2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे सेप्टेम्बरमासे केचन मातापितरः स्वसन्ततिं माइकोप्लाज्मा निमोनिया-रोगं द्रष्टुं नेष्यन्ति इति अवदन्, परन्तु ते आयातितानां एजिथ्रोमाइसिन्-इञ्जेक्शन्-इत्यस्य उपयोगं यथा इच्छन्ति तथा कर्तुं असमर्थाः इति अवदन् फलतः "आयातितौषधानां क्रयणं कठिनम्" "आयातितमूलौषधानां विधानं चिकित्सालयाः कृते अधिकाधिकं कठिनम्" इत्यादयः विषयाः पुनः व्यापकं ध्यानं चर्चां च उत्पन्नवन्तः
केचन जनाः मन्यन्ते यत् केन्द्रीकृतौषधक्रयणेन आयातितमूलौषधानां घरेलुप्रदायः प्रभावितः अस्ति । अतः आयातितमूलौषधानां आपूर्तिः केन्द्रीकृतक्रयणस्य किं प्रभावः अभवत्?
पेपर-रिपोर्टरः ज्ञातवान् यत् २०१८ तः राष्ट्रिय-केन्द्रीकृत-औषध-क्रयणेन कुलम् ३७४ प्रकाराणि औषधानि आच्छादितानि, येन प्रतिवर्षं औषध-व्ययस्य प्रायः १६० अरब-युआन्-रूप्यकाणां रक्षणं कृतम् अस्ति insurance.
अन्येषु शब्देषु, राष्ट्रियचिकित्साबीमासूची अपि “पुराणं निष्कास्य नूतनं समावेशयितुं” प्रक्रियायां “उन्नयनं” कुर्वन् अस्ति, अधिकाधिकं नवीनं औषधं च समाविष्टं भवति
शङ्घाईनगरपालिकायाः चिकित्साबीमाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः द पेपर इत्यस्मै अवदत् यत् राष्ट्रियस्तरस्य चर्चाकृतानां औषधानां मध्ये आयातितानां औषधानां, घरेलु औषधानां च संख्या मूलतः समाना एव अस्ति। शाङ्घाई-नगरं उदाहरणरूपेण गृहीत्वा चिकित्साबीमासूची-प्रबन्धनस्य दृष्ट्या घरेलु-उत्पादानाम् आयातित-उत्पादानाञ्च भेदः नास्ति, न च भविष्यति यदा औषधं चिकित्साबीमे प्रविशति तदा तस्य सामान्यं नाम भवति यावत् तत् सूचीपत्रे समाविष्टं भवति तावत् भुक्तिनीतिः समाना एव भविष्यति ।
केन्द्रीकृतक्रयणेन अभिनवौषधानां राष्ट्रियविकासाय वार्षिकव्ययस्य ६०% रक्षणं भवति
केन्द्रीकृतौषधक्रयणस्य राष्ट्रियसङ्गठनं २०१८ तमे वर्षे आरब्धम् यदा केन्द्रीकृतौषधक्रयणस्य पायलट्-प्रयोगं कर्तुं ४ नगरपालिकाः ७ उपप्रान्तीयनगराणि च संगठितानि आसन् मूलभूततर्कः "मूल्यस्य विनिमयरूपेण मात्रा" इति अत्र "मात्रा" सामान्यतया राष्ट्रव्यापी सार्वजनिकचिकित्सालयानां माङ्गल्याः प्रायः ६०%-७०% भवति ।
केन्द्रीकृत औषधक्रयणं पर्याप्तप्रतिस्पर्धायुक्तानि परिपक्वजातीयानि लक्ष्यं करोति। आधिकारिकदत्तांशैः ज्ञायते यत् २०१८ तमे वर्षे "४+७" पायलट्-प्रयोगात् आरभ्य राष्ट्रिय-केन्द्रीकृत-औषध-क्रयणेन राष्ट्रिय-औषध-क्रयणस्य नव-बैच्-१०-परिक्रमाः आयोजिताः, कृताः च, येषु ३७४ प्रकारस्य औषधानि आच्छादितानि, यत्र औसतेन ५०% अधिकं न्यूनता अभवत् . रिपोर्टरः शङ्घाई औषधकेन्द्रीकृतनिविदाक्रयणप्रबन्धनकार्यालयात् ज्ञातवान्, यत् केन्द्रीकृतक्रयणस्य बहुविधचक्रस्य दैनिककार्यस्य कार्यान्वयनस्य च उत्तरदायी अस्ति, यत् आयातितानां उत्पादानाम् प्रथमनवसमूहेषु ७० मूलसंशोधनौषधानां चयनं कृतम्, अनेके च आयाताः उत्पादाः केन्द्रीकृतक्रयणे प्रवेशानन्तरं तीव्रवृद्धिं प्राप्तवन्तः . यथा, बहुराष्ट्रीय औषधकम्पनी औषधानां नवसमूहेषु कुलम् ७ उत्पादानाम् बोलीं जित्वा तेषु केन्द्रीकृतक्रयणपूर्वस्य तुलने एकस्य ट्यूमरचिकित्सायाः औषधस्य विक्रयमात्रायां २५०% वृद्धिः अभवत्, अन्यस्य च विक्रयमात्रायां वृद्धिः अभवत् मानसिकरोगचिकित्सा औषधं १३०% वर्धितम् ।
कोटि-कोटि-जनानाम् उच्चगुणवत्तायुक्तानि जेनेरिक-औषधानि न्यूनमूल्येन सेवितुं अनुमतिं दत्तस्य अतिरिक्तं, केन्द्रीकृत-क्रयणस्य "पञ्जरं मुक्तं कृत्वा पक्षिणं परिवर्तयतु" इति प्रभावः नवीनतम-नवीन-औषधानां चिकित्सा-अभ्यासे प्रवेशं कर्तुं शक्नोति संवाददाता ज्ञातवान् यत् जेनेरिक औषधानां केन्द्रीकृतक्रयणार्थं चिकित्साबीमानिधिस्य अनुपातः क्रमेण न्यूनीकृतः अस्ति 2019 तमस्य वर्षस्य तुलने वर्तमानकाले जेनेरिकौषधानां केन्द्रीकृतक्रयणेन प्रतिवर्षं औषधव्ययस्य प्रायः 160 अरब युआन् रक्षितुं शक्यते, तथा च राष्ट्रीये समाविष्टाः नवीनताः चिकित्साबीमावार्तालापः ("राष्ट्रीयवार्तालापः" इति उच्यते) औषधविक्रयः प्रतिवर्षं प्रायः ९० अरब युआन् वर्धते । अन्येषु शब्देषु, जेनेरिक औषधानां केन्द्रीकृतक्रयणात् ६०% बचतम् राज्यस्वामित्वयुक्तानां नवीनौषधानां कृते आवंटितम् आसीत् ।
उपर्युक्तपरिवर्तनानां विषये चिकित्साबीमासंशोधनसंस्थायाः अध्यक्षस्य सहायकः मूल्यभर्तीकार्यालयस्य निदेशकः च जियांग चाङ्गसोङ्गः एकदा अवदत् यत् यदा राष्ट्रव्यापिरूपेण चिकित्सासंस्थानां कुलक्रयणराशिः महतीं वृद्धिं न प्राप्नोति तदा एतादृशं व्ययप्रतिस्थापनं संरचनात्मकसमायोजनं च भवति वास्तवं दुर्लभं कार्यान्वितुं सुलभं च आपूर्तिपक्षसुधारस्य विकाससंकल्पना स्वीकृता अस्ति। परिपक्वानां जेनेरिक-औषधानां परिमाणं अनुपातं च न्यूनीकृतम्, यदा तु नवीन-पेटन्ट-औषधानां परिमाणं अनुपातं च वर्धितम्, विकसित-देशेषु औषध-विपणनस्य अनुरूपं, यत् न केवलं जनसमुदायस्य उपरि औषध-उपयोगस्य आर्थिक-भारं न्यूनीकरोति, अपितु अपि रोगिणः अधिकानि नवीनाः उत्तमाः च औषधानि उपयोक्तुं, क्रेतुं च शक्नुवन्ति .
पूर्वं राष्ट्रियप्रतिपूर्तिनिर्देशिकां प्रत्येकं कतिपयवर्षेषु अद्यतनं भवति स्म तथापि अन्तिमेषु वर्षेषु वार्षिकराष्ट्रीयप्रतिपूर्तिवार्तालापद्वारा राष्ट्रियप्रतिपूर्तिनिर्देशिकाप्रतिवर्षं अद्यतनीकरणं भवति स्म, तस्मिन् वर्षे अनुमोदिताः बहवः घरेलुविदेशीयाः नवीनदवाः अपि समाविष्टाः भवितुम् अर्हन्ति निर्देशिकायां ।
बहुराष्ट्रीय औषधकम्पनीनां बहवः नवीनाः उत्पादाः चिकित्साबीमावार्तालापेषु सफलतया प्रवेशं कृत्वा चिकित्साबीमासूचीपत्रे प्रवेशं कृतवन्तः। यूकेतः एस्ट्राजेनेका इत्यस्य सम्प्रति चिकित्साबीमावार्तालापद्वारा चिकित्साबीमासूचौ १६ औषधानि योजिताः सन्ति, येषु श्वसनरोगः, मधुमेहः, दुर्लभरोगाः, हृदयरोगः मस्तिष्कसंवहनी च, ट्यूमरः च इत्यादयः क्षेत्राणि सन्ति स्विस औषधकम्पनी नोवार्टिस् इत्यनेन २०१७ तः राष्ट्रियचिकित्साबीमासूचौ प्रायः ४० औषधानि समाविष्टानि सन्ति । जर्मन औषधकम्पनी boehringer ingelheim इत्यस्य अपि २०१८ तः २०२३ पर्यन्तं चिकित्साबीमासूचीयां त्रीणि औषधानि समाविष्टानि सन्ति ।
आयातितानि अभिनवौषधानि युक्ताः बहुराष्ट्रीयाः औषधकम्पनयः अपि वार्षिकचिकित्साबीमावार्तालापेषु सक्रियरूपेण भागं गृह्णन्ति, बहुराष्ट्रीयऔषधकम्पनीनां बहवः चीनीयप्रमुखाः वा वरिष्ठकार्यकारीः अपि व्यक्तिगतरूपेण स्थले वार्तायां भागं ग्रहीतुं दलानाम् नेतृत्वं कुर्वन्ति, यत् राष्ट्रियवार्तायाः आकर्षणं दर्शयति। २०२४ तमे वर्षे चिकित्साबीमासूचीयाः समायोजनं प्रारब्धम् अस्ति तस्मात् पूर्वं बहुराष्ट्रीयऔषधकम्पनीनां कार्यकारीभिः द पेपरस्य संवाददातृभिः सह साक्षात्कारे उक्तं यत् कम्पनीभिः चिकित्साबीमावार्तालापस्य सज्जता आरब्धा अस्ति तथा च राष्ट्रियचिकित्साबीमे अभिनवपदार्थानाम् परिचयः करणीयः इति आशास्ति व्यवस्था महता निष्कपटतायाः सह .
नवीनौषधानां विक्रयः बीमाकृतस्य अनन्तरं तीव्रगत्या वर्धितः, चिकित्सायाः भारः अपि न्यूनीकृतः ।
"२०१५ तः पूर्वं अस्माकं देशे मूलतः नवीनौषधानि नासन्, तेषु अधिकांशः जेनेरिकौषधः आसीत् । तस्मिन् समये चीनदेशं प्रति ये नवीनौषधानि आगतानि तानि सर्वाणि अपवादं विना आयातानि आसन्, मूल्यानि च मूलतः विश्वे सर्वाधिकानि आसन्। यतः तत्र विकल्पाः नासन्, बहवः रोगिणः विशेषतः कर्करोगिणः रोगकारणात् दरिद्रतायां प्रत्यागताः सन्ति।” उद्योगेन विगतदशवर्षेषु महती प्रगतिः कृता अस्ति, तीव्रविकासेन अधिकाधिकं स्वदेशीयरूपेण निर्मिताः नवीनाः औषधाः चीनीयरोगिणां लाभाय भवन्ति।
उपर्युक्त-उद्योगस्य पृष्ठभूमितः घरेलु-नवीन-औषधानि राष्ट्रिय-चिकित्सा-बीमा-वार्तालापेषु एकस्मिन् एव चरणे आयातित-नवीन-औषधैः सह स्पर्धां कर्तुं शक्नुवन्ति चिकित्सालयं प्रति प्रसारिताः, आयातितौषधानां प्रधानतायाः पूर्वविपण्यसंरचनायाः तुलने, अधुना रोगिणः अधिकतया स्वदेशीयरूपेण उत्पादितानां नवीनौषधानां संपर्कं प्राप्नुवन्ति iqvia-आँकडानां अनुसारं घरेलु-नवीन-औषधानां विक्रयः २०२० तमे वर्षे २१ अरब-युआन्-तः २०२२ तमे वर्षे ३५ अरब-युआन्-पर्यन्तं वर्धितः, यदा तु आयातितानां नवीन-औषधानां विक्रयः २३ अरब-युआन्-तः ४४ अरब-युआन्-पर्यन्तं वर्धितः अस्मात् द्रष्टुं शक्यते यत् आयातितानि नवीन-औषधानि, घरेलु-नवीन-औषधानि च चीन-विपण्ये निरन्तर-विकासं प्राप्तवन्तः |.
आयातितानि नवीन औषधानि सहितं राज्येन अनुमोदितानि औषधानि सुचारुतया चिकित्सालये प्रवेशं कर्तुं शक्नुवन्ति इति सुनिश्चितं करणं चिकित्साबीमाविभागस्य अन्यत् महत्त्वपूर्णं कार्यम् अस्ति। अस्मिन् क्रमे आयातितानां औषधानां, आन्तरिकौषधानां च नीतिचिकित्सा समाना आसीत् ।
शङ्घाई नगरपालिकायाः चिकित्साबीमाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः द पेपर इत्यस्मै अवदत् यत् चिकित्साबीमे प्रविष्टं औषधं यावत्कालं यावत् सूचीपत्रे समाविष्टं भवति तावत् घरेलु-आयातित-भुगतान-नीतिषु समानरूपेण व्यवहारः भविष्यति।
२०२३ तमस्य वर्षस्य जुलैमासे शङ्घाई-नगरपालिका-चिकित्साबीमाब्यूरो-संस्थायाः सम्बन्धित-अधिकारिभिः सह मिलित्वा "अभिनव-औषधानां उपकरणानां च विकासाय समर्थनार्थं बहु-देयता-तन्त्रे अधिकं सुधारं कर्तुं शङ्घाई-कृते अनेकाः उपायाः" जारीकृताः, यत् उद्योगः शङ्घाई-चिकित्सा-बीमा-संस्थायाः "२८" इति कथयति " नवीनतायाः समर्थनार्थं लेखाः, नवीनौषधानां "बीमा" इत्यस्य सक्रियरूपेण प्रचारार्थं च। "प्रवेशः" सकारात्मकं परिणामं प्राप्तवान्।" उपर्युक्तस्य प्रभारी व्यक्तिस्य अनुसारं चिकित्साबीमासूचीयाः वार्षिकसमायोजनानन्तरं शङ्घाई-नगरे चिकित्सासंस्थानां कृते एकमासस्य अन्तः औषधसमित्याः बैठकः करणीयः, येन राष्ट्रियसूचीपत्रे नवीनतया योजितानां औषधानां प्रवेशविषये चर्चा करणीयम् year, shanghai will implement a three-year पृथक् भुक्तिनीतेः अर्थः अस्ति यत् चिकित्सालयेन यथोचितरूपेण उपयुज्यमानानाम् राष्ट्रियरूपेण वार्ताकृतानां औषधानां व्ययस्य पूर्णतया गारण्टी कर्तुं शक्यते।
"चिकित्साबीमाप्रवेशानन्तरं प्रथमवर्षे वैद्याः कतिपयानां औषधानां विषये पर्याप्तं न जानन्ति स्यात्, कतिपयानां औषधानां मात्रा अपि न वर्धिता। सामान्यतया औषधस्य चिकित्साशास्त्रीयप्रयोगः मूलतः वर्षत्रये स्थिरः भवति person in charge सः अवदत् यत् एषा नीतिः शाङ्घाई-देशेन विभिन्नानां परिस्थितीनां व्यापकविचारानन्तरं दत्ता अस्ति।
राष्ट्रियरूपेण वार्तायां कृतानां औषधानां कार्यान्वयनम् सुनिश्चित्य द्वयचैनलतन्त्रम् अन्यत् महत्त्वपूर्णं उपायम् अस्ति । मे २०२१ तमे वर्षे राष्ट्रियचिकित्साबीमाप्रशासनेन राष्ट्रियस्वास्थ्यआयोगेन च संयुक्तरूपेण "राष्ट्रीयचिकित्साबीमावार्तालापौषधानां कृते "द्वैधचैनल"प्रबन्धनतन्त्रस्य स्थापनायां सुधारणे च मार्गदर्शकमतानि जारीकृतानि इदं राष्ट्रियस्तरात्, निर्दिष्टानि खुदरा-औषधालयाः राष्ट्रिय-औषध-आपूर्ति-प्रतिश्रुति-व्याप्ते आनयन्, चिकित्सा-संस्थाभिः सह एकीकृत-भुगतान-नीतिं च कार्यान्वितम्
तथाकथितः "द्वयचैनल" एकं तन्त्रं निर्दिशति यत् निर्दिष्टचिकित्सासंस्थानां निर्दिष्टानां खुदरा औषधालयानाम् च द्वयोः माध्यमयोः माध्यमेन औषधआपूर्तिप्रतिश्रुतिं, नैदानिकप्रयोगम् इत्यादीनां वार्तालापस्य उचितआवश्यकतानां पूर्तिं करोति, तथा च एकत्रैव तान् चिकित्साबीमाभुगतानतन्त्रेषु समावेशयति . राष्ट्रियवार्तानां कार्यान्वयनम् सुनिश्चित्य एषः उपायः महत्त्वपूर्णः उपायः अभवत् ।
उपर्युक्तः प्रभारी व्यक्तिः अवदत् यत् द्वयमार्गः औषधालयेषु औषधानि क्रीत्वा चिकित्सालयेषु समानप्रतिपूर्तिनीतिं भोक्तुं शक्नुवन्ति इति तुल्यम् अस्ति एतत् मुख्यतया राष्ट्रियौषधप्रदायस्य समस्यायाः समाधानार्थम्। तदतिरिक्तं द्वयचैनलनीत्या सह सहकार्यं कर्तुं चिकित्साबीमामञ्चेन औषधसञ्चारव्यवस्था अपि स्थापिता अस्ति, या वैद्येभ्यः औषधालयेभ्यः औषधालयेभ्यः औषधनिर्देशान् स्थानान्तरयितुं शक्नोति, येन रोगिणः औषधालयेषु तानि क्रेतुं शक्नुवन्ति
तृतीयपक्षस्य शोधदत्तांशैः ज्ञायते यत् शङ्घाई-नगरस्य तृतीयक-अस्पतालानि राष्ट्रिय-अनुमोदित-औषधैः सुसज्जितानां संख्यायाः दरस्य च दृष्ट्या देशे दूरं अग्रे सन्ति, देशे प्रथमस्थाने सन्ति "समृद्धपरिमाणानां श्रृङ्खलायाः माध्यमेन, विभिन्नविभागानाम् समन्वयेन सक्रियकार्यन्वयनेन च सह, शङ्घाईनगरे राष्ट्रियौषधवितरणकार्यस्य ठोसकार्यन्वयनं प्राप्तम् included in the national medical insurance catalog शङ्घाई चिकित्सासंस्थासु अभिनवौषधानां निपटनराशिषु बहुराष्ट्रीयऔषधकम्पनीभ्यः नवीनौषधेषु वर्षे वर्षे १८१.३% वृद्धिः अभवत् द्रष्टुं शक्यते यत् "पञ्जरं रिक्तं कृत्वा पक्षिणं परिवर्त्य" अधिकाधिकं जीवनरक्षकं आपत्कालीनम् आयातितं नवीनं औषधं चिकित्साबीमे समाविष्टस्य अनन्तरं तीव्रवृद्धिं प्राप्तवान्, येन आयातितानां नवीनौषधानां सुलभता, किफायती च सुधारः अभवत्, तथा रोगिणां उपरि व्ययभारः अपि बहु न्यूनीकृतः अस्ति।