2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखिका|जेसिका
इतिहासे ६.६ अरब अमेरिकी-डॉलर्-रूप्यकाणां बृहत्तमं वित्तपोषणं प्राप्तम् इति openai इत्यनेन घोषितस्य एकदिने एव वर्षद्वयात् पूर्वं chatgpt इत्यस्य प्रारम्भात् प्रथमं प्रमुखं अन्तरफलकं अद्यतनं "कैनवास" प्रारब्धम्
canvas इति नूतनतया डिजाइनं कृतं अन्तरक्रियाशीलं अन्तरफलकं विशेषतया लेखनस्य प्रोग्रामिंगकार्यस्य च कृते डिजाइनं कृतम् अस्ति । इदं पारम्परिक-चैट्-विधाने एव सीमितं नास्ति, परन्तु मानक-संवाद-पेटिकायाः पार्श्वे उद्घाटितस्य स्वतन्त्र-विण्डो-माध्यमेन, एतत् उपयोक्तृणां chatgpt-इत्यस्य च मध्ये परियोजनानि संयुक्तरूपेण निर्मातुं अनुकूलितुं च गहन-सहकार्यस्थानं प्रदाति
विशेषतया प्रशिक्षिते gpt-4o इत्यस्मिन् निर्मितम् अस्ति, यत्र उपयोक्तारः प्रत्यक्षतया पाठं वा कोडं वा सम्पादयितुं शक्नुवन्ति । यत्किमपि भागं परिवर्तयितुं आवश्यकं भवति तस्य चयनं कुर्वन्तु, ततः chatgpt सन्दर्भाधारितं सटीकं अनुकूलनसूचनानि दास्यति । प्रणाली पाठदीर्घतां समायोजयितुं, पठनस्तरं परिवर्तयितुं, कोडसमीक्षानिराकरणं, परिवर्तनम् इत्यादीन् शॉर्टकट् मेनू अपि प्रदाति । तदतिरिक्तं, उपयोक्तारः "back" बटन् मार्गेण पूर्वकार्यसंस्करणं सहजतया पुनःस्थापयितुं शक्नुवन्ति ।
कैनवासं उद्घाटयितुं सरलम् अस्ति: मॉडल् चयनकर्तायां "gpt-4o with canvas" इति चिनोतु, केवलं "use canvas..." अथवा "launch canvas..." इत्यादिकं प्रॉम्प्ट् प्रविष्टं कुर्वन्तु ततः नूतनं विण्डो पॉप अप भविष्यति यदा chatgpt सम्भाव्यं सहायकं दृश्यं पश्यति तदा उपयोक्तृ-आह्वानं विना स्वयमेव कैनवासः उद्घाट्यते ।
अस्य विविधानि कार्याणि विस्तरेण अवलोकयामः ।
1
कैनवास लेखनस्य सहायतां करोति
canvas भवतः कृते ai इत्यनेन सम्पादनार्थं निर्देशाणाम् आधारेण भवतः कृते परियोजनायाः प्रथमं मसौदां जनयितुं शक्नोति, अथवा विद्यमानं मसौदां अनुकूलितुं अपि शक्नोति । दीर्घलेखानां, प्रतिवेदनानां, योजनानां, ईमेल-पत्राणां च लेखनार्थं उपयुक्तम्।
लेखनार्थं ५ व्यावहारिकशॉर्टकट् कार्याणि अन्तः निर्मिताः सन्ति : १.
सुझाताः सम्पादकाः : chatgpt अन्तःस्थसुझावः प्रतिक्रियाः च प्रदाति ।
दीर्घतां समायोजयन्तु : दस्तावेजस्य दीर्घतां विस्तारयन्तु अथवा लघु कुर्वन्तु।
पठनस्तरं परिवर्तयन्तु : बालवाड़ी, मध्यविद्यालयः, महाविद्यालयात् स्नातकविद्यालयपर्यन्तं पठनस्तरं समायोजयन्तु।
अन्तिमस्पर्शाः : व्याकरणस्य, स्पष्टतायाः, स्थिरतायाः च सम्यक् समीक्षा।
इमोजी योजयन्तु: मजेदारस्पर्शार्थं प्रासंगिकाः इमोटिकॉन् योजयन्तु।
यथा, निम्नलिखित-वीडियो-मध्ये उपयोक्ता प्रथमं ब्लॉग-सामग्री-जननार्थं कैनवास-मध्ये टिप्पण्यानि अपलोड् करोति, ततः प्रथम-अनुच्छेदे उदाहरणानि योजयित्वा अभिव्यक्तिं समृद्धं कर्तुं शीर्षकं च पालिशं करोति, अन्ते च "महाविद्यालय-पठन-स्तरं" समायोजयति एकनिमेषात् न्यूनेन समये रूक्षाः विकीर्णाः च टिप्पण्याः पूर्णतया संरचिते ब्लॉग्-पोस्ट्-रूपेण परिणताः ।