समाचारं

फ्रांसदेशस्य मीडिया : यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि अतिरिक्तशुल्कं स्थापयितुं मतदानं कृतवान् जर्मनी, हङ्गरी च सहितं पञ्च देशाः तस्य विरुद्धं मतदानं कृतवन्तः, अन्ये १२ देशाः मतदानं न कृतवन्तः।

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टरः जियाङ्ग ऐलिंग्] एजेन्सी फ्रांस्-प्रेस् इत्यनेन यूरोपीयराजनयिकानां नवीनतमवार्ता उद्धृत्य उक्तं यत् यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं अक्टोबर् ४ दिनाङ्के स्थानीयसमये मतदानं कृतवान्। अनेकेषां यूरोपीयदेशानां राजनेतारः उद्योगप्रतिनिधिनाश्च पूर्वं यूरोपीयआयोगस्य सम्बद्धानां अन्वेषणानाम् विरोधं प्रकटितवन्तः चीनदेशेन चीनदेशस्य विद्युत्वाहनानां उपरि शुल्कं आरोपयितुं यूरोपीयसङ्घस्य कदमः अपि विशिष्टसंरक्षणवादः इति निन्दितः।

समाचारानुसारं यूरोपदेशस्य अनेकाः राजनयिकाः एएफपी-सञ्चारमाध्यमेन अवदन् यत् जर्मनीदेशस्य नेतृत्वे प्रबलविरोधस्य अभावेऽपि यूरोपीयसङ्घः तस्मिन् दिने चीनीयविद्युत्वाहनेषु उच्चशुल्कस्य आरोपणस्य अनुमोदनं करोति।

यूरोपीयसङ्घस्य ध्वजसूचना चित्रस्रोतः: विदेशीयमाध्यमाः

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् एतेषां राजनयिकानाम् अनुसारं फ्रान्स-इटली-सहिताः १० देशाः मूल-१०% शुल्कस्य उपरि ३५.३% पर्यन्तं शुल्कं आरोपयितुं समर्थयन्ति। जर्मनी, हङ्गरी च सहितं पञ्च देशाः विरुद्धं मतदानं कृतवन्तः, १२ देशाः मतदानात् परहेजं कृतवन्तः ।

यूरोपीयसङ्घस्य प्रक्रियानुसारं यदि १५ सदस्यराज्यानि (यूरोपीयसङ्घस्य जनसंख्यायाः ६५% भागं च) विरुद्धं मतदानं कुर्वन्ति तर्हि शुल्कं आरोपयितुं योजना स्थगितवती भविष्यति अन्यथा यूरोपीयसङ्घः चीनदेशात् आयातितेषु विद्युत्वाहनेषु १०% मानककारआयातशुल्कस्य उपरि ७.८% तः ३५.३% पर्यन्तं अतिरिक्तशुल्कं आरोपयिष्यति

लैटिन अमेरिकन न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं हङ्गरीदेशस्य विदेशमन्त्री स्जिज्जार्टो इत्यनेन तृतीये दिनाङ्के पुष्टिः कृता यत् हङ्गरीदेशेन चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावः अङ्गीकृतः। स्जिज्जार्टो इत्यनेन स्वस्य फेसबुक-अकाउण्ट्-माध्यमेन उक्तं यत् हङ्गरी-सर्वकारः आयातित-चीन-निर्मित-विद्युत्-वाहनेषु ४५% पर्यन्तं शुल्कं स्थापयितुं यूरोपीय-सङ्घस्य प्रस्तावस्य वीटो-करणं करिष्यति यतोहि एषा योजना “हानिकारकं खतरनाकं च” अस्ति स्जिज्जार्टो इत्यनेन उक्तं यत् ब्रुसेल्स्-नगरस्य नौकरशाहाः नियमितरूपेण चतुर्थे दिनाङ्के यूरोपीय-अर्थव्यवस्थायाः भावि-प्रतिस्पर्धां दमनं करिष्यन्ति। जर्मनीदेशस्य अर्थमन्त्री रोबर्ट् हबेक् इत्यनेन पूर्वं बर्लिननगरे उक्तं यत् अनन्तरं विवादानाम् चिन्तायाः कारणात् सः प्रतिकारशुल्कं आरोपयितुं समर्थः नास्ति इति स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् इत्यनेन अपि ११ सितम्बर् दिनाङ्के उक्तं यत् यूरोपीयसङ्घः चीनदेशस्य विद्युत्वाहनेषु शुल्कं आरोपयितुं स्वस्य योजनायाः पुनर्विचारं कर्तव्यः इति।

चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अस्मिन् वर्षे जूनमासे अवदत् यत् चीनदेशेन चीनीयविद्युत्वाहनानां विषये यूरोपीयसङ्घस्य प्रतिकारात्मकजागृतेः विषये बहुवारं स्वस्थानं उक्तम्। यूरोपीयपक्षः चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं बहानारूपेण एतस्य उपयोगं करोति, यत् विपण्य-अर्थव्यवस्थायाः सिद्धान्तानां अन्तर्राष्ट्रीयव्यापार-नियमानाञ्च उल्लङ्घनं करोति, चीन-यूरोपीयसङ्घस्य आर्थिक-व्यापार-सहकार्यस्य, वैश्विक-वाहन-उत्पादनस्य, आपूर्ति-शृङ्खलायाः च स्थिरतायाः च हानिम् करोति , अन्ते च यूरोपस्य स्वहितस्य हानिं करिष्यति। अस्माभिः अवलोकितं यत् अनेकेषां यूरोपीयदेशानां राजनेतारः उद्योगप्रतिनिधिनाश्च अद्यतनकाले यूरोपीय-आयोगस्य अन्वेषणस्य विरोधं कृतवन्तः तेषां मतं यत् चीनीय-विद्युत्-वाहनेषु करं वर्धयित्वा यूरोपीय-उद्योगानाम् रक्षणं कर्तुं प्रयत्नः गलतः उपायः अस्ति, तथा च openness सहकार्यं मार्गः अस्ति। वयं यूरोपीयसङ्घं आग्रहं कुर्मः यत् सः मुक्तव्यापारस्य समर्थनाय, संरक्षणवादस्य विरोधाय च स्वस्य प्रतिबद्धतायाः पालनम् करोतु, चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसहकार्यस्य समग्रस्थितेः रक्षणार्थं च चीनेन सह कार्यं करोतु |. चीनदेशः स्वस्य वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।