"हैप्पी ग्रास्" इति टीवी-श्रृङ्खला ७ अक्टोबर् दिनाङ्के प्रसारिता भविष्यति, यत्र जुन्काओ-प्रौद्योगिक्यां अन्तर्राष्ट्रीयसहकार्यं केन्द्रितम् अस्ति ।
2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
बीजिंग न्यूज (रिपोर्टर लियू वी) गुओ ताओ, चू नी, झाङ्ग चाओ, हान डोङ्ग, झेङ्ग हेहुइजी च अभिनीतानां समकालीनविदेशसहायतावास्तविकताविषयकटीवीश्रृङ्खला "हप्पीनेस ग्रास्" इति 7 अक्टोबर् दिनाङ्के जियांग्सु उपग्रहटीवी इत्यत्र प्रारम्भः भविष्यति। नाटकं जुन्काओ प्रौद्योगिक्याः अन्तर्राष्ट्रीयसहकार्यं केन्द्रितं भवति तथा च चीनस्य जुन्काओ प्रौद्योगिकीदलस्य जुन्काओ रोपणं, औद्योगिकसंवर्धनं, प्रौद्योगिकीप्रवर्धनं, अन्यदेशेषु अन्यदेशेषु समृद्धाः भवितुम् अन्येषां देशानाम् सहायतां च कर्तुं कठिनयात्रां कथयति, येन जुन्काओ, "सुखदतृणं" उपलब्धं भवति विश्वे एव मूलं स्थापयितुं कथा।
"सुख तृण" पोस्टर।
"हप्पीनेस ग्रास्" इत्यस्मिन् नायकस्य "ली चाङ्हुआन्" इत्यस्य आदर्शः अपि कतिपयवर्षेभ्यः पूर्वं हिट् टीवी-श्रृङ्खलायां "पर्वताः समुद्राः च" इत्यस्य नायकस्य लिन् झान्क्सी इत्यस्य आदर्शः अस्ति "हैप्पी ग्रास्" इत्यस्मिन् ली चाङ्हुआन् (गुओ ताओ इत्यनेन अभिनीतः) "कवक-उद्योगस्य विकासः सम्पूर्णविश्वस्य लाभाय च" इति विश्वासस्य पालनम् करोति तथा च स्थानीयजलवायुस्थितिः, मानवतावादी वातावरणं, तथा वनस्पतिस्थितौ, तथा स्थानीयस्थित्यानुसारं कवकान् कार्यान्वितुं जुन्काओ प्रौद्योगिकी परियोजना अन्ततः अनेकविघ्नान् अतिक्रान्तवती तथा च जुन्काओ प्रौद्योगिक्याः विदेशेषु सफलतया निवसितुं अनुमतिं दत्तवती, येन स्थानीयजनैः सह मिलित्वा जुन्काओ इत्यनेन सह धनस्य मार्गः निर्मितः चीनदेशस्य असीमप्रेम।
सम्पादक टोंग ना
प्रूफरीडर यांग ली