समाचारं

७५ वर्षेषु महत् नगरीयपरिवर्तनं : जीवनं श्रेष्ठम् अस्ति

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

चीनगणराज्यस्य स्थापनायाः अनन्तरं दीर्घकालं यावत् बीजिंगस्य उपनगरत्वेन हैडियनमण्डलं राजधानीया: "शाकटोकरी" तथा च महत्त्वपूर्णः शाकउत्पादनस्य आधारः, बीजिंगपश्चिमस्य चावलस्य उत्पादनस्य आधारः च आसीत् वसन्त-ग्रीष्म-कालयोः हरितत्वं, सुवर्णशरद-काले च लुठन्तः तण्डुल-तरङ्गाः हैडियन-नगरे भ्रमणकाले सामान्यदृश्यानि आसन् ।
वर्षाणि परिवर्तन्ते, फीनिक्सः निर्वाणं प्रति उत्तिष्ठति। अद्यतनः हैडियनः एकः सशक्तः आर्थिकः, शैक्षिकः, प्रौद्योगिकीः, प्रतिभाक्षेत्रः च अस्ति । २०२२ तमे वर्षे कुल आर्थिकसमुच्चयः बीजिंग-नगरस्य प्रथमः नगरपालिका-मण्डलः भविष्यति, यस्य आर्थिकसमुच्चयः एक-खरब-युआन्-अधिकः भविष्यति, २०२३ तमे वर्षे एतत् नगरस्य चतुर्थांशं भवति राजधानी-अर्थव्यवस्थायाः गिट्टी-शिला अस्ति अन्तर्राष्ट्रीयविज्ञानप्रौद्योगिकीनवाचारकेन्द्रं, नवीनयुगे राजधानीयां उच्चगुणवत्ताविकासस्य अग्रणीत्वं नूतनगुणवत्तायुक्तं उत्पादकताप्रदर्शनक्षेत्रं च भवति
विगत ७५ वर्षेषु हैडियनमण्डले ये आश्चर्यजनकाः परिवर्तनाः अभवन्, ते चीनस्य नगरीयपरिवर्तनानां सूक्ष्मविश्वः एव । विगत ७५ वर्षेषु चीनदेशेन विश्वस्य इतिहासे बृहत्तमा द्रुततमं च नगरीकरणप्रक्रिया अभवत् नगरविकासः, नगरीकरणनिर्माणं च ऐतिहासिकसाधनं कृत्वा ऐतिहासिकपरिवर्तनं कृतवान् वयं सर्वे गभीरं अनुभवामः यत् नगरविकासः जीवनं श्रेष्ठं करोति।
यदि भवतः गृहनगरं ग्राम्यक्षेत्रे अस्ति तर्हि भवन्तः पश्यन्ति यत् ग्राम्यक्षेत्रेषु निवसन्ति जनसंख्या वर्षे वर्षे न्यूनीभवति। नगरं। प्रासंगिकदत्तांशैः ज्ञायते यत् ९३ कोटिभ्यः अधिकाः जनाः नगरेषु नगरेषु च निवसन्ति अर्थात् प्रायः द्वितीयतृतीयभागः नगरेषु नगरेषु च निवसति, १९७८ तमे वर्षस्य अन्ते ७६ कोटिजनानां वृद्धिः २०२३ तमस्य वर्षस्य अन्ते मम देशस्य स्थायीजनसंख्यायाः नगरीकरणस्य दरः ६६.१६% यावत् अभवत्, यदा तु १९४९ तमे वर्षे ७० वर्षाणाम् अधिककालपूर्वं मम देशस्य जनसंख्यायाः नगरीकरणस्य दरः केवलं १०.६४% आसीत्
जनसंख्यानगरीकरणेन सह नगरसङ्ख्यायाः वृद्धिः, नगरस्य परिमाणस्य विस्तारः च अस्ति । १९४९ तमे वर्षे अन्ते देशे १२९ नगराणि आसन् । सुधारस्य उद्घाटनस्य च अनन्तरं नगरीकरणं द्रुतमार्गे प्रविष्टम्, बृहत्-मध्यम-लघुनगराणि लघुनगराणि च तेषां विकासं त्वरितवन्तः, नगरानां संख्या च तीव्रगत्या वर्धिता २०२३ तमस्य वर्षस्य अन्ते यावत् नगरानां संख्या ६९४, निगमितनगरानां संख्या २१,४२१ च भविष्यति । तस्मिन् एव काले नगरीयजनसंख्यायाः विस्तारः निरन्तरं भवति, जनसंख्यासमूहीकरणप्रभावः च अधिकः स्पष्टः भवति । २०२३ तमस्य वर्षस्य अन्ते मम देशे प्रान्तस्तरात् वा ततः उपरि वा नगरानां स्थायीजनसंख्या ६७३.१३ मिलियनं यावत् अभवत्, यत् १९४९ तमे वर्षस्य अन्ते १६ गुणाधिकम् अभवत् अत्र २९ नगराणि सन्ति येषु ५० लक्षाधिकं स्थायिजनसंख्या अस्ति, ११ नगराणि च सन्ति यत्र एककोटिाधिकजनसंख्या अस्ति । १९४९ तमे वर्षे अन्ते केवलं ५ नगराणि आसन्, येषु १० लक्षाधिकजनसंख्या आसीत्, ९०% नगरेषु ५,००,००० तः न्यूना जनसंख्या आसीत् । नगरीयक्षेत्राणां क्षेत्रफलमपि वर्धमानम् अस्ति । २०२३ तमे वर्षे राष्ट्रव्यापिरूपेण नगरीयक्षेत्राणां भौतिकक्षेत्रं ६२,००० वर्गकिलोमीटर् अधिकं भविष्यति, यत् १९८१ तमे वर्षस्य तुलने ७.३ गुणाधिकम् अस्ति ।
उच्चैः भवनानि, पङ्क्तिः पङ्क्तिः। नगरं न केवलं ऊर्ध्वं वर्धितम्, अपितु अधिकाधिकं "शारीरिकरूपेण बलिष्ठं" अपि अभवत् । यदा चीनगणराज्यस्य स्थापना अभवत् तदा अस्य नगरस्य आधारः दुर्बलः आसीत्, विशेषतः सुधारस्य उद्घाटनस्य च अनन्तरं द्रुतगतिना विकासस्य अनन्तरं नगरस्य अर्थव्यवस्था जीवनशक्तिपूर्णा अस्ति, तस्य बलं च अधिकाधिकं सुदृढं जातम्। १९८८ तमे वर्षे देशस्य नगरीयक्षेत्राणां सकलराष्ट्रीयउत्पादः केवलं ७०२.५ अरब युआन् आसीत्, यत् देशस्य कुलस्य ५०.७% भागः आसीत् । २०२३ तमे वर्षे केवलं प्रान्तस्तरात् उपरि नगरीयक्षेत्राणां सकलराष्ट्रीयउत्पादः ७७ खरब युआन् यावत् भविष्यति, यत् देशस्य कुलस्य ६१.१% भागं भवति । नगरस्य आर्थिकबलं महत्त्वपूर्णतया वर्धितम् अस्ति । १९७८ तमे वर्षे कुलनगरीयसार्वजनिकवित्तराजस्वं केवलं ५८.४ अरब युआन् आसीत् । २०२३ तमे वर्षे प्रान्तस्तरात् उपरि नगरानां सामान्यजनबजटराजस्वं ७,००९.५ अरब युआन् यावत् भविष्यति, सामान्यजनबजटव्ययः १०,७२८.२ अरब युआन् भविष्यति, यत् देशस्य कुलस्य क्रमशः ३२.३%, ३९.१% च भवति शङ्घाई, बीजिंग, शेन्झेन्, हाङ्गझौ इत्यादिषु १४ नगरेषु स्थानीयसामान्यजनबजटराजस्वं १०० अरब युआन् अधिकं भवति ।
४० वर्षाणाम् अधिकं पूर्वं भोजनं वस्त्रं च क्रेतुं फूड् स्टैम्प् इत्यस्य उपरि अवलम्बनं कर्तव्यम् आसीत् अद्यत्वे मध्य-पश्चिम-प्रदेशेषु दूरस्थेषु काउण्टीषु विशालाः सुपरमार्केट्-स्थानानि सन्ति येषु उत्पादानाम् विस्तृत-श्रेणी अस्ति यदि भवान् गन्तुं न इच्छति | the mall, भवन्तः अङ्गुलीस्पर्शेण स्वक्रयणं स्वगृहं प्रति वितरितुं शक्नुवन्ति। चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मञ्च अर्थव्यवस्था, साझेदारी अर्थव्यवस्था, डिजिटल अर्थव्यवस्था च निरन्तरं वर्धमानाः सन्ति, पुरातननवीनचालकशक्तयोः परिवर्तनं त्वरितम् अभवत्, नगरीय-आर्थिकजीवन्तता निरन्तरं मुक्तं जातम्, ऑनलाइन-खुदरा-विक्रयः अस्ति नूतनशक्तिरूपेण उद्भूतवती, ई-वाणिज्यस्य च दृढतया विकासः अभवत् । तथ्याङ्कानि दर्शयन्ति यत् २०११ तः प्रान्तस्तरात् उपरि नगरेषु तृतीयक-उद्योगस्य मूल्यवृद्धेः अनुपातः २०१३ तमे वर्षे प्रथमवारं गौण-उद्योगं अतिक्रान्तवान्, २०१४ तमे वर्षे च ५०% अतिक्रान्तवान्, यत् आर्धं नगरीय अर्थव्यवस्था। २०२३ तमे वर्षे प्रान्तस्तरात् उपरि नगरेषु तृतीयक-उद्योगस्य अतिरिक्तमूल्यं ६०.४% भविष्यति, यत् १९९० तमे वर्षे २७.४ प्रतिशताङ्कस्य वृद्धिः अस्ति उपभोक्तृवस्तूनाम् राष्ट्रियनगरीयखुदराविक्रयः ४०,७४९ अरब युआन् आसीत्, यत्र १९७९ तः २०२३ पर्यन्तं औसतवार्षिकवृद्धिः १६.३% आसीत्, समाजे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयस्य ८६.४% भागः, १९७८ तमे वर्षे ५७.६ प्रतिशताङ्कानां वृद्धिः
"नगरं स्वजनानाम् कृते समृद्धं भवति।" चीनगणराज्यस्य स्थापनायाः आरम्भिकेषु दिनेषु अस्माकं देशस्य नगरपालिकासुविधाः अतीव पश्चात्तापाः आसन्, तेषां परिचालनदक्षता च न्यूना आसीत्, येन आर्थिकविकासः, जनानां जीवनस्तरस्य सुधारः च गम्भीररूपेण प्रतिबन्धितः आसीत् १९४९ तमे वर्षे देशे केवलं ७२ नगराणि नगराणि च आसन्, येषु नलजलसंयंत्राणि ६,५८९ किलोमीटर् यावत् जलप्रदायस्य पाइपलाइनानि आसन् ९ नगरेषु गैस-आपूर्ति-सुविधाः सन्ति । ७५ वर्षाणां निर्माणस्य परिवर्तनस्य च अनन्तरं आधारभूतसंरचनाजालस्य निरन्तरं अनुकूलनं कृतम्, सुविधानां गुणवत्तायां निरन्तरं सुधारः कृतः, सेवाक्षमता च महती वर्धिता अस्ति २०२२ तमस्य वर्षस्य अन्ते जलप्रदायस्य पाइपलाइनस्य दीर्घता १.१०३ मिलियन किलोमीटर् यावत् भविष्यति, यत्र जलप्रदायस्य प्रवेशस्य दरः ९९.४% भविष्यति; २,८९४ मलजलशुद्धिकरणसंस्थानानि, ९१४,००० किलोमीटर् यावत् जलनिकासीपाइपाः, तथा च ९८.१ % मलजलशुद्धिकरणस्य दरः ९९.९८% यावत् भवति, अहानिकारकशुद्धिकरणस्य दरः ९९.९% भवति; अनेकनगरेषु नित्यं जलस्य, विद्युत्-विच्छेदः च अतीतस्य विषयः अभवत् ।
परिवहनं अधिकं सुलभम् अस्ति। न्यूचीन-देशस्य स्थापनायाः आरम्भिकेषु दिनेषु नगरीययानव्यवस्था अतीव पश्चात्तापः, उपकरणानि जीर्णानि, विकासः च अतीव मन्दः आसीत् । १९४९ तमे वर्षे अन्ते देशे केवलं २७ नगराणि आसन् यत्र सार्वजनिकयानस्य सुविधाः आसन् । विगत ७५ वर्षेषु परिवहनस्य आधारभूतसंरचनायाः निर्माणं निरन्तरं वर्धमानं वर्तते, येन नगरीयबसयानानि, मेट्रोयानानि, नगरीयरेलमार्गाः, टैक्सी, ऑनलाइन राइड-हेलिंग्, विविधानि साझावाहनानि च नागरिकानां यात्रायाः महतीं सुविधां कृतवन्तः २०२२ तमे वर्षे देशे सर्वत्र नगरमार्गाणां दीर्घता ५५२,००० किलोमीटर् यावत् भविष्यति, ५५ नगरेषु रेलयानमार्गाः निर्मिताः भविष्यन्ति, यस्य कुलदीर्घता ९,५०० किलोमीटर् अधिका भविष्यति यदि भवान् दूरं कुत्रचित् गन्तुम् इच्छति तर्हि विमानेन वा उच्चवेगेन वा शीघ्रं गन्तुं शक्नोति, अथवा द्रुतमार्गेण कारयानेन गन्तुं शक्नोति । मम देशे विश्वस्य बृहत्तमं उच्चगतिरेलमार्गजालं राजमार्गजालं च निर्मितम्, उच्चगतिरेलमार्गसञ्चालनमाइलेजस्य राजमार्गमाइलेजस्य च दृष्ट्या विश्वे प्रथमस्थाने अस्ति।
बीजिंगस्य हैडियनमण्डलस्य क्षिसान्कीनगरे "सर्वश्रेष्ठाभ्यासः" परियोजनायाः पुरस्कारः प्राप्तः, "निर्माणसामग्रीनगरात्" "विज्ञाननगरं" इति भव्यरूपान्तरणं साकारं कुर्वती अस्ति तेषां परितः, यथा स्वघोषितनगरम्। चीनगणराज्यस्य स्थापनायाः अनन्तरं अस्माकं देशे नगरीयपर्यावरणसंरचनानां निर्माणे निम्नस्तरात् आरभ्य द्रुतगत्या विकासपर्यन्तं प्रक्रिया अनुभविता अस्ति नागरिकानां परितः “लघु हरितस्थानानि” “जेबनिकुञ्जानि” च दृश्यन्ते, येन “जालकद्वारा हरितस्थानानि दृष्ट्वा उद्यानानि निर्गन्तुं” जनानां दृष्टिः साकारः भवति २०२२ तमे वर्षे नगरीयनिर्मितक्षेत्राणां हरितव्याप्तिक्षेत्रं २.८२१ मिलियन हेक्टेयर, निर्मितक्षेत्राणां हरितव्याप्तिः ४३.०% भविष्यति, प्रतिव्यक्तिः उद्यानस्य हरितक्षेत्रं १९८१ तमे वर्षे १५.३ वर्गमीटर् यावत् भविष्यति , प्रतिव्यक्तिं उद्यानस्य हरितस्थानक्षेत्रं केवलं १.५ वर्गमीटर् आसीत् । आकाशं नीलतरं जलं च स्पष्टतरम् । २०२३ तमे वर्षे राष्ट्रव्यापिरूपेण प्रान्तस्तरस्य उपरि नगरेषु सूक्ष्मकणद्रव्यस्य (pm2.5) औसतसान्द्रता ३० माइक्रोग्राम/घनमीटर् भविष्यति, यत् २०१५ तमे वर्षात् १६ माइक्रोग्राम/घनमीटर् न्यूनीभवति राष्ट्रव्यापिरूपेण उत्तमजलगुणवत्तायुक्तानां भूजलखण्डानां अनुपातः ८९.४% यावत् अभवत्, कृष्णवर्णाः, दुर्गन्धिताः च जलपिण्डाः मूलतः निराकृताः
नगरनिवासिनां जेबं बृहत्तरं भवति, तेषां जीवनस्तरस्य महती उन्नतिः अभवत्, सामान्यजनानाम् गृहेषु काराः प्रविष्टाः सन्ति विगत ७५ वर्षेषु विशेषतः सुधारस्य उद्घाटनस्य च अनन्तरं नगरनिवासिनां आयस्य महती वृद्धिः अभवत्, निवासिनः उपभोगस्तरस्य महती उन्नतिः अभवत्, जीवनस्य गुणवत्तायां च महती उन्नतिः अभवत् १९७८ तमे वर्षे नगरीय-अनिजी-एककेषु कर्मचारिणां औसतवेतनं ६१५ युआन्, नगरनिवासिनां प्रतिव्यक्तिं प्रयोज्य-आयः ३४३ युआन्, प्रतिव्यक्तिं उपभोगव्ययः ३११ युआन् च आसीत् २०२३ तमे वर्षे नगरीय-अनिजी-इकाई-कर्मचारिणां औसतवेतनं १२०,६९८ युआन् यावत् भविष्यति; २०१३ तः २०२३ पर्यन्तं कुलम् १४ कोटिभ्यः अधिकाः नूतनाः नगरीयरोजगाराः सृज्यन्ते ।
नगरनिवासिनः उत्तमविद्यालयं गन्तुं, विश्वविद्यालयं गन्तुं, वैद्यं द्रष्टुं च यत् कष्टं भवति तत् कठिनं महत् च भवति, यत् बहुधा न्यूनीकर्तुं शक्यते मम देशस्य शिक्षायाः समग्रविकासस्तरः विश्वस्य मध्य-उच्चपङ्क्तौ कूर्दितवान्, उच्चशिक्षा च सार्वभौमिकीकरणस्य चरणे प्रविष्टा अस्ति, २०२३ तमे वर्षे मम देशस्य उच्चशिक्षायाः सकलनामाङ्कनस्य दरः ६०% अधिकः भविष्यति, तथा च स्केलः विश्वे प्रथमस्थानं प्राप्तवान् अस्ति । विश्वस्य बृहत्तमं नगरीयमूलभूतचिकित्साबीमाजालं तुल्यकालिकरूपेण अल्पकाले एव स्थापितं अस्ति, २०२३ तमे वर्षे प्रान्तस्तरस्य वा ततः उपरि २०,६४२ नगरीयचिकित्सालयानि भविष्यन्ति, येषु ४६.१३ मिलियनं चिकित्सालयशय्याः सन्ति
नगराणि राष्ट्रियविकासस्य मुख्यसीमाः विकासस्य च ध्रुवाः सन्ति नगरविकासः भवतः मया च सह सम्बद्धः अस्ति।
सम्भवतः, संख्याः नीरसाः सन्ति, परन्तु संख्याः नगरनिवासिनां असंख्यजीवनदृश्यानां संग्रहः अस्ति तथा च समग्रस्थितिं यथार्थतया प्रतिबिम्बयति। प्रत्येकस्य नगरनिवासिनः कृते स्थूलचित्रेषु भिन्नः तापमानान्तरः भवति इति वक्तुं नावश्यकता वर्तते, यतः नगरविकासः अपर्याप्तः असन्तुलितः च अस्ति, नगरनवीकरणस्य प्रतिरूपं एकमेव अस्ति, विपणनस्य प्रमाणं च अधिकं नास्ति परन्तु कृपया विश्वासं कुर्वन्तु यत् यथा यथा चीनीयशैल्या आधुनिकीकरणस्य प्रक्रिया त्वरिता भवति तथा तथा नगरविकासः अधिकः सुन्दरः अधिकः जीवितुं योग्यः च भविष्यति, भवतः मम च जीवनं च उत्तमं भविष्यति |. (अहं दक्षिणतः आगतः)
प्रतिवेदन/प्रतिक्रिया