समाचारं

शिगेरु इशिबा इत्यनेन "नाटो इत्यस्य एशियाई संस्करणं" प्रस्तावितं, भारतेन च तत्क्षणमेव तस्य विरोधः कृतः!

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शान्तिपूर्णविकासः जनानां आजीविकायाः ​​सुधारः च अन्यस्मात् अपि श्रेष्ठः अस्ति!

पाठ |

शिगेरु इशिबा जापानस्य प्रधानमन्त्रीरूपेण कार्यभारं स्वीकृतवान् ।

परन्तु कः चिन्तयिष्यति स्म यत् सः वक्तुं समाप्तुं पूर्वं भारतस्य विदेशमन्त्री जयशंकरः १०० मीटर् स्प्रिण्ट् वेगेन स्वस्य विरोधं प्रकटितवान्!

जयशंकर चित्रम् : सूचना

1

हैमामा न जानाति स्म यत् इशिबा "नाटो-सङ्घस्य एशियाई-संस्करणम्" इति टिप्पणीं कर्तुं किमर्थम् एतावत् उत्सुकः आसीत् ।

अवश्यं तस्य पूर्ववर्ती फुमियो किशिदा कार्यालयं त्यक्त्वा पूर्वं अमेरिकादेशं गतः, संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं पूर्वं सः अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन आयोजिते अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः चतुर्पक्षीयसमागमे विशेषतया भागं गृहीतवान् ।

अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः चतुःपक्षीयसमागमः "नाटो-सङ्घस्य एशिया-संस्करणं" आनेतुं प्रवृत्तः इव दृश्यते ।

तथापि जापानदेशस्य प्रधानमन्त्रीरूपेण फुमियो किशिदा बाइडेन्, आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीस्, भारतीयप्रधानमन्त्री मोदी च सह मिलित्वा सभायां भागं गृहीतवान् । परन्तु चतुर्णां जनानां भिन्नाः विचाराः सन्ति इति तस्मिन् समये हैमामा विश्लेषितवान् आसीत् ।बाइडेन् राजनैतिकविरासतां त्यक्तुम् इच्छति।सः तदा अवदत् यत् सः आशास्ति यत् अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः चतुर्पक्षीयसमागमः अद्यापि सः कार्यालयं त्यक्त्वा नियमितरूपेण भवितुं शक्नोति इति

अमेरिका-जापान-भारत-ऑस्ट्रेलिया-शिखरसम्मेलनं बहुकालपूर्वं अमेरिकादेशे आयोजितम् आसीत्

वस्तुतः तस्मिन् समये फुमियो किशिडा यत् अधिकं अवगच्छति स्म तत् अस्ति यत् सः "वर्गात् बहिः गन्तुं समाप्तुं" प्रवृत्तः अस्ति, अर्थात् सः अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य जापानस्य प्रधानमन्त्रीरूपेण कार्यं न करिष्यति इतिअतः तस्य अधिकं चिन्ता अस्ति यत् सः कार्यालये स्थित्वा स्वकर्तव्यं निर्वहितुं शक्नोति वा, चतुर्पक्षीयसभायां भागं ग्रहीतुं अमेरिकादेशं गन्तुं शक्नोति वा, ततः संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं शक्नोति वा इति।

आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजस्य विषये सः अपि विचारयति यत् सः पुनः निर्वाचितः भवितुम् अर्हति वा इति।पुनः निर्वाचितत्वेन एव अधिका प्रगतिः भवितुम् अर्हति, यथा क्वाड्-समागम-तन्त्रे अमेरिका-जापान-भारतयोः सम्पर्कः, यथा न्यूजीलैण्ड्-देशं "ओकस्"-इत्यस्मिन् अपि भागं ग्रहीतुं लोभयितुं, अर्थात् त्रिपक्षीय-सुरक्षा-तन्त्रस्य संयुक्तराज्यसंस्था, ब्रिटेन, आस्ट्रेलिया च क्वाड् सुरक्षातन्त्रं भवितुं "वर्धिता" अस्ति । अवश्यं, इदमपि ज्ञातव्यं यत् चीनदेशेन सह सम्बन्धस्य विषये अल्बानीजस्य अवगमनं तस्य पूर्ववर्ती मॉरिस् इत्यस्य अपेक्षया बहु बुद्धिमान्, अधिकं व्यावहारिकं च अस्ति । अस्मिन् दृष्ट्या चिन्तयन् अमेरिका, जापान, भारत, तथा आस्ट्रेलिया तथा "ओकस" इत्येतयोः क्वाड् तन्त्रे आस्ट्रेलियादेशस्य सहभागितायाः सहभागितायाः च नेतृत्वे तस्य अद्वितीयदृष्टिकोणाः विचाराः च भवितुमर्हन्ति

भारते मोदी इदानीं एव पुनः निर्वाचितः अस्ति, वस्तुतः सः दियाओयुताई-नगरे सर्वाधिकं सुरक्षितः अस्ति ।मोदी संयुक्तराज्यसंस्थायां, जापानदेशे, भारते, आस्ट्रेलियादेशे च सम्बद्धः अस्ति वा, तथाकथिते "इण्डो-पैसिफिक"-रणनीत्यां सम्बद्धः इति दावान् करोति वा, एतत् सर्वं भारतस्य हितस्य रक्षणार्थं विचारात् बहिः अस्ति।

अपि च अवलोकयन्तुशिगेरु इशिबायदि दजापान आत्मरक्षा सेनाअमेरिकीभूमौ विशेषतः गुआम-देशे स्थापनार्थं सैनिकानाम् प्रेषणम् । सः यत् कारणं दत्तवान् तत् "अमेरिकादेशः क्षीणः अस्ति" इति ।

अहं वस्तुतः न जानामि यत् इशिबा शिगेरु इत्यस्याः वचनेन पूर्वमेव जापानस्य सामर्थ्यं उजागरितम् - यदि जापानस्य वास्तवमेव बलं वर्तते तर्हि अद्यापि केवलं अफवाः एव |.

तथापि तस्य सत्तां प्राप्तस्य कतिपयेषु दिनेषु अमेरिकादेशः तस्य वचनं उपेक्षितवान् इव ।

इदं प्रतीयते यत् सर्वथा बकवासः, कोऽपि उक्तः भवतु, उल्लिखितः व्यक्तिः सर्वथा उदासीनः एव——

जापानस्य आत्मरक्षासेनाः अमेरिकादेशे सैनिकानाम् "गैरिसन" कुर्वन्ति? एतादृशेषु शब्देषु सामान्यज्ञानस्य अभावः अवश्यमेव भवति । किन्तु आत्मरक्षाबलाः सेना इति न गणयितुं शक्यन्ते । जापानदेशस्य संविधाने अस्य सेनायाः अनुमतिः नास्ति इति नियमः अस्ति ।

यथा अमेरिकादेशः जापानस्य रक्षणस्य आवश्यकतां जनयति इति पर्याप्तं अङ्गीकृतवान् वा इति विषये अहं मन्ये बाइडेन् इत्ययं विषयं सम्बोधयितुं बहु आलस्यं कृतवान् अस्ति। अग्रिमः अमेरिकीराष्ट्रपतिः ट्रम्पः वा हैरिस् वा अवश्यमेव जापानदेशाय स्पष्टं उत्तरं दास्यति।

यद्यपि ट्रम्प-हैरिस्-योः वादविवादे मंगलग्रहः पृथिव्याः सह संघर्षं कृतवान् तथापि केषुचित् विषयेषु सहमतिः आसीत्

हैमामा अनुमानं करोति यत् : १.

तदा ट्रम्पः अनिवार्यतया आशां करिष्यति यत् जापानदेशः अधिकं "संरक्षणशुल्कं" दास्यति;

हैरिस् इच्छति यत् जापानदेशः अधिकानि कार्याणि करोतु।

परन्तु यथा पूर्वं बाइडेन् हिरोशिमा-शान्ति-स्मारक-सङ्ग्रहालयं गत्वा परमाणु-सूटकेसं वहितुं न विस्मरति स्म, तथैव अमेरिका-देशः सर्वदा जापान-देशं काले काले ठोकति यत् सः कोऽस्ति इति ज्ञापयति |.

2

भारतस्य विषये तु "इण्डो-पैसिफिक"-रणनीत्याः अपि वस्तुतः अमेरिका-देशात् भिन्नम् अस्ति, यत् बहुधा "इण्डो-पैसिफिक" इति विषये कथयति ।

अमेरिका-भारतयोः राजनेतृणां कृते प्रत्येकस्य स्वकीयः स्वामिः इति सहजतया अवगन्तुं शक्यते ।

यथा रायटर्-पत्रिकायाः ​​उद्धृतं जयशङ्करः वाशिङ्गटननगरे कार्नेगी-एण्डोवमेण्ट् फ़ॉर् इन्टरनेशनल् पीस् इत्यस्मिन् कार्यक्रमे अवदत् यत् -

जापानस्य विपरीतम् भारतं कदापि अन्यदेशस्य सन्धिसहयोगी न अभवत् ।

इशिबा इत्यस्याः दृष्टेः विषये पृष्टः जयशङ्करः अवदत् यत् - "वयं तादृशस्य सामरिकवास्तुकलाविषये न चिन्तयामः" इति ।

सः अपि अवदत् यत् अस्माकं "विभिन्न-इतिहासाः, भिन्न-भिन्न-वस्तूनाम् उपायाः च सन्ति" इति ।

हैमामा वक्तुम् इच्छति यत् द्वितीयविश्वयुद्धकाले अपि भारतं सामान्यतया जापानीसाम्राज्यवादीनां आक्रमणेन न विध्वस्तम् आसीत् एतत् चीनदेशात् भिन्नम्, अमेरिकादेशात्, आस्ट्रेलियादेशात् च भिन्नम् अस्ति। भारतस्य जापानस्य च इतिहासाः भिन्नाः, समस्यानां निवारणस्य भिन्नाः मार्गाः च सन्ति इति जयशंकरस्य कृते एतादृशी अवगमनं दुर्लभम् अस्ति ।

अस्मिन् परिस्थितौ एतत् वक्तव्यं यत् यद्यपि अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः चतुःपक्षीयं तन्त्रं वर्तते तथापि "बाइडेन्-उत्तरयुगे" चतुर्णां देशानाम् नेतारणाम् च एतत् तन्त्रम् अद्यापि विद्यते अद्यापि नियमितरूपेण मिलन्ति, तथापि "नाटो-सङ्घस्य एशियाई संस्करणम्" न भवेत् ।

किं च, यदा न बहुकालपूर्वं प्रकाशितम् यत् टोक्योनगरे नाटोकार्यालयः उद्घाटितः भविष्यति तदा फ्रान्सदेशः विरोधं प्रकटितवान् पश्चात् अमेरिकादेशः अग्रे आगत्य दावान् कर्तव्यः यत् अधुना उत्तराटलाण्टिकसन्धिसङ्गठनस्य उद्घाटनस्य समयः नास्ति जापानदेशे कार्यालयम्।

उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य अमेरिकी-स्थायि-प्रतिनिधिः जूलियना-स्मिथः मे-मासस्य ३ दिनाङ्के जापान-प्रसारण-निगमेन (nhk) साक्षात्कारं कृत्वा स्पष्टं कृतवान् यत् सम्प्रति नाटो-सङ्घस्य कृते जापानदेशे कार्यालयं स्थापयितुं असम्भवम् अस्ति

एतत् वस्तुतः रोचकम् अस्ति।

जापानदेशः स्वस्य भूमिकां अवगन्तुं अर्हति, एतावत् उच्चस्तरीयः न भवेत्। एतादृशेन उच्चैः प्रोफाइलेन सह कोऽपि तस्य विषये ध्यानं न ददाति स्म । जापानदेशस्य वरिष्ठराजनेता इति नाम्ना शिगेरु इशिबा इत्यनेन एतत् अवगन्तव्यम् ।

3

एशिया-प्रशान्तदेशः कुत्र गच्छति ?

अद्यतनस्य जगतः दृष्ट्या रूस-युक्रेनयोः मध्ये विग्रहः,प्यालेस्टिनी-इजरायल-सङ्घर्षः, लेबनान-इजरायल-सङ्घर्षः अपि, तत् पश्यन् जनाः बहुषु स्थानेषु युद्धानि प्रवर्तन्ते इव अनुभूयन्ते ।

इरान् प्रतिकारं कृत्वा इजरायल्-देशे प्रायः २०० क्षेपणानि प्रहारितवान् ।इजरायल्प्रधानमन्त्रिणा बेन्जामिन नेतन्याहू इराणस्य भुक्तिं करिष्यामि इति अवदत्। एतत् सर्वं जनान् केषुचित् स्थानेषु शान्तिः विलासः जातः इति अनुभूयते ।

परन्तु एशिया-प्रशान्तदेशे एतत् न भवति ।

यद्यपि सर्वविधाः उत्थान-अवस्थाः सन्ति तथापि सामान्यतया शान्ति-व्याप्तेः अन्तः एव अस्ति ।

किमर्थम्‌?

अहं सर्वदा मन्ये यत् जापानीराजनैतिकवृत्तैः तस्य विषये पूर्णतया चिन्तनीयम्——

किं भवन्तः पूर्वयुद्धापराधानां विषये पूर्णतया अवगताः सन्ति ?

एशिया-प्रशान्त-देशे शान्ति-अनुकूलं किमपि कुर्वन्ति वा ?

किं एशिया-प्रशान्तप्रदेशस्य जनानां, जापानीयानां जनानां, भारतीय-उपमहाद्वीपस्य जनानां च भावनाः गृह्णन्ति ?

यदि भारतेन अपि स्पष्टं कृतं यत् सः "नाटो-सङ्घस्य एशिया-संस्करणस्य" निर्माणे जापानस्य अनुसरणं न करिष्यति तर्हि जापानदेशः तस्य विषये चिन्तनीयः——

उत्तराटलाण्टिकः कुत्र अस्ति ?

"विदेशीयशैल्याः आत्मायाश्च" विषये मा वदन्तु।प्रशान्तसागरे यत् आवश्यकं तत् अस्ति——।

शान्तिः।

शिगेरु इशिबा जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः निर्वाचितः, अनन्तरं जापानस्य प्रधानमन्त्रीपदं स्वीकृतवान्

जापानीराजनेतानां कृते सर्वेभ्यः मनःशान्तिं दातुं सर्वोत्तमम्। न्यूनतया व्यर्थाः आडम्बरपूर्णाः शब्दाः। शान्तिपूर्णविकासः जनानां आजीविकायाः ​​सुधारः च अन्यस्मात् अपि श्रेष्ठः अस्ति!