समाचारं

एजेन्सी : अमेरिकीप्रौद्योगिकीकम्पनयः सितम्बरमासे ११,४३० जनान् परित्यक्तवन्तः, येषु प्रायः आर्धं भागं एआइ-इत्यस्य कारणम् इति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के प्रकाशितानां छंटनी-घोषणानां मासिक-आँकडानां द्वारेण ज्ञायते यत् अगस्त-मासे पञ्चमासानां उच्चतम-परिच्छेद-घोषणानां सितम्बर-मासे अमेरिकी-परिच्छेद-घोषणानां न्यूनता अभवत्, परन्तु अस्मिन् वर्षे अद्यावधि छंटनी-गतिः गतवर्षात् अतिक्रान्तवती अस्ति

नौकरीनियुक्तिसंस्था चैलेन्जर, ग्रे एण्ड् क्रिसमस इत्यनेन उक्तं यत् कम्पनीभिः सितम्बरमासे ७२,८२१ परिच्छेदनस्य घोषणा कृता, अगस्तमासे घोषितस्य ७५,८९१ परिच्छेदस्य ४% न्यूनता, यत् मार्चमासात् परं सर्वोच्चस्तरः अस्ति।

प्रौद्योगिकी-उद्योगः सितम्बर-मासे अमेरिकी-निगम-परिच्छेदानां सूचीयां शीर्षस्थाने आसीत्, यत्र कुलम् ११,४३० परिच्छेदानां घोषणा अभवत्, परन्तु अस्मिन् वर्षे अद्यावधि २०२३ तमे वर्षे तुलने अस्मिन् उद्योगे परिच्छेदानां संख्या २३% न्यूनीकृता अस्ति वस्तुतः अन्येषु प्रमुखेषु उद्योगेषु यथा स्वास्थ्यसेवा, सेवा, वित्तं च अस्मिन् वर्षे गतवर्षस्य अपेक्षया न्यूनानि परिच्छेदघोषणानि अभवन् ।

टेक् उद्योगे प्रायः आर्धं परिच्छेदानां दोषः आर्टिफिशियल इन्टेलिजेन्स (ai) इति भवति । २०२३ तमस्य वर्षस्य मे-मासे एआइ-इत्यस्य परिच्छेदस्य कारणत्वेन उद्धृतत्वात् प्रायः १७,००० परिच्छेदाः एआइ-इत्यस्य कारणेन आरोपिताः ।

अद्यपर्यन्तं सेप्टेम्बरमासपर्यन्तं घोषितं निगमशिरःगणना ६०९,२४२ अस्ति, यत् २०२३ तमस्य वर्षस्य प्रथमनवमासानां अपेक्षया ०.८% अधिकम् अस्ति, यत् अस्मिन् वर्षे प्रथमवारं पूर्ववर्षस्य सञ्चितकुलं अतिक्रान्तवान् सञ्चित कुलम् २०२० तमे वर्षे, यस्मिन् वर्षे कोरोना-महामारी आरब्धा, तस्य वर्षस्य प्रथम-नव-मासेषु प्रायः २१ लक्षं कार्यकर्तानां घोषणा अभवत् ।

परन्तु बेरोजगारीयाः अन्ये मापाः, यथा श्रमविभागस्य साप्ताहिकं बेरोजगारीदावानां प्रतिवेदनं, अद्यावधि तस्य वृद्धेः स्तरस्य सङ्गतिं न कृतवान् यथा, २१ सितम्बर्-दिनाङ्के समाप्तसप्ताहे चतुर्मासेषु नूतनानां बेरोजगारी-दावानां न्यूनतम-स्तरं यावत् पतितम्, समग्र-लाभ-स्तरस्य च अन्तिमेषु मासेषु अल्पः परिवर्तनः अभवत्

"वयं अधुना एकस्मिन् विभक्तिबिन्दौ स्मः यत्र श्रमविपण्यं स्थगितम् अथवा कठिनं भवितुम् अर्हति" इति चैलेन्जर, ग्रे एण्ड् क्रिसमस इत्यस्य वरिष्ठः उपाध्यक्षः एण्ड्रयू चैलेन्जरः अवदत्।

अमेरिकी-नौकरी-विपण्यं शीतलं भवति इति संकेताः सन्ति, एतावत् यत् २०२२ तमस्य वर्षस्य आरम्भे महङ्गानि युद्धं कर्तुं केन्द्रीकृत्य फेडरल् रिजर्व्-संस्थायाः प्रयत्नाः कार्यरक्षणाय स्थापिताः महङ्गानि २% लक्ष्यस्य समीपं गतवन्तः, फेड-अधिकारिणः सितम्बर-मासे बेन्चमार्क-व्याज-दरं ०.५ प्रतिशताङ्केन कटौतीं कृतवन्तः, भविष्ये च अधिक-कटाहस्य पूर्वानुमानं कृतवन्तः, आशास्ति यत् एतेन कदमेन गृहेषु व्यापारेषु च वित्तीयदबावः न्यूनीकरिष्यते, कार्यवृद्धिः च निरन्तरं भवितुं शक्नोति |.

"व्याजदरेषु कटौतीं नियोक्तृव्ययस्य अपि च उपभोक्तृणां बचतलेखानां प्रभावाय कतिपयान् मासान् यावत् समयः स्यात्" इति चैलेन्जरः अवदत्

चैलेन्जरस्य प्रतिवेदनं शुक्रवासरे अमेरिकीश्रमसांख्यिकीयब्यूरो-संस्थायाः मासिक-अकृषि-वेतनसूची-रिपोर्ट्-पुरतः अस्ति । अर्थशास्त्रज्ञानाम् सर्वेक्षणस्य अनुसारं नियोक्तारः सितम्बरमासे १४०,००० कार्याणि योजयिष्यन्ति इति अपेक्षा अस्ति, अगस्तमासे योजितानां १,४२,००० कार्याणां मध्ये अल्पः परिवर्तनः अभवत् बेरोजगारी-दरः ४.२% अपरिवर्तितः एव तिष्ठति इति अपेक्षा अस्ति ।