मध्यपूर्वस्य तैलकम्पनयः विविधीकरणस्य परिवर्तनस्य च गतिं त्वरयितुं देशस्य अर्थव्यवस्थायाः परिवर्तनं च प्रवर्धयितुं आरब्धाः सन्ति
लेख |.कैजिंग संवाददाता जू पेइयुसितम्बर्-मासस्य १० दिनाङ्कात् १३ दिनाङ्कपर्यन्तं प्रधानमन्त्री ली किआङ्गः सऊदी अरब-संयुक्त-अरब-अमीरात्-देशयोः भ्रमणं कृतवान्, चीनीय-उद्यमानां नेतृत्वं च कृत्वा क्रमशः सऊदी-अरब-संयुक्त-अरब-अमीरात्-देशयोः व्यापारिकसमुदायस्य प्रतिनिधिभिः सह चर्चां आदानप्रदानं च कृतवान् चर्चायां भागं गृहीतवन्तः पेट्रोचाइना, सिनोपेक् इत्यादीनां पारम्परिक ऊर्जाकम्पनयः, तथैव एन्विजन,तृणा सौरनूतनानां ऊर्जाकम्पनीनां प्रतीक्षां कुर्वन्तु।
प्रधानमन्त्री ली किआङ्ग इत्यनेन सह मध्यपूर्वं गन्तुं चीनीयकम्पनीनां पङ्क्तिः मध्यपूर्वस्य तेलकम्पनीनां मध्यपूर्वदेशानां च नूतनप्रवृत्तिं प्रतिबिम्बयति यत् ते तेल-गैस-संसाधनयोः उपरि स्वस्य निर्भरतां न्यूनीकर्तुं प्रयतन्ते तथा च अधःप्रवाह-रासायनिक-उद्योगेषु नवीन-ऊर्जासु च सक्रियरूपेण भागं गृह्णन्ति |.
२०२४ तमे वर्षे जुलैमासे सऊदी सार्वजनिकनिवेशकोषस्य (pif) वरिष्ठकार्यकारिणः चीनदेशं गत्वा...टीसीएल केन्द्रीय、जिन्कोसोलरएनविजन टेक्नोलॉजी ग्रुप् इत्यस्य त्रयाणां चीनीयानां नवीन ऊर्जाकम्पनीनां सह सम्झौते हस्ताक्षरं कृतवान् एताः त्रीणि कम्पनयः सऊदी अरबदेशे फोटोवोल्टिकसिलिकॉन् वेफर्स्, सेल्स्, कम्पोनेण्ट्स्, पवनशक्तिसाधनं च निर्मातुं कारखानानि निर्मास्यन्ति।
प्रचुरतैल-गैस-सम्पदां उपरि अवलम्ब्य मध्यपूर्व-तैल-कम्पनयः विश्वस्य केचन लाभप्रदाः कम्पनयः सन्ति । अस्य नेता सऊदी अरामको इत्यस्य २०२३ तमे वर्षे १२१.३ अरब अमेरिकीडॉलर् शुद्धलाभः अस्ति, विश्वस्य सूचीकृतकम्पनीषु प्रथमस्थानं प्राप्तवान् । प्राकृतिकवायुस्य उपरि अवलम्ब्य तीव्रगत्या वर्धितायाः कतार-ऊर्जा-कम्पन्योः २०२२ तमे वर्षे ४२.४ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां शुद्धलाभः अस्ति (फॉर्च्यून-अरब-५००-सूच्यानुसारम्) अबुधाबी राष्ट्रियतैलकम्पनी (adnoc) समग्ररूपेण सूचीकृता नास्ति तस्याः स्थायित्वप्रतिवेदने उक्तं यत् एडीएनओसी २०२३ तमे वर्षे यूएई-देशाय ११.२ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं आनयिष्यति ।
तैलस्य उपभोगस्य शिखरं गन्तुं प्रवृत्तम् इति परिस्थितेः सामना कर्तुं मध्यपूर्वस्य तैलकम्पनयः विविधपरिवर्तनं प्रारब्धवन्तः परिवर्तनस्य मुख्यप्रकारद्वयं भवति : एकः अपस्ट्रीम-केन्द्रितव्यापारसंरचनायाः परिवर्तनं तथा मध्यप्रवाह-अधः-सम्पत्त्याः अधिग्रहणं, यथा सऊदी-अरामको-संस्थायाः अनेकेषु चीनीय-निजी-पेट्रोकेमिकल-कम्पनीषु इक्विटी-हितानाम् अधिग्रहणं द्वितीयं संयुक्त-उद्यमानां स्थापनां वा पूर्णतया वा -नवीन ऊर्जा तथा नवीनप्रौद्योगिकीषु स्वामित्वयुक्ताः उद्यमाः, यथा एडीएनओसी इत्यस्य सौरविकासकम्पनी अबूधाबी फ्यूचर ऊर्जा कम्पनी (मसदार) इत्यनेन २०२३ तमस्य वर्षस्य अन्ते यावत् २० गीगावाट् (gw) तः अधिकानि नवीन ऊर्जाविद्युत्केन्द्राणि निर्मिताः सन्ति
ब्रिटिश-पेट्रोलियम-समूहस्य (बीपी) मुख्य-अर्थशास्त्री दाई सिपनः कैजिंग्-सञ्चारकर्तृभ्यः अवदत् यत् सर्वेषु प्रकारेषु तैल-माङ्गेषु रासायनिक-कच्चामालस्य न्यूनीकरणं सर्वाधिकं कठिनम् अस्ति अतः मध्यपूर्व-तैल-उत्पादकानां कृते अधःप्रवाह-रासायनिक-परियोजनासु निवेशः बहुमूल्यः अस्ति एतेन इदं स्थिरं अधःप्रवाहमागधां चिनोति प्रदाति। अपरपक्षे मध्यपूर्वःनवीकरणीय ऊर्जासंसाधनाः अपि तुल्यकालिकरूपेण प्रचुराः सन्ति, दिवा सूर्यः प्रबलः भवति, रात्रौ च वायुः प्रबलः भवति, अतः मध्यपूर्वस्य तैलनिर्मातृणां कृते नवीकरणीय ऊर्जायाः विकासे ध्यानं दातुं आरभ्यते इति स्वाभाविकम्
परन्तु मध्यपूर्वस्य तैलकम्पनयः अद्यापि भण्डारं वर्धयन्ति, उत्पादनं च वर्धयन्ति किन्तु तेषां वर्तमानस्य मध्यमकालीनस्य च कार्याणि अद्यापि तैलस्य, गैसस्य च विक्रयणं कुर्वन्ति। राष्ट्रिय ऊर्जाआयोगस्य विशेषज्ञपरामर्शसमितेः सदस्यः वाङ्ग नेङ्गक्वान् कैजिंग्-सञ्चारकर्तृभ्यः अवदत् यत् मध्यपूर्वस्य तेलकम्पनीनां मध्यप्रवाहस्य अधःप्रवाहस्य च परियोजनासु निवेशस्य अथवा अधिग्रहणस्य मूलकारणं अपस्ट्रीमविक्रयणं सुनिश्चितं कर्तुं वर्तते, यस्मिन् सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति तेषां पुरतः । यथा अधिग्रहीतमध्यप्रवाहस्य अधःप्रवाहस्य च सम्पत्तिषु दीर्घकालीनसञ्चालनस्य तथा निवेशितानां नूतनानां ऊर्जाकम्पनीनां विषये, भविष्ये वैश्विक ऊर्जायाः आर्थिकपरिवर्तनस्य च विशिष्टगत्या अपि निर्भरं भवति
मध्यपूर्वस्य तैलकम्पनीनां परिचालनस्थितयः अपि मध्यपूर्वदेशानां परिवर्तनं प्रत्यक्षतया प्रभावितयन्ति । मध्यपूर्वदेशानां वित्तराजस्वं तैलस्य, गैसस्य च उपरि अत्यन्तं निर्भरं भवति, तैलकम्पनीनां परिवर्तनं च तैलकम्पनीनां अपेक्षया अधिकं तात्कालिकम् अस्ति मध्यपूर्वदेशानां सार्वभौमनिधिभिः अधुना नूतना ऊर्जा, न्यूनकार्बनप्रौद्योगिक्याः अन्येषु क्षेत्रेषु च अधिकं निवेशः कृतः, तेषां निधिस्य भागः चीनदेशे अपि निवेशः कृतः
संसाधनमूल्यशृङ्खलायाः विस्तारार्थं अधःप्रवाहस्य निवेशं कुर्वन्तु
तैल-गैस-समृद्धाः मध्यपूर्व-तैल-कम्पनयः अर्धशतकाधिकं यावत् कदापि विपण्यस्य चिन्तां न कुर्वन्ति । १९६५ तमे वर्षे यदा तैलं अङ्गारं अतिक्रम्य विश्वस्य प्रमुखः ऊर्जास्रोतः अभवत् तदा आरभ्य वैश्विक ऊर्जा-उपभोगे तैलं प्राकृतिकवायुः च मुख्यशक्तिः अस्ति । ऊर्जासंस्थायाः जूनमासे २०२४ तमे वर्षे प्रकाशिता "२०२४ विश्व ऊर्जासांख्यिकीयवर्षपुस्तिका" दर्शयति यत् २०२३ तमे वर्षे वैश्विकतैलं प्राकृतिकवायुः च कुल ऊर्जायाः उपभोगस्य ४९% भागं भविष्यति
सम्प्रति तैलस्य, गैसस्य च प्रधानस्थानं न परिवर्तितम्, परन्तु मध्यपूर्वस्य तैलकम्पनयः अपि अधःप्रवाहविपण्यस्य चिन्ताम् आरब्धवन्तः यतः तैलविपण्यस्य आपूर्तिः कठिनतः शिथिलं यावत् परिवर्तिता अस्ति, दीर्घकालीनस्थितिः च भविष्यति। अन्तर्राष्ट्रीय ऊर्जा एजेन्सी (iea) भविष्यवाणीं करोति यत् २०३० तमे वर्षे वैश्विकतैलमागधा चरमपर्यन्तं भविष्यति । वैश्विकतैलमागधवृद्धेः महत्त्वपूर्णः चालकः चीनदेशः अपि परिष्कृततैलपदार्थानाम् शिखरमागधां प्रवर्तयिष्यति। चीनपेट्रोलियमनिगमस्य आर्थिकप्रौद्योगिकीसंशोधनसंस्थायाः "२०२३ तेलगैसउद्योगविकासप्रतिवेदने" भविष्यवाणी कृता यत् चीनदेशस्य परिष्कृततैलस्य माङ्गलिका २०२५ तः पूर्वं चरमपर्यन्तं गन्तुं शक्नोति।
सम्प्रति परिवहन-उद्योगे इन्धनरूपेण पेट्रोलियमस्य उपभोगः कुल-पेट्रोलियम-उपभोगस्य प्रायः ६०% भागं भवति, रासायनिककच्चामालस्य च प्रायः ३०% भागः भवति आगामिषु २० वर्षेषु एषः अनुपातः विपर्यस्तः भविष्यति इति उद्योगस्य मतम् । अस्य अर्थः अस्ति यत् तैलकम्पनीनां ग्राहकवर्गः क्रमेण परिवर्तमानः अस्ति ।
तैलस्य उपभोगः न्यूनः भवितुम् अर्हति, उपभोक्तृषु च तीव्रपरिवर्तनं भवति इति प्रवृत्तिः चतुःपञ्चवर्षपूर्वं उद्भवितुं आरब्धा, गतवर्षद्वये वा स्पष्टा अभवत् मध्यपूर्वस्य तैलकम्पनीनां विविधीकरणपरिवर्तनस्य गतिः मूलतः अस्याः प्रवृत्त्या सह सङ्गता अस्ति ।
नवीन ऊर्जायां नवीनप्रौद्योगिकीषु च निवेशं कर्तुं पर्याप्तपूञ्जीआधारस्य आवश्यकता भवति विगतवर्षद्वये अन्तर्राष्ट्रीयतैलस्य गैसस्य च मूल्येषु अपेक्षाकृतं उच्चैः मध्यपूर्वतैलकम्पनीनां विविधनिवेशयोजनानां समर्थनं कृतम् अस्ति। २०२२ तमे वर्षात् अन्तर्राष्ट्रीयतैलस्य मूल्यं ८० अमेरिकीडॉलर्/बैरल् इत्यस्मात् अधिकं उच्चस्थाने अस्ति । "विश्व ऊर्जासांख्यिकी २०२४" इति प्रतिवेदने ज्ञायते यत् २०२३ तमे वर्षे अन्तर्राष्ट्रीयकच्चे तेलव्यापारस्य मानदण्डमूल्यं ब्रेण्ट्-तैलस्य मूल्यं औसतेन ८३ अमेरिकी-डॉलर्/बैरलं भविष्यति, यत् २०२२ तमे वर्षस्य अपेक्षया १८% न्यूनं भवति, महामारी-पूर्वस्य अपेक्षया २९% अधिकं च अस्ति
अनेके विश्लेषकाः मन्यन्ते यत् मध्यपूर्वीयतैलकम्पनीनां कृते ८० अमेरिकीडॉलर्/बैरलतः ९० अमेरिकीडॉलर्/बैरलपर्यन्तं मूल्यपरिधिः सर्वाधिकं आदर्शः अस्ति । एतेन न केवलं तैलकम्पनयः उत्तमं लाभं प्राप्तुं शक्नुवन्ति इति सुनिश्चितं भविष्यति, येन सम्पूर्णस्य देशस्य वित्तराजस्वस्य घातः न भविष्यति, अपितु पेट्रोलियम-उत्पादानाम् प्रतिस्पर्धायाः न्यूनीकरणं न भविष्यति, पेट्रोलियम-विपण्य-भागस्य तीव्र-क्षयः अपि न भविष्यति |.
२०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य ११ दिनाङ्के सूचीकृतस्य सऊदी-अरामको-संस्था बृहत्-प्रमाणेन बाह्य-अधिग्रहणस्य चरणे प्रविष्टा अस्ति । सूचीकरणस्य अनन्तरं वर्षे सऊदी अरामको इत्यनेन स्वस्य शोधन-रासायनिक-क्षमतां वर्धयितुं सऊदी-मूल-उद्योग-निगमस्य ७०% भागस्य अधिग्रहणं ६९.१ अरब-डॉलर्-रूप्यकेन नकदरूपेण सम्पन्नम्
विगतवर्षद्वये सऊदी अरामको इत्यस्य अधःप्रवाहनिवेशः त्वरितः अभवत् । सऊदी अरामको इत्यस्य अध्यक्षः मुख्यकार्यकारी च अमीन नासरः २०२३ तमस्य वर्षस्य मध्यभागे अवदत् यत् सऊदी अरामको इत्यनेन तैलस्य गैसस्य च उत्पादनक्षमतां वर्धयितुं अधःप्रवाहसञ्चालनस्य विस्तारार्थं च इतिहासे बृहत्तमा पूंजीव्यययोजना आरब्धा। चीनदेशे सऊदी अरामको अपि बहुधा कार्यवाही करोति । सार्वजनिकसूचनायाः अन्वेषणस्य अनुसारं २०२३ तमे वर्षे चीनदेशे सऊदी अरामको इत्यस्य निवेशः ३२.९ अरब युआन् अधिकं भविष्यति । तेषु मुख्यनिवेशलक्ष्याणि पेट्रोलियम-उद्योगस्य मध्य-प्रवाह-अधः-प्रवाह-व्यापाराः अर्थात् परिष्कार-रासायनिक-एकीकरण-परियोजनाः सन्ति
मध्यपूर्वस्य तैलकम्पनीषु अन्यः परिवर्तनकार्यकर्ता एडीनोक् अस्ति । २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य २८ दिनाङ्के एडीनोसी-सञ्चालकमण्डलेन वार्षिकसभायां घोषितं यत् आगामिषु पञ्चवर्षेषु पूंजीव्ययः १५० अरब अमेरिकी-डॉलर्-पर्यन्तं भविष्यति, बृहत्-परिमाणेन विदेशीय-सम्पत्त्याः अधिग्रहणं च करिष्यति जर्मन-प्लास्टिक-रसायन-निर्माता कोवेस्ट्रो, आस्ट्रिया-देशस्य रसायन-विशालकायः ओएमवी, डच्-देशस्य मेथनॉल-निर्माता फर्टिग्लोब् च इत्यादीनां यूरोपीय-रसायन-कम्पनीनां विषये ध्यानं दत्तम् अस्ति २०२४ तमस्य वर्षस्य जनवरी-मासस्य २३ दिनाङ्के यूएई-राष्ट्रपति-शेख-महम्मद-अध्यक्षतायां एडीएनओसी-वार्षिक-मण्डल-सभायां भविष्ये डिकार्बनीकरणस्य, न्यून-कार्बन-परियोजनानां च कृते २३ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां विनियोजितः भविष्यति इति घोषितम्
अक्टोबर्-मासस्य प्रथमे दिने एडीनोक्-संस्थायाः जर्मनी-रसायन-विशालकायेन सह कोवेस्ट्रो-इत्यनेन सह निवेश-सम्झौता अभवत् ।एडनोक्-संस्थायाः कोवेस्ट्रो-संस्थायाः सर्वाणि निर्गत-शेयराणि प्रति-शेयर-मूल्येन ६२ यूरो-मूल्येन, कुलमूल्यं ११.७ अरब-यूरो-मूल्येन, ६२-यूरो-मूल्येन च कोवेस्ट्रो-संस्थायाः सदस्यतां गृहीतवती प्रतिशेयरं अतिरिक्तं १०% भागं निर्गतम्, यस्य मूल्यं १.१७ अरब यूरो आसीत् अतः कुलव्यवहारमूल्यं १२.८७ अरब यूरो यावत् आसीत् । कोवेस्ट्रो-शेयरधारकाणां प्रासंगिकनियामकप्रधिकारिणां च अनुमोदनस्य अधीनं एतत् अधिग्रहणं वैश्विकरासायनिक-उद्योगे बृहत्तमः लेनदेनः भविष्यति
मध्यपूर्वस्य तैलकम्पनीनां लाभः अस्ति यत् तेषां प्रचुराणि अपस्ट्रीम-सम्पदां पर्याप्तं धनं च अस्ति, परन्तु तेषां हानिः अपि स्पष्टा अस्ति, तेषु मध्यप्रवाह-शुद्धिकरण-प्रौद्योगिक्याः अभावः अस्ति तथा च तेषां अधिकांशः अधःप्रवाह-विपणयः अन्तर्राष्ट्रीय-विपण्ये एव निर्भराः सन्ति अतः तया प्राप्ताः अधिकांशः मध्यप्रवाहस्य अधःप्रवाहस्य च सम्पत्तिः केवलं वित्तीयनिवेशः एव भवति, ते प्रबन्धने गभीररूपेण न संलग्नाः सन्ति ।
नवीन ऊर्जायां निवेशं कुर्वन्तु, न्यूनकार्बनरूपान्तरणं च प्रवर्धयन्तु
अधःप्रवाहस्य विस्तारस्य अतिरिक्तं प्रचुरं नकदं युक्ताः मध्यपूर्वस्य तैलकम्पनयः ऊर्जापरिवर्तनस्य दिशि तालमेलं स्थापयितुं प्रयत्नरूपेण नूतना ऊर्जायां नूतनप्रौद्योगिकीषु च निवेशं वर्धयन्तिसऊदी अरामको मुख्यतया स्वस्य उद्यमपुञ्जकम्पन्योः माध्यमेन गैर-तेलसम्पत्तौ निवेशं करोति, यत् त्रीणि कोषाणि प्रबन्धयति, यथा: 500 मिलियन अमेरिकीडॉलर्-परिमाणेन डिजिटल/औद्योगिकनिधिः, यः प्रौद्योगिकीक्षेत्रेषु निवेशं करोति ये कम्पनीयाः विकासाय रणनीतिकरूपेण सन्ति अस्य स्केलः १ अरब अमेरिकीडॉलर् अस्ति तथा च ऊर्जाक्षेत्रात् बहिः विघटनकारीप्रौद्योगिकीकम्पनीषु निवेशं कर्तुं केन्द्रितम् अस्ति स्थायिविकासाय विशेषकोषस्य परिमाणं १.५ अर्ब अमेरिकीडॉलर् अस्ति तथा च स्टार्टअप-क्षेत्रे निवेशं प्रति केन्द्रितम् अस्ति कम्पनी। सऊदी अरामको इत्यनेन जारीकृते प्रेसविज्ञप्तौ उक्तं यत् उद्यमपुञ्जपरियोजना कम्पनीयाः दीर्घकालीनरणनीतिं प्रवर्धयिष्यति, यत्र नूतन ऊर्जा, रसायनानि संक्रमणसामग्री च, विविध औद्योगिकव्यापाराः, डिजिटलप्रौद्योगिकी च विकसितुं केन्द्रीक्रियते।अमीन नासरः २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २९ दिनाङ्के सऊदीराजधानी-रियाद्-नगरे आयोजिते विश्व-आर्थिक-मञ्चे अवदत् यत् सऊदी-अरामको-संस्था नूतनानां प्रौद्योगिकीनां, नवीन-ऊर्जायाः च विकासे सक्रियरूपेण निवेशं कुर्वन् अस्ति, सऊदी-अरब-देशात् बहिः भागिनानां सह सहकार्यं कर्तुं च उत्सुकः अस्तिएडीनोक् मध्यपूर्वस्य प्रथमा तैलकम्पनी अस्ति या २०४५ तमे वर्षे शुद्धशून्य उत्सर्जनस्य प्रतिबद्धतां कृतवती । एडीएनओसी इत्यनेन नूतन ऊर्जा, प्राकृतिकगैसः, एलएनजी (तरलीकृतप्राकृतिकगैसः) रसायनानां च विकासे केन्द्रितः लोकार्बनसमाधानं अन्तर्राष्ट्रीयवृद्धिः इति नामकं व्यावसायिकं एककं स्थापितं तदतिरिक्तं एडीएनओसी इत्यनेन सहायककम्पनी मसदार स्थापिता अस्ति या प्रकाशविद्युत्विद्युत्निर्माणस्य विकासे विशेषज्ञतां प्राप्नोति ।एडीएनओसी इत्यस्य २०२३ तमस्य वर्षस्य स्थायित्वप्रतिवेदने हालवर्षेषु न्यूनकार्बनविकासलक्ष्याणां सङ्ख्या सूचीबद्धा अस्ति, यथा: प्रतिवर्षं १० लक्षटनं न्यूनकार्बन-अमोनिया-उत्पादनं, प्रतिवर्षं एककोटिटन-कार्बन-डाय-आक्साइड्-इत्यस्य सुरक्षितरूपेण संग्रहणं, परिचालन-उत्सर्जनस्य तीव्रताम् २५ न्यूनीकर्तुं च % 2025 पर्यन्तं (2019 वर्षे वर्षे आधारेण), वैश्विक-कम्-कार्बन-हाइड्रोजन-विपण्यस्य 5% भागं गृह्णाति, परिचालनेषु शून्य-समीपं मीथेन-उत्सर्जनं प्राप्नोति, नवीकरणीय-ऊर्जा-उत्पादनस्य 100 gw-क्षमता च परिनियोजयतिएडीएनओसी इत्यस्य प्रबन्धनिदेशकः समूहस्य मुख्यकार्यकारी च सुल्तान जाबेर् इत्यनेन २०२३ तमस्य वर्षस्य दिसम्बरमासे संयुक्त अरब अमीरातस्य दुबईनगरे आयोजितस्य जलवायुपरिवर्तनस्य संयुक्तराष्ट्रस्य रूपरेखासम्मेलनस्य (cop28) २८ तमे पक्षसम्मेलनस्य (cop28) अध्यक्षत्वेन कार्यं कृतम् तया "यूएई सहमतिः" प्रवर्धितः, देशेभ्यः आह्वानं कृत्वा "जीवाश्म-इन्धनेषु ऊर्जा-प्रणालीनां निर्भरतां न्यायपूर्णतया, व्यवस्थिततया, न्यायपूर्णतया च न्यूनीकर्तुं, २०५० तमे वर्षे विज्ञानेन सह सङ्गतं शुद्धशून्यं प्राप्तुं" उत्सर्जनम्" इति अस्मिन् महत्त्वपूर्णे दशके कार्याणि त्वरितुं च .यद्यपि ओमानस्य राष्ट्रियतैलकम्पनी oq बृहत् नास्ति तथापि तस्याः परिवर्तनस्य गतिः न्यूना नास्ति । २०२१ तमस्य वर्षस्य मे-मासस्य २० दिनाङ्के ओक्यू-संस्थायाः घोषणा अभवत् यत् सः ओमान-देशे बृहत्-परिमाणेन एकीकृतं हरित-इन्धन-परियोजनां विकसयिष्यति, २५ जीडब्ल्यू-विद्युत्-उत्पादनक्षमतायुक्तं सौर-पवन-विद्युत्-संयंत्रं निर्मास्यति, प्रतिवर्षं कोटिकोटि-टन-हरित-हाइड्रोजन-उत्पादनं च करिष्यति . ओक्यू २०५० तमवर्षपर्यन्तं शुद्धशून्य उत्सर्जनं प्राप्तुं प्रतिबद्धः अस्ति । २०३० तमे वर्षे ओक्यू इत्यस्य लक्ष्यं २०२१ तमस्य वर्षस्य तुलने कार्बन उत्सर्जनस्य २५% न्यूनीकरणं भवति ।१९७४ तमे वर्षे स्थापितं कतारपेट्रोलियमं २०२१ तमस्य वर्षस्य अक्टोबर्-मासे कतार-ऊर्जा इति नामकरणं कृत्वा ऊर्जा-परिवर्तनस्य सक्रियरूपेण प्रचारं कुर्वन् अस्ति । कतार ऊर्जायाः २०२३ तमे वर्षे स्थायित्वप्रतिवेदनस्य शीर्षकं "भवतः ऊर्जासंक्रमणसाथी" इति । कतार ऊर्जायाः मतं यत् ऊर्जासंक्रमणस्य कृते प्राकृतिकवायुः संक्रमणकालीनः ऊर्जास्रोतः अस्ति यदा तैलस्य माङ्गलिका न्यूनीभवति तदा प्राकृतिकवायुमागधा महतीं वृद्धिं प्राप्स्यति, नवीकरणीय ऊर्जायाः शिखरं प्राप्तुं प्राकृतिकवायुः सर्वोत्तमः विकल्पः अस्तिमध्यपूर्वस्य तैलकम्पनीभिः नूतन ऊर्जायां निवेशस्य परिमाणं वर्धमानं वर्तते, परन्तु तेषां तैल-गैस-व्यापारस्य परिमाणस्य तुलने अद्यापि लोटे एकः बून्दः एव अस्ति वाङ्ग नेङ्गक्वान् इत्यस्य मतं यत् मध्यपूर्वस्य तैलकम्पनयः अद्यापि मन्यन्ते यत् तैलस्य गैसस्य च सम्भावनाः उत्तमाः सन्ति ते केवलं नूतनाणाम् अन्तर्राष्ट्रीयराजनैतिकस्थितेः प्रतिक्रियायै नूतनासु आर्थिकव्यवस्थायां पश्चात्तापं न कर्तुं च नूतनानां ऊर्जानां नूतनानां प्रौद्योगिकीनां च निवेशं कुर्वन्ति। एतत् बीमारूपेण गणयितुं शक्यते ।चीनराष्ट्रीयपेट्रोलियमनिगमस्य आर्थिकप्रौद्योगिकीसंशोधनसंस्थायाः मध्यपूर्वसंशोधनकार्यालयस्य निदेशकेन शाङ्गयान्ली इत्यनेन २०२१ तः २०३० पर्यन्तं लिखितस्य पूर्वलेखस्य अनुसारं अपेक्षा अस्ति यत् गैरजलविद्युत् नवीकरणीय ऊर्जाविद्युत्निर्माणक्षमतायाः अनुपातः मध्यपूर्वे कुलविद्युत्निर्माणक्षमता केवलं २०२० तमे वर्षे प्रायः ३% तः २०३० पर्यन्तं वर्धते ।२०१७ तमे वर्षे प्रायः ११%, अस्मिन् क्षेत्रे प्राकृतिकवायुविद्युत्निर्माणस्य ७०% भागात् दूरं न्यूनम् वैश्विकदृष्ट्या २०३० तमे वर्षे मध्यपूर्वे उत्तराफ्रिकादेशे च गैर-जलविद्युत् नवीकरणीय ऊर्जा-उत्पादनक्षमता विश्वस्य कुलविद्युत्-उत्पादनक्षमतायाः केवलं १% भागं करिष्यति, यत् उप-सहारा-आफ्रिका-देशस्य समकक्षं भवति, तथा च विश्वम्।निगमपरिवर्तनात् राष्ट्रियपरिवर्तनपर्यन्तंराजधानीसमृद्धाः मध्यपूर्वस्य तैलकम्पनयः न केवलं अतैल-उत्पादानाम् निवेशस्य आत्मविश्वासं स्वयमेव दत्तवन्तः, अपितु स्वदेशानां आर्थिकपरिवर्तनार्थं वित्तीयमूलं अपि प्रदत्तवन्तः, येन तैल-गैस-संसाधनात् राष्ट्रिय-अर्थव्यवस्थायाः परिवर्तनं प्रवर्धितम् | विविधीकरणं प्रति ।मध्यपूर्वदेशाः १९६० तमे दशके राष्ट्रियसार्वभौमनिधिस्थापनं आरब्धवन्तः तदानीन्तनस्य मुख्यं लक्ष्यं वित्तराजस्वस्य मूल्यं वर्धयितुं संरक्षणं च आसीत् । विगतवर्षद्वये मध्यपूर्वदेशानां सार्वभौमनिधिभिः नूतना ऊर्जायां नूतनप्रौद्योगिकीषु च निवेशः अधिकतया कृतः अस्ति ।सार्वभौमधनकोषसंस्थायाः swfi इत्यस्य आँकडानुसारं २०२३ तमे वर्षे खाड़ीसहकारपरिषदे (gcc) अर्थात् सऊदी अरब, संयुक्त अरब अमीरात, कतार, कुवैत, ओमान, बहरीन च इति सार्वभौमनिधिनां सम्पत्तिप्रबन्धनपरिमाणं ऐतिहासिकं प्राप्तवान् ४.१ खरब अमेरिकी-डॉलर्-रूप्यकाणां शिखरं भवति, यत्र लेनदेनस्य मात्रा ८२.३ अब्ज-डॉलर्-पर्यन्तं भवति, यत् २०२२ तमे वर्षस्य अपेक्षया किञ्चित् न्यूनम् अस्ति ।pwc द्वारा प्रकाशितस्य "2024 मध्यपूर्वनिवेशस्य तथा m&a प्रवृत्तीनां प्रतिवेदने" उक्तं यत् मध्यपूर्वे सार्वभौमधननिधिनां तथा सर्वकारसम्बद्धानां संस्थानां निवेशविभागेषु पूर्वस्य तुलने महत्त्वपूर्णविविधता अभवत्, तथा च आधारभूतसंरचना नवीकरणीय ऊर्जा च तेषां केन्द्रबिन्दुः अस्ति निवेशाः । २०२३ तमे वर्षे मध्यपूर्वे सौदानां गतिविधिः मुख्यतया ऊर्जासंक्रमणस्य त्वरणं कर्तुं उद्दिश्यते, यत् क्षेत्रस्य महत्त्वाकांक्षिणः शुद्धशून्यलक्ष्याणां अनुरूपम् अस्ति ।तेषु सऊदी सार्वभौमधनकोषः पीआईएफ इत्यनेन २०२३ तमे वर्षे कुलम् ४९ निवेशः कृतः, यस्य कुलम् ३१.६ अरब अमेरिकीडॉलर् अभवत्, यत् २०२२ तमे वर्षे ३३% अधिकम् अस्ति २०३० तमे वर्षे अस्य सम्पत्तिः २ खरब अमेरिकी-डॉलर् यावत् भविष्यति, विश्वस्य शीर्षद्वयं सार्वभौमधननिधिद्वयं भविष्यति इति अपेक्षा अस्ति । २०२३ तमे वर्षे सऊदी पीआईएफ तथा अन्येषां चत्वारि मध्यपूर्वदेशानां सार्वभौमधननिधिः (त्रीणि अबुधाबी सार्वभौमधननिधिः, अर्थात् एडीआईए, मुबाडाला, एडीक्यू, कतारस्य च क्यूआईए) पुनः विश्वस्य शीर्षदशसक्रियव्यापारिणां मध्ये स्थानं प्राप्तवान् सूची।सार्वभौमधननिधिनां विदेशीयनिवेशस्य उपरि अवलम्ब्य मध्यपूर्वदेशानां आर्थिकविविधीकरणपरिवर्तनं मध्यपूर्वस्य तैलकम्पनीनां अपेक्षया द्रुततरं भवति सऊदी अरामको इत्यस्य सक्रियविदेशीयअधिग्रहणात् पूर्वं सऊदी अरबदेशेन २०१६ तमे वर्षे "विजन २०३०" इति राष्ट्रियविकासरणनीतिः घोषिता, यत्र गैर-तैलक्षेत्रे, उदयमानप्रौद्योगिकीषु, निजीउद्यमेषु च निवेशं वर्धयितुं योजना कृता सऊदी पीआईएफ देशस्य विजन २०३० परिवर्तनस्य च प्रमुखः चालकः अस्ति ।२०१९ तमे वर्षे सऊदी अरबदेशेन ऊर्जा, खनन, रसद, उद्योगे च वैश्विकनेतृत्वेन सऊदी अरबस्य परिवर्तनं प्रवर्धयितुं राष्ट्रिय औद्योगिकविकासः रसदयोजना (nidlp) आरब्धा सऊदी अरबदेशः २०६० तमे वर्षे शुद्धशून्य उत्सर्जनं प्राप्तुं योजनां करोति ।सऊदी अरबस्य खनिजसम्पदां अन्वेषणं विकासं च त्वरितम् अस्ति, सऊदी अरबस्य घरेलुखनिजसम्पदां आधिकारिकमूल्यांकनं १.३ खरब अमेरिकीडॉलर् अस्ति सऊदी अरब औद्योगिकविनियमानाम्, कानूनानां च अनुकूलनं कृत्वा खनन-उद्योगे स्वस्य अग्रणीस्थानं निर्मातुं प्रयतते । सऊदी अरबदेशेन वैश्विकआपूर्तिशृङ्खलायां सऊदी अरबस्य स्थितिं सुनिश्चित्य उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् अन्तर्राष्ट्रीयनिर्यातस्य प्रवर्धनार्थं "औद्योगिकरणनीतिः" अपि आरब्धा अस्तिसऊदी एनआईडीएलपी २०२३ वार्षिकप्रतिवेदने उक्तं यत् २०२३ तमे वर्षे इतिहासे प्रथमवारं सऊदी अरबस्य सकलघरेलुउत्पादस्य (जीडीपी) ५०% भागः गैर-तैल-उद्योगः अभवत्, यत् २०२२ तमस्य वर्षस्य तुलने ७४% उच्छ्वासः अभवत्यूएई-देशेन यूएई-ऊर्जा-रणनीतिः २०५० विकसिता अस्ति, २०२३ तमे वर्षे च रणनीतिं अद्यतनं करिष्यति । अद्यतन-रणनीतिक-लक्ष्येषु अन्तर्भवति: २०३० तमवर्षपर्यन्तं ऊर्जा-उपभोग-दक्षतां ४२%-४५% यावत् वर्धयितुं, स्वच्छ-ऊर्जा-स्थापितां क्षमतां १९.८ gw यावत् वर्धयितुं च, यत् कुल-ऊर्जा-संरचनायाः ३०% भागं भवति २०५० तमे वर्षे ऊर्जा-आपूर्तिः ४४% नवीकरणीय-ऊर्जातः, ६% परमाणु-शक्त्या, ३८% प्राकृतिक-वायुतः, १२% च अङ्गारस्य स्वच्छ-उपयोगात् आगमिष्यति, येन ग्रीनहाउस-वायुनां शुद्ध-शून्य-उत्सर्जनं प्राप्स्यति"2024 मध्यपूर्वनिवेशः तथा m&a trend report" इत्यत्र उक्तं यत् सऊदी अरबः यूएई च मध्यपूर्वे स्वच्छ ऊर्जाक्षेत्रे अग्रणीः सन्ति तथा च नवीकरणीय ऊर्जायाः सक्रियरूपेण अन्वेषणं कुर्वन्ति एतत् मध्यपूर्वस्य सार्वभौमस्य विदेशीयनिवेशस्य m&a कार्येषु च प्रतिबिम्बितम् अस्ति funds. जलवायुपरिवर्तनस्य न्यूनीकरणाय वैश्विकप्रयत्नेषु अयं क्षेत्रः प्रमुखां भूमिकां निर्वहति यतः मध्यपूर्वस्य देशाः तैलस्य, गैसस्य च राजस्वस्य उपरि निर्भरतां त्यक्तुं संघर्षं कुर्वन्ति।विविधनीतीनां मार्गदर्शनेन मध्यपूर्वे नूतनानां ऊर्जाकम्पनीनां अधिकं ध्यानं प्रारब्धम् अस्ति । स्थानीयः यूएई सौरविकासकः येलो डोर् एनर्जी इत्यनेन २०२२ तमे वर्षे ४० कोटि डॉलरस्य वित्तपोषणस्य दौरः सम्पन्नः । एडीएनओसी-स्वामित्वस्य मसदारस्य विकासस्य लक्ष्येषु २०३० तमे वर्षे न्यूनातिन्यूनं १०० गीगावाट् नवीकरणीय ऊर्जा उत्पादनक्षमता, १० लक्षटनपर्यन्तं हरितहाइड्रोजनं च अन्तर्भवतिसऊदी अरबस्य एसीडब्ल्यूए पावर कम्पनी तथा संयुक्त अरब अमीरातस्य masdar इत्यनेन मध्यपूर्वात् बहिः सौर-पवन-ऊर्जा-व्यापारेषु अपि बृहत्-परिमाणेन निवेशः आरब्धः अस्ति, एतयोः कम्पनीयोः प्रत्येकं १० जीडब्ल्यू पवनशक्तिः अन्ये च नवीन-ऊर्जा-विद्युत्-उत्पादन-परियोजना-अनुबन्धाः कृताः सन्ति मिस्रदेशस्य सर्वकारः । मस्डार् यूरोपे अपि नित्यं गमनम् करोति, ग्रीस-स्पेन्-देशयोः नूतनानां ऊर्जास्रोतानां विकासाय अनुबन्धं प्राप्तवान् च ।हाइड्रोजन ऊर्जा एकः प्रमुखः नूतनः ऊर्जा उद्योगः अस्ति यस्य विषये मध्यपूर्वदेशाः आशावादीः सन्ति। सऊदी-उपयोगिता-विकासकः एसीडब्ल्यूए-पावर-कम्पनी, अमेरिकन-एयर-प्रोडक्ट्स्-कम्पनी च सऊदी-अरब-देशस्य नेओम्-न्यू-नगरे ५ अरब-अमेरिकीय-डॉलर्-मूल्यानां हरित-हाइड्रोजन-परियोजनायाः निर्माणार्थं अनुबन्धं कृतवन्तौ .२०२० तमस्य वर्षस्य सितम्बरमासे सऊदी अरबदेशेन विश्वस्य प्रथमः समूहः ४० टन नीलवर्णीयस्य अमोनिया (हाइड्रोजनस्य आधारेण उत्पादितः औद्योगिकवायुः, यः हाइड्रोजनात् अधिकं स्थिरः भवति) जापानदेशं प्रति निर्यातितः सऊदीसर्वकारः सऊदी अरामको च प्रमुखवैश्विकबाजारेषु भागिनान् अन्विष्य हाइड्रोजन ऊर्जानिर्यातस्य विस्तारं कर्तुं प्रयतन्ते।कतारदेशेन नूतन ऊर्जायाः विकासे विशेषज्ञतां प्राप्तवती कम्पनी - कतारजलविद्युत्निगमः । कम्पनी कतारराष्ट्रीय नवीकरणीय ऊर्जा रणनीत्याः (qnres) कार्यान्वयनस्य आयोजनं करोति, यस्याः उद्देश्यं नवीकरणीय ऊर्जायाः उपयोगं विविधीकरणं च वर्धयितुं वर्तते, तस्याः लक्ष्यं बृहत्-परिमाणेन नवीकरणीय ऊर्जा-सुविधानां विस्तारः प्रायः ४० लक्षं किलोवाट्, यावत् अस्ति तथा च प्रायः २०० मेगावाट् वितरितसौरविद्युत् उत्पादनसाधनं स्थापयति ।फुडानविश्वविद्यालयस्य मध्यपूर्वसंशोधनकेन्द्रस्य शोधकर्त्ता ज़ौ ज़िकियाङ्ग् इत्यनेन कैजिंग् इत्यस्मै उक्तं यत् मध्यपूर्वस्य पेट्रोलियमकम्पनी देशस्य पक्षतः तैलस्य गैसस्य च संसाधनानाम् नियन्त्रणं करोति, तस्याः आयः स्वाभाविकतया सम्पूर्णस्य देशस्य आर्थिकविकासस्य परिवर्तनस्य च समर्थनं करिष्यति। वैश्विक अर्थव्यवस्थायाः न्यूनकार्बनीकरणे परिवर्तनेन सह मध्यपूर्वदेशानां सार्वभौमनिधिनां विदेशीयनिवेशः मूल्यस्य निर्वाहस्य वर्धनस्य च मुख्यलक्ष्यात् राष्ट्रिय-आर्थिकसुरक्षायाः ऊर्जासुरक्षायाः च बोधं यावत् समायोजितम् अस्ति अतः तस्य विदेशीयनिवेशसंरचना अपि परिवर्तिता अस्ति, तथा च चीन इत्यादिषु उदयमानविपण्येषु नूतनानां ऊर्जानां नूतनानां प्रौद्योगिकीपरियोजनानां च निवेशः आरब्धः तथापि सम्प्रति तस्य विदेशीयनिवेशस्य ७८% भागः अद्यापि यूरोपदेशे संयुक्तराज्ये च परिपक्वविपण्येषु निवेशितः अस्ति राज्यानि, परिवर्तनस्य बृहत्तरं भागं च समयस्य आवश्यकता वर्तते।सम्पादक |