2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् ४ दिनाङ्के प्रौद्योगिकीमाध्यमेन neowin इत्यनेन कालमेव (अक्टोबर् ३ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र माइक्रोसॉफ्ट् इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य नवम्बर् १ दिनाङ्कात् आरभ्य microsoft feed सेवां microsoft 365 सूट् तः निष्कासयिष्यति इति।
microsoft इत्यनेन घोषितं यत् नवम्बर्-मासस्य प्रथमदिनात् आरभ्य उपयोक्तारः निम्नलिखित-अनुप्रयोगेषु सेवासु च microsoft feed-इत्यस्य उपयोगं कर्तुं न शक्नुवन्ति ।
माइक्रोसॉफ्ट ३६५ इत्यस्मिन् फीड् कुर्वन्तु
माइक्रोसॉफ्ट एज इत्यत्र फीड् कुर्वन्तु
outlook mobile इत्यत्र फीड् कुर्वन्तु
microsoft 365 mobile इत्यत्र फीड् कुर्वन्तु
microsoft 365 windows एप् मध्ये फीड् कुर्वन्तु
microsoft उपयोक्तृभ्यः microsoft 365 home पृष्ठे "recommended" क्षेत्रस्य लाभं ग्रहीतुं अनुशंसति तथा च कथयति यत् फीड् इत्यस्य सर्वाणि मूलभूतकार्यं अस्मिन् क्षेत्रे एकीकृतम् अस्ति। it home द्वयोः मध्ये एकां तुलनां निम्नलिखितरूपेण संलग्नं करोति ।
माइक्रोसॉफ्ट ३६५ इत्यस्मिन् फीड् भवति
microsoft 365 इत्यस्मिन् अनुशंसितम्
microsoft feed इति व्यक्तिगतसामग्रीणां केन्द्रं भवति यत् उपयोक्तृभ्यः स्वकार्यसम्बद्धानां जनानां रुचिनां च आविष्कारं कर्तुं ज्ञातुं च सहायं कर्तुं विनिर्मितम् अस्ति ।
microsoft feed microsoft graph api इत्यस्य माध्यमेन microsoft 365 इत्यस्मिन् उपयोक्तृक्रियाकलापं सामग्रीं च एकीकृत्य व्यक्तिगतसूचनाप्रवाहं प्रदाति ।
फीड् न केवलं outlook, onedrive, teams, sharepoint इत्यादिभ्यः बहुसेवाभ्यः आँकडानां सङ्ग्रहणं करोति, अपितु उपयोक्तृ-दल-गतिशीलतां अपि प्रदर्शयति ।