समाचारं

"सुवर्णनवः रजतदशः च" इति शिखरऋतुः व्यस्तः नास्ति, मद्यव्यापारिणः व्यस्ताः न सन्ति, २० युआन्-मूल्येन न्यूनाः मद्यस्य लघुपुटाः अपि विक्रयणार्थं सन्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः : xing wenwen

“मद्यस्य भण्डारः क्रमशः ५ व्यापारदिनानि यावत् वर्धितः” तथा च “२० मद्यस्य भण्डारस्य सञ्चितलाभाः ३०% अतिक्रान्ताः।“... ​​विगतसप्ताहे मद्यस्य गौणविपणनस्य भोजः पुनः आरब्धः, परन्तु टर्मिनलविपण्ये, एवम् अस्ति भिन्नः दृश्यः ।

"अस्मिन् वर्षे राष्ट्रियदिवसः एतावत् व्यस्तः नास्ति। सामान्यतया विक्रेतारः वदन्ति यत् अस्मिन् वर्षे तेषां व्यवसायः कठिनः अस्ति तथा च विक्रयः महतीं न्यूनीकृतः इति दक्षिणस्य सॉस-वाइन-ब्राण्डस्य विक्रय-प्रबन्धकः झाङ्ग टेङ्ग (छद्मनाम) अवदत् टाइम्स वित्त।

वर्षेषु "सुवर्णनव-रजतदश" इति कालः मद्यस्य सेवनस्य चरमऋतुः अभवत् । मध्यशरदमहोत्सवात्, राष्ट्रियदिवसात् आरभ्य वर्षस्य अन्त्यपर्यन्तं जनाः अधिकान् ज्ञातिजनानाम्, मित्राणां च दर्शनं कुर्वन्ति, रात्रिभोजनं कुर्वन्ति, व्यापारिकं उपहारं च ददति, मद्यस्य सेवनस्य माङ्गल्यं बहु वर्धते, मद्यस्य मूल्यमपि वर्धते परन्तु अस्मिन् विपण्ये "मन्दः शिखरऋतुः" इति प्रवृत्तिः दृश्यते ।

अद्यैव टाइम्स् फाइनेन्स इत्यनेन टर्मिनल् मद्यविपण्यं गत्वा ज्ञातं यत् अनेके मद्यपदार्थाः छूटं दत्त्वा प्रचारं च क्रियन्ते, ३०० तः ५०० युआन् यावत् मूल्यस्य व्यय-प्रभाविणः उत्पादाः तुल्यकालिकरूपेण लोकप्रियाः सन्ति निर्माताप्रतिनिधित्वेन झाङ्ग टेङ्गः अपि अस्मिन् वर्षे मद्यस्य सेवनस्य परिवर्तनं स्पष्टतया अनुभवति स्म, राष्ट्रियदिवसस्य समये सर्वाधिकविक्रयितपदार्थाः गतवर्षे १,००० युआन् अधिकतः अस्मिन् वर्षे ३०० युआन् यावत् न्यूनीकृताः।

अवकाशदिवसप्रचारस्य आरम्भं कुर्वन् वाइनरी २०२४ तमस्य वर्षस्य अन्तिमत्रिमासे कारखानाभ्रमणेन, वेदीसमापनसमारोहैः अन्यैः क्रियाकलापैः च प्रदर्शनार्थं सक्रियरूपेण प्रयतते

मद्यस्य लघुपुटयोः अपि छूटः भवति, फेइटियन मौटाई इत्यस्य मूल्यं च पुनः प्राप्तम् अस्ति

राष्ट्रदिवसस्य पूर्वसंध्यायां टाइम्स् फाइनेन्स इत्यनेन ग्वाङ्गझौ-नगरस्य अनेकाः सुपरमार्केट्, तम्बाकू, मद्यभण्डाराः च गत्वा सामान्यतया मद्यपदार्थानाम् मूल्येषु न्यूनता अभवत् इति ज्ञातम्

एकस्य सुपरमार्केटशृङ्खलायाः मद्यस्य अलम्बरे,लुझौ लाओजियाओयान्घे, लङ्गजिउ, बैबैडु मुडु इत्यादीनां राष्ट्रियप्रसिद्धानां मद्यपदार्थानाम् विभिन्नेषु उत्पादेषु सर्वेषु मूल्येषु भिन्नप्रमाणेन न्यूनता भवति । उदाहरणार्थं, लुझोउ लाओजियाओ इत्यस्य ५२-डिग्री प्रीमियम-प्रथम-गीतस्य डबल-पैक् ३६९ युआन्/सेट्-तः ३३९ युआन्/सेट्-पर्यन्तं न्यूनीकृतः, यान्घे तियान्झी ब्लू-क्लासिक् ४२-डिग्री ४६८ युआन्/बोतलतः ३५८ युआन्/बोतलपर्यन्तं न्यूनीभूतः तदतिरिक्तं २० युआन् इत्यस्मात् न्यूनमूल्येन मद्यस्य शीशकाः अपि विक्रयणार्थं सन्ति, फेन्जिउ इत्यस्य विशालः एकलः उत्पादः बोफेन् अपवादः नास्ति । सर्वाधिकं छूटयुक्तं उत्पादं yanghe daqu green dunhuang 42% अस्ति, यस्य मूलतः मूल्यं 19 युआन/बोतलम् अस्ति, यत् 10 युआन/बोतलं यावत् न्यूनीकृतम् अस्ति।

सुपरमार्केटस्य कर्मचारीः अवदन् यत् राष्ट्रियदिवसस्य समये उपभोक्तारः प्रतिक्रयणं न्यूनं ददति तथा च मुख्य उपभोगपरिधिः ३००-५०० युआन् अस्ति .लघुपुटस्य मद्यस्य विक्रयः तुल्यकालिकरूपेण स्थिरः भवति ।

अन्यस्मिन् सामुदायिकसुपरमार्केट्-मध्ये विक्रीयमाणाः मद्यपदार्थाः सामान्यतया निम्नस्तरीयाः सन्ति, यत्र ४ युआन्-तः ४८ युआन्-पर्यन्तं यावत् नग्न-शीशीः द्वौ अलमारौ गृह्णन्ति सुपरमार्केट्-स्थले कर्मचारिणः अवदन् यत् ५० युआन् तः २०० युआन् यावत् मूल्यं विद्यमानानाम् बक्सेड्-वाइन्स् मध्ये जिन्लिउफु, जिनपाई इत्यादीनां प्रसिद्धानां उत्पादानाम् विक्रयः उत्तमः अस्ति

उच्चस्तरीयमद्यस्य विषये अनेकेषां तम्बाकू-मद्यभण्डारस्य प्रमुखानां मते राष्ट्रदिवसस्य पूर्वसंध्यायां विक्रयः पूर्ववर्षेषु इव आशावादी न भवति उद्योगस्य मापदण्डस्य फेइटियन मौटाई इत्यस्य लेनदेनमूल्ये अपि अद्यतनकाले किञ्चित् उतार-चढावः अभवत्, परन्तु राष्ट्रियदिवसस्य पूर्वसंध्यायां तस्य ऊर्ध्वगामिप्रवृत्तिः दृश्यते स्म अद्यतनस्य मद्यस्य मूल्यस्य प्रवृत्तेः अनुसारं ३० सितम्बर् दिनाङ्के २०२४ तमे वर्षे फेइटियनस्य मूलपेटीमूल्यं २,३९० युआन्/बोतलं भविष्यति, यत् १० युआन्/बोतलस्य वृद्धिः भविष्यति, तथा च शिथिलानां शीशकानां मूल्यं २,२९५ युआन्/बोतलस्य मूल्यं भविष्यति, यत् ५ इत्यस्य वृद्धिः भविष्यति युआन/बोतल।

चीन व्यापारी प्रतिभूतिविश्लेषकाः अवदन् यत् अस्मिन् वर्षे मध्यशरदमहोत्सवस्य राष्ट्रदिवसस्य च द्विगुणावकाशस्य मद्यविक्रयप्रतिक्रिया दुर्बलाः सन्ति, मद्यस्य आपूर्तिपक्षे उद्योगस्य एकाग्रता निरन्तरं वर्धते, मात्रां नियन्त्रयितुं मूल्यवर्धनं च प्रबलं इच्छा वर्तते, समग्रस्थितिः च स्थिरा एव अस्ति।

राष्ट्रदिवसस्य भोजस्य मद्यस्य विषये गुआङ्ग्क्सी डङ्क्वान् मद्य उद्योगस्य एकः विक्रेता टाइम्स् फाइनेन्स इत्यस्य साक्षात्कारे अवदत् यत् ब्राण्डस्य डोङ्गजाङ्ग १५ तथा डोङ्गजाङ्ग प्रीमियम उत्पादानाम् अभावः अस्ति, यस्य मूल्यं प्रायः ६०० युआन् अस्ति, तथा च डोङ्गजाङ्ग ३०, यस्य... मूल्यं 1,000 युआन् अधिकं भवति, अपि अधिकं स्वागतम् अस्ति। डबल फेस्टिवल् इत्यस्य समये कम्पनी उपहारपेटिकासेट् अपि प्रारब्धवती, ये साधारणसेट् इत्यस्मात् अधिकं किफायती भवन्ति ।

मद्यसेवनस्य प्रमुखप्रान्ते शाडोङ्ग्-नगरे राष्ट्रियदिवसभोजार्थं प्रयुक्तस्य मद्यस्य मानकं न्यूनं नास्ति, प्रसिद्धानि मद्यपदार्थानि च अधिकतया उपयुज्यन्ते “स्थानीयजनाः ३०० युआन्-मूल्येन मद्यं स्वीकुर्वन्ति, तेषु अधिकांशः ३० वा ६० वर्षाणि यावत् आयुषः लुझोउ लाओजिआओ टेकु इत्यस्य उपयोगं करिष्यति।”

मद्यकम्पनयः विपणने व्यस्ताः सन्ति, मद्यस्य मुद्रणं कर्तुं प्रयत्नाः च कुर्वन्ति

झाङ्ग टेङ्ग, यः जिनिंग् तथा ज़ाओझुआङ्ग, शाण्डोङ्ग इत्यत्र विपणनकार्यस्य उत्तरदायी अस्ति, सः टाइम्स् फाइनेन्स इत्यस्मै अवदत् यत् अस्मिन् वर्षे विपण्यं तावत् उत्तमम् नास्ति इति सामान्यतया विक्रयणं महतीं न्यूनीकृतम् इति सूचनां ददति, अतः वाइनरीजः अपि स्वस्य विक्रयकार्यं न्यूनीकृतवन्तः एकस्मिन् मासे विक्रयकार्यं जिनिङ्ग्-नगरे १० लक्ष-युआन्-नगरे सर्वाधिकं न्यूनं भवति, यत् गतवर्षस्य अपेक्षया ३०% तः ४०% यावत् न्यूनम् अस्ति, अन्येषु क्षेत्रेषु च अधिकम् अस्ति” इति ।

अस्मिन् वर्षे विक्रेतृभ्यः भुक्तिं संग्रहीतुं कठिनं भवति, विक्रयलक्ष्यं न्यूनीकर्तुं अतिरिक्तं वाइनरीजः कार्यप्रदर्शनं वर्धयितुं चखनाः, कारखानाभ्रमणं च सक्रियरूपेण आयोजयन्ति।

"अक्टोबर् मासे वयं कारखानाभ्रमणं करिष्यामः, मुख्यग्राहकान् पुनः कारखाने भ्रमणार्थं आमन्त्रयिष्यामः, अपि च सीलिंग्-समारोहं करिष्यामः, अस्मिन् वर्षे अन्तिमे त्रैमासिके वाइनरी सील-मद्यस्य विषये स्वप्रयत्नाः केन्द्रीक्रियते इति .

झाङ्ग टेङ्ग इत्यनेन अपि व्याख्यातं यत् मद्यस्य सीलीकरणस्य प्रयत्नस्य मुख्यं उद्देश्यं भुक्तिसङ्ग्रहे कठिनतायाः कारणात् विक्रेतृभिः सह केचन द्वन्द्वाः परिहरन्तु इति।

"यतो हि अधिकांशः उपभोक्तारः वेदीयाः सीलीकरणे प्रत्यक्षतया सम्बद्धाः सन्ति, मुख्यतया विक्रेतृणां अधीनं समूहक्रयणग्राहकाः। तेषां वेदीं सीलीकरणानन्तरं मद्यं बहिः न गृहीतं भविष्यति। अस्माकं मद्यनिर्माणकेन्द्रं तेषां कृते तत् संग्रहयिष्यति। एतेन अन्त्यविपण्यं न प्रभावितं भविष्यति तथा च मद्यस्य मात्रां न वर्धयिष्यति इति विक्रेतुः सूचीभारः।”

उपभोक्तृणां दृष्टौ फेङ्गटन-मद्यः सुपर-उच्च-स्तरीय-उत्पादानाम् अपेक्षया उच्च-अन्त-प्रतिबिम्ब-उत्पादः अस्ति, एतत् बहु-परिदृश्येषु भिन्न-भिन्न-उपभोक्तृणां व्यक्तिगत-आवश्यकतानां पूर्तिं कर्तुं शक्नोति, अधुना एकां नियत-श्रेणी-प्रवृत्तिः निर्मितवती अस्ति

विशेषतः अस्मिन् वर्षे यदा मद्यविपण्यं दुर्बलं भवति तदा फेङ्गटान-उत्पादाः प्रमुख-मद्य-ब्राण्ड्-कृते महत्त्वपूर्णं विपणन-प्रतिरूपं जातम्, येन मुख्यधारा-उत्पादैः सह मद्य-कम्पनीनां राजस्वं चालितम् निहितःवुलियाङ्ग्येफेन्जिउ, क्षिजिउ, झेन्जिउ इत्यादयः बहवः वाइनरीः सर्वे फेङ्गटान्-उत्पादानाम् प्रचारं कुर्वन्ति ।

गतवर्षस्य एप्रिलमासे माओताई-नगरस्य मूल-उत्पादनक्षेत्रे दीर्घकालं यावत् स्थापितं वाइनरी गुओबाओ-मद्यं प्रथमवारं सीलिंग-क्रियाकलापं प्रारब्धवान् आयोजनस्य दिने देशस्य सर्वेभ्यः ग्राहकाः उपभोक्तारश्च ६ वर्षीयं सॉस् मद्यं मुद्रितवन्तः, यत् १०० कैटी, ५०० कैटी, १,००० कैटी च इति त्रयः विनिर्देशाः विभक्ताः आसन् गुओबाओ वाइन उद्योगस्य प्रासंगिकाः जनाः अद्यैव टाइम्स् फाइनेन्स इत्यस्मै अवदन् यत् फेङ्गटान् वाइन इत्यनेन गतवर्षे वाइनरी इत्यस्य विक्रयराजस्वस्य २ कोटि युआन् योगदानं कृतम्। पूर्वं फेन्जिउ, वुलियाङ्ग्ये च क्रमशः २०१६, २०१७ तः क्रमशः अनेकवर्षेभ्यः सीलिंगसमारोहं कृतवन्तौ ।

झोंगताई प्रतिभूतिशोधप्रतिवेदनानुसारं यदि उच्चस्तरीयाः मद्यकम्पनयः स्वस्य विकासस्य लक्ष्यं निर्वाहयितुम् इच्छन्ति तर्हि तेषां मात्रायाः मूल्यस्य च सन्तुलने व्यापारः करणीयः। ऐतिहासिक-अनुभवात् न्याय्यं चेत्, अमानक-मद्यं वर्धयन् बृहत्-एक-उत्पादानाम् आपूर्तिं नियन्त्रयितुं, व्यक्तिगत-अनुकूलनम्, सील-युक्तानि मद्यानि च मद्य-कम्पनीभिः विचारितानि मूल-विधयः सन्ति