"मत्स्यं खादतु किन्तु मत्स्यं त्यजतु", मियुनस्य "मत्स्यपाकशास्त्रज्ञः" मत्स्यपाकस्य नूतनानि युक्तीनि कृत्वा एव तिष्ठति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति मियुन् जलाशये मत्स्यपालनं अधुना एव आरब्धम् अस्ति । मत्स्यमार्गे मत्स्यपाकशास्त्रज्ञाः स्वविशेषकौशलं दर्शयन्ति, मत्स्यव्यञ्जनैः पूर्णं मेजं "मत्स्यं खादतु किन्तु मत्स्यं न पश्यतु" इति विशेषेण पूरितम् अस्ति, यत् मत्स्यस्य स्वादिष्टतां पूर्णतया दर्शयति
२५ सितम्बर् दिनाङ्के ०:०० वादनात् आरभ्य मत्स्यपालनार्थं निरुद्धः मियुन् जलाशयः अर्धवर्षस्य मत्स्यपालनकालपर्यन्तं उद्घाटितः भविष्यति, मत्स्यजीविनां जलाशये मत्स्यपालनस्य अनुमतिः अस्ति, तथा च अत्यन्तं प्रामाणिकजलाशयमत्स्याः चालूः भविष्यन्ति the market.xiwengzhuang, which specialized in miyun reservoir fish delicacies, मत्स्यमार्गः शीघ्रं स्वीकुर्वतां बहूनां स्वागतं करोति। "अयं मार्गः अतिसङ्कीर्णः अस्ति, परन्तु अस्य स्वादिष्टस्य दंशस्य कृते अस्य मूल्यम् अस्ति!"
११ वादनस्य अनन्तरमेव फुकियाङ्ग-होटेल् पूर्णम् आसीत्, अग्रे मेजस्य दूरभाषः च ध्वनिं कुर्वन् आसीत् । "ते सर्वे मेजं बुकं कर्तुं आह्वयन्ति। अद्यतनं निजकक्षं बहुकालपूर्वं बुकं कृतम् अस्ति, अग्रिमाः त्रयः चत्वारि वा दिवसाः प्रायः बुक् कृताः सन्ति मत्स्यपालनाय एव उद्घाटितः अस्ति।
पृष्ठाङ्गणं गच्छन् गन्धः भवतः नासिकाच्छिद्रं पूरयति। "बाह" इति शब्दं श्रुत्वा एव गन्धः अधिकः तीव्रः अभवत् । प्राङ्गणस्य मध्ये एकः विशालः घटः बुदबुदाति स्म, बुदबुदाति स्म च बहवः जनाः पश्यन्ति स्म, केचन छायाचित्रं गृह्णन्ति स्म, केचन च भिडियो रिकार्ड् कुर्वन्ति स्म । पाकशास्त्रज्ञः एकेन हस्तेन मत्स्यस्य गिल्स् धारयति, अपरेण हस्तेन च विशालं चम्मचम् उपयुज्य घटस्य धारायां नवमत्स्यशिरः जले निमज्जयति
"मियुन्-नगरे एषः पारम्परिकतमः पाक-विधिः अस्ति । सोया-चटनी-सहितं दुद्धं जलाशय-मत्स्यम् । अत्र बहवः जनाः एतत् खादितुम् आगच्छन्ति । सारः चटनी-मध्ये एव अस्ति । अस्माकं स्थानीय-गृहनिर्मितं सोयाबीन-पेस्ट् अस्ति, यत् अन्यत्र न उपलभ्यते । तदतिरिक्तम् , अग्निदारुः लोहं च उपयुज्यन्ते अपि बहु विकसिताः सन्ति मत्स्य-पिष्टं, मत्स्य-गोलानि, मत्स्य-नूडल्स्, तले मत्स्य-स्टेक्स्, मत्स्य-पट्टिकाः, मसालेदार-मत्स्याः च कर्तुं शक्नुवन्ति । “मत्स्यस्य शिखरऋतौ अस्माभिः प्रतिदिनं न्यूनातिन्यूनं ४० तः ५० मत्स्याः पच्यन्ते” इति ।
राष्ट्रियदिवसस्य पूर्वसंध्यायां मत्स्यपालनार्थं जलाशयस्य उद्घाटनेन सह मियुन् मण्डले २१ तमे मत्स्यराजः खाद्यसंस्कृति महोत्सवः आयोजितः, तथा च २०२४ तमस्य वर्षस्य मियुनमण्डलस्य "शिल्पी कप" जलाशयस्य मत्स्यपाककौशलप्रतियोगितायाः विजेता पाकशास्त्रज्ञानाम् पुरस्कारः प्रदत्तः स्वर्ण चम्मच पुरस्कार" . एषा पुरस्कारविजेता सूची अनेकेषां भोजनार्थीनां कृते भोजनमार्गदर्शिका अपि अभवत् । जिण्डिंग् युक्सियाङ्ग् भोजनालयः, यत्र अष्टसु "गोल्डन स्पून अवार्ड"-विजेतेषु रसोईयानां मध्ये एकः अस्ति, तत्र जलाशयात् मत्स्यानां पाकस्य नूतनाः मार्गाः बहुधा प्रशंसिताः सन्ति, विशेषतः लीची-मत्स्य-गोलानि, मत्स्य-कुरकुरा-केकानि च, येन बहवः विजयाः प्राप्ताः विभिन्नेषु खाद्यप्रतियोगितासु पुरस्कारं प्राप्नुवन्ति।
"मियुन्-नगरस्य पारिस्थितिकी-वातावरणं सुदृढं भवति, अधिकाधिकाः पर्यटकाः मियुन्-नगरं क्रीडितुं मत्स्यं खादितुं च आगच्छन्ति, अतः होटेलस्य प्रभारी जू हुइकिआङ्ग् इत्यनेन उक्तं यत् एतत् न भवति easy to make new fish tricks “मत्स्यं खादन्तु किन्तु मत्स्यं न पश्यन्ति” इति दिशि कार्यं कुर्वन्तु। तस्य मते लिची-मत्स्य-गोलानि मत्स्य-पिष्टेन निर्मिताः भवन्ति, प्रथमदृष्ट्या लीची-वत् दृश्यन्ते च यदा भवन्तः तान् खादन्ति तदा मत्स्य-मांसस्य अद्वितीयं स्वादिष्टतां, जलाशय-मत्स्यस्य माधुर्यं च आस्वादयितुं शक्नुवन्ति मत्स्यस्य कुरकुरा केकः अपि "आन्तरिकं शो" कार्यं भवति, ततः मत्स्यं कुरकुरे केकपद्धत्या पचन्तु, ततः कुरकुरा बाह्यत्वक् सुगन्धितमांसपूरणं च संयोजितं भवति .इदं स्वादिष्टम् अस्ति।
मत्स्यवीथिकायां मत्स्यभोजनस्य अतिरिक्तं अन्तर्जालद्वारा मत्स्यविक्रयणं अपि अतीव लोकप्रियम् अस्ति । अनेके नागरिकाः ई-वाणिज्यमञ्चानां माध्यमेन प्रतिदिनं गृहीतं मियुन् जलाशयस्य मत्स्यं क्रियन्ते, गृहे एव पचन्ति च । मियुनस्य प्रमुखा कृषिई-वाणिज्यकम्पनी "युडुओडुओ" अवकाशदिनात् पूर्वं द्वयोः दिवसयोः जलाशयमत्स्यविक्रयं विक्रीतवान्, यत् २,००,००० युआन् यावत् अभवत्।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददातारः : वाङ्ग केक्सिन्, हे गुआनक्सिन्