् वर्धिता अस्ति, तथा च व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः सम्भावना २.५% अस्ति
विपण्यप्रतिक्रिया
अमेरिकी-समूहाः अद्य रात्रौ अधिकं उद्घाटिताः, न्यूनाः च अभवन् । डाउ जोन्स औद्योगिकसरासरी प्रायः ३०० अंकं उद्घाटितवान्, ततः न्यूनं जातम् ।
अमेरिकी-डॉलर-सूचकाङ्कः कूर्दितवान् ।
चीनीयसम्पत्त्याः दृष्ट्या चीन-अवधारणा-स्टॉक-सूचकाङ्कः २% अधिकः अभवत् ।
एफटीएसई चीन ए५० सूचकाङ्कस्य किञ्चित् न्यूनता अभवत् ।