एकः महाविद्यालयस्य छात्रः पादचारेण मार्गं त्यक्तवान्, बीजिंग चाङ्गपिङ्ग् अग्निशामकाः १२ घण्टानां अनन्तरं सफलतया तस्य उद्धारं कृतवन्तः
2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
बीजिंग न्यूज (रिपोर्टरः पेङ्ग जिंगताओ) २९ सितम्बर् दिनाङ्के १६:२२ वादने बीजिंगनगरस्य चाङ्गपिङ्ग्-जिल्ला-अग्निशामक-दलस्य ११९ कमाण्ड्-केन्द्रात् प्रेषणं प्राप्तम् यत् चाङ्गपिङ्ग्-नगरस्य नान्कोउ-नगरे प्राकृतिक-दृश्यक्षेत्रे आरोहणं कुर्वन् एकः महाविद्यालयस्य छात्रः आकस्मिकतया नष्टः अभवत् जिला जटिलभूभागस्य कारणात् विलम्बस्य च कारणात् छात्रः स्वयमेव पर्वतात् अधः गन्तुं न शक्तवान्, स्थितिः च अतीव गम्भीरा आसीत् चाङ्गपिङ्ग-जिल्ला-अग्नि-बचाव-दलेन तत्क्षणमेव योङ्गान्-अग्नि-बचाव-स्थानकं निष्कासनार्थं घटनास्थले प्रेषितम् ।
अग्नि-उद्धार-कर्मचारिणः उद्धार-विकल्पानां अध्ययनं कुर्वन्ति । साभार : चांगपिंग जिला अग्नि बचाव टुकड़ी
१६:४५ वादने उद्धारकाः घटनास्थले आगत्य फसितजनैः प्रदत्तायाः स्थानसूचनायाः आधारेण पर्वतभूभागनक्शेन सह मिलित्वा विस्तृतां उद्धारयोजनां निर्मितवन्तः
प्रायः १७:०० वादने उपग्रहफोनाः, पाशाः, प्रकाशाः, पर्याप्तसामग्री च गृहीत्वा उद्धारकाः पर्वतं प्रविष्टवन्तः । जटिलभूभागः, तीव्रभूभागः, मध्यमतः प्रचण्डवृष्टिः, प्रचण्डवायुः च इति कारणेन अयं पर्वतः स्खलितः आसीत्, तस्मात् उद्धारकाणां पादचालनं कठिनं भवति स्म तदतिरिक्तं संचारजालम् अस्थिरं भवति, अग्नि-उद्धारकर्मचारिणः समये फसितानां जनानां सम्पर्कं कर्तुं न शक्नुवन्ति, येन उद्धारकार्यं अधिकं कठिनं भवति
अन्ततः उद्धारकाः उद्घोष-प्रकाश-आदि-विधिभिः फसितानां जनानां स्थानं निर्धारितवन्तः । तस्मिन् समये सः शारीरिकश्रमात्, घबराहटात् च श्रमं प्राप्नोत् । उद्धारकाः तत्क्षणमेव तस्य भोजनं जलं च प्रदत्तवन्तः, तस्य स्वास्थ्यं सुष्ठु अस्ति इति पुष्टिं कृत्वा ते तं पर्वतात् अधः अनुसृत्य गन्तुं आरब्धवन्तः ३० सेप्टेम्बर् दिनाङ्के ४:१७ वादने उद्धारकाः सफलतया फसितान् जनान् पर्वतात् अधः अनुसृत्य पुलिसाय समर्पितवन्तः ।
चाङ्गपिङ्ग-मण्डलस्य अग्नि-उद्धार-दलः नागरिकान् स्मारयति यत् - राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति चेत्, बीजिंग-नगरं पदयात्रायाः शिखर-ऋतुस्य आरम्भं करिष्यति यदा भवन्तः यत् शक्नुवन्ति तत् कुर्वन्तु, वन्यपर्वतानां आरोहणं परिहरन्तु, समूहेषु यात्रां कुर्वन्तु, मार्गानाम् योजनां च पूर्वमेव कुर्वन्तु .
सम्पादकः पेङ्ग चोङ्गः प्रूफरीडरः लियू बाओकिंग् च