समाचारं

निङ्गबो-झोउ रेलमार्गनिर्माणस्य प्रथमा रेखा : विश्वस्य दीर्घतमस्य समुद्रान्तर्गतस्य उच्चगतिरेलमार्गस्य सुरङ्गस्य उत्खननं न स्थगयिष्यति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, निंगबो, 3 अक्टूबर (झांग बिन्, मा जिंगबो) राष्ट्रियदिवसस्य अवकाशस्य समये, चीनरेलवे 14 ब्यूरो निंगबो-झोउ रेलवे इत्यस्य जिन्ताङ्ग पनडुब्बी सुरङ्गस्य निर्माणस्थले किङ्ग्झी रासायनिक उद्योगपार्के, बेइलुन् मण्डले, निंगबो नगरं, झेजियांग-प्रान्ते, संचालकाः, निर्माणवाहनानि च निरन्तरं आगच्छन्ति गच्छन्ति च।

निङ्गबो-झोउ रेलमार्गस्य निर्माणं सुरङ्गम् । चीनरेलवे १४ ब्यूरो इत्यस्य सौजन्येन चित्रम्
राष्ट्रदिवसस्य अवकाशकाले निङ्गबो-झोउ रेलमार्गस्य निर्मातारः मातृभूमिं प्रति आशीर्वादं प्रेषयितुं समूहचित्रं गृहीतवन्तः । चीनरेलवे १४ ब्यूरो इत्यस्य सौजन्येन चित्रम्

निङ्गबो-झोउ रेलमार्गः पश्चिमदिशि यिन्झौ-मण्डलात् आरभ्य पूर्वदिशि झोउशान-नगरस्य डिङ्घाई-मण्डले समाप्तः भवति, अस्य कुलदीर्घता प्रायः ७७ किलोमीटर्, डिजाइन-वेगः च २५० किलोमीटर् प्रतिघण्टा अस्ति १६.१८ किलोमीटर् दीर्घः अस्ति ।

"निङ्गबोपक्षे भूवैज्ञानिकस्थितयः जटिलाः सन्ति। सुरङ्गः प्रथमं नगरेण गच्छति ततः समुद्रात्। अस्याः 40 तः अधिकानां जोखिमस्रोतानां अधः गन्तुं भवति यथा तैलपाइपलाइनाः, समुद्रप्राचीराणि, गोदीः, प्रवेशमार्गाः च। चीनरेलवे १४ ब्यूरो इत्यस्य निङ्गबो-झोउ रेलवे परियोजनायाः प्रभारी व्यक्तिः अवदत् यत् "योंगझौ" ढालयन्त्रस्य निर्माणक्षेत्रस्य प्रायः ७०% भागः कठोरशिला अस्ति तथा च असमानः मृदुः कठोरस्तरः च अस्ति कठोरशिलास्तरस्य उत्खननस्य तथा मृदुकठोरस्तरयोः २४ परिवर्तनं कृतवान् अस्ति स्तरीयं समुद्रवातावरणं च अत्यन्तं जटिलं भवति ।

अस्मिन् वर्षे मेमासे "योङ्गझौ" कवचयन्त्रस्य प्रक्षेपणानन्तरं ६२० मीटर् पूर्णखण्डस्य कठोरशिलानिर्माणस्य माध्यमेन सफलतया गतं अधुना कवचचालकस्य भुक्तिः आवश्यकी अस्ति close attention to the tunneling posture of the shield machine , कवचयन्त्रस्य सुचारुतया उत्खननं सुनिश्चित्य उत्खननमापदण्डान्, कटरहेडवेगं, कटनदाबं च समये समायोजयन्तु।

हू हाओ इत्यनेन परिचयः कृतः यत् परियोजनानिर्माणस्य उन्नतिं कर्तुं एषः महत्त्वपूर्णः चरणः अस्ति, भविष्ये च प्रत्येकं दिवसं विशेषतया महत्त्वपूर्णं भवति अस्मिन् राष्ट्रियदिवसस्य अवकाशकाले निङ्गबो-झोउ रेलमार्गपरियोजनायाः २०० तः अधिकाः निर्मातारः त्यक्तवन्तः तेषां विश्रामः सर्वे कर्मचारी च स्वपदेषु एव तिष्ठन्ति स्म।

निङ्गबो-झोउझौ रेलमार्गस्य यातायातस्य कृते उद्घाटनस्य अनन्तरं निङ्गबोतः झोउशान् यावत् ३० मिनिट् यावत् रेलमार्गस्य प्रवेशः सम्भवः भविष्यति, येन झोउशानस्य रेलमार्गरहितत्वस्य इतिहासः समाप्तः भविष्यति (उपरि)

[सम्पादकः फू जिहाओ]
प्रतिवेदन/प्रतिक्रिया