समाचारं

लेबनान-इजरायल-देशयोः स्थितिः वर्धिता अस्ति अस्माकं विदेशमन्त्रालयः : गाजा-देशे यथाशीघ्रं व्यापकं स्थायि-युद्धविरामं च कर्तव्यम् |.

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य द्वितीये दिने विदेशमन्त्रालयस्य प्रवक्ता लेबनान-इजरायल-देशयोः स्थितिः वर्धते इति विषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तवान् ।

पृच्छतु:अक्टोबर्-मासस्य प्रथमे दिने बीजिंग-समये इजरायल्-देशेन दक्षिण-लेबनान-देशे भू-सैन्य-कार्यक्रमः आरब्धः । द्वितीयस्य प्रातःकाले इरान्-देशेन इजरायलस्य मुख्यभूमिभागे सैन्यप्रहारः कृतः । अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

उत्तरम्‌:मध्यपूर्वे अशान्तिविषये चीनदेशः अतीव चिन्तितः अस्ति ।लेबनानस्य सार्वभौमत्वस्य, सुरक्षायाः, प्रादेशिकस्य अखण्डतायाः च उल्लङ्घनस्य विरोधं कुर्वन्तु, विरोधाभासानां तीव्रीकरणस्य, द्वन्द्वानां विस्तारस्य च विरोधं कुर्वन्तु. चीनदेशः अन्तर्राष्ट्रीयसमुदायं विशेषतः प्रभावशालिनः शक्तिभ्यः आह्वानं करोति यत् ते अग्रे अस्थिरतां परिहरितुं रचनात्मकभूमिकां निर्वहन्तु। चीनदेशः तत् मन्यतेगाजादेशे युद्धविरामस्य असफलता एव मध्यपूर्वे अस्य अशान्तिपरिक्रमणस्य मूलकारणम् अस्ति सर्वैः पक्षैः गाजादेशे यथाशीघ्रं व्यापकं स्थायित्वं च प्राप्तव्यम्।

सीसीटीवी न्यूजग्राहकस्य अनुसारं स्थानीयसमये अक्टोबर् २ दिनाङ्के प्रातःकाले गाजापट्टिकास्वास्थ्यविभागेन एकं वक्तव्यं प्रकाशितं यत् विगत २४ घण्टेषु गाजापट्टिकायां इजरायलसैन्यकार्यक्रमेषु ५१ जनाः मृताः १६५ जनाः च घातिताः।

यतः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः, ततः परंगाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ४१,६८९ प्यालेस्टिनीजनाः मृताः, ९६,६२५ जनाः घातिताः च अभवन्

स्रोतः - विदेशमन्त्रालयस्य आधिकारिकजालस्थलं, cctv news client

प्रतिवेदन/प्रतिक्रिया