समाचारं

चीनीयसुवर्णभण्डारः दक्षिणपूर्व एशियादेशं प्रति उद्घाट्यते

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

"जॉन् मेनार्ड केन्स इत्यस्मात् आरभ्य आधुनिकाः अर्थशास्त्रज्ञाः सुवर्णस्य क्रयणं तर्कहीनं इति दर्शयितुम् इच्छन्ति, सुवर्णमानकस्य 'बर्बर अवशेषस्य' उन्मूलनस्य आह्वानं च कृतवन्तः, परन्तु एतेन सुवर्णस्य वैश्विकमागधायां नकारात्मकः प्रभावः अभवत्। तस्य कोऽपि प्रभावः नास्ति .यावत् जनाः अद्यापि सुवर्णस्य मूल्ये विश्वासं कुर्वन्ति तावत् सुवर्णस्य राजनैतिक-आर्थिक-सामाजिक-भूमिका न परिवर्तते सांस्कृतिकदृष्ट्या एषा विश्वासः सर्वत्र मूलभूतः अस्ति।”

जर्मनीदेशस्य ट्युबिङ्गेन् विश्वविद्यालयस्य इतिहासस्य प्राध्यापकः बर्ड् स्टीफन् ग्रे इत्यनेन स्वस्य पुस्तके "गोल्ड्: ए ब्रीफ् हिस्ट्री आफ् द वर्ल्ड आफ् पावर एण्ड् वेल्थ" इत्यस्मिन् सुवर्णस्य इतिहासं मुख्यरेखारूपेण गृहीत्वा मानवजातेः कट्टरपंथी-अनुसरणस्य प्रक्रियायाः समीक्षां करोति सुवर्णस्य ।

एषः कट्टरप्रत्ययः सुवर्णस्य आभूषणं अपि चालयति, यः उद्योगः शतशः वर्षाणां इतिहासः अस्ति, यः अद्यापि आधुनिकसमाजस्य तीव्रगत्या वर्धमानः अस्ति । टेक्नाविओ इत्यनेन प्रकाशितेन प्रतिवेदनेन भविष्यवाणी कृता यत् वैश्विकसुवर्णस्य आभूषणविपण्ये २०२४ तः २०२८ पर्यन्तं १९.९८% चक्रवृद्धिवार्षिकवृद्धिः भविष्यति, आगामिषु पञ्चषु ​​वर्षेषु विपण्यस्य आकारः ५८.४ अरब अमेरिकीडॉलर् यावत् वृद्धिः भविष्यति इति अपेक्षा अस्ति

सुवर्णस्य आभूषणस्य सर्वाधिकं उपभोगमागधा येषु देशेषु भवति तेषु चीनदेशः भारतं च शीर्षस्थाने अस्ति, विशेषतः सुवर्णस्य आभूषणस्य माङ्गल्यः, विश्वे क्रमशः प्रथमः द्वितीयः च स्थानं प्राप्नोति

चीन-भारतयोः अतिरिक्तं अन्येषु दक्षिणपूर्व-एशिया-देशेषु सुवर्णस्य सेवनस्य आदतयः अपि विशेषतया प्रमुखाः सन्ति । थाईलैण्ड्देशं उदाहरणरूपेण गृहीत्वा एच्१ २०२४ तमे वर्षे थाई उपभोक्तृणां समग्रसुवर्णमागधा वर्षे वर्षे २०% वर्धिता, ९ टनपर्यन्तं प्राप्ता । एषा वृद्धि-दरः प्रत्यक्षतया थाईलैण्ड्-देशः वर्षस्य प्रथमार्धे दक्षिणपूर्व-एशिया-देशे सर्वाधिक-वेगेन वर्धमानस्य देशस्य सिंहासने धकेलितवान् सीसीटीवी वित्तीयप्रतिवेदनानुसारं जुलैमासे वियतनामदेशस्य अनेकस्थानेषु "सुवर्णस्य दौर्गन्धः" अधिकाधिकं तीव्रः अभवत्, अनेके जनाः सुवर्णक्रयणार्थं बङ्कानां बहिः पङ्क्तिं कृतवन्तः क्रेतृणां अतिसङ्ख्यायाः कारणात् सुवर्णस्य आपूर्तिः माङ्गं अतिक्रान्तवती, अनेके बङ्काः क्रयणप्रतिबन्धं प्रवर्तयितुं बाध्यन्ते स्म ।

वैश्विकग्राहकानाम् महतीं माङ्गं सम्मुखीकृत्य चीनदेशस्य बहवः सुवर्ण-आभूषण-ब्राण्ड्-संस्थाः विदेशेषु स्वभण्डारस्य विस्तारं कर्तुं आरब्धवन्तः ।

मलेशियादेशस्य राजधानी कुआलालम्पुरनगरे, क्षेत्रस्य प्रतिष्ठिततमस्य शॉपिङ्ग् मॉलस्य पवेलियन् के.एल.नगरे वयं मिनिसो, बबल मार्ट्, याङ्ग गुओफु, मिक्स्यू आइस सिटी इत्यादीनि चीनीयब्राण्ड्-सङ्ख्यां द्रष्टुं शक्नुमः, तथा च... शॉपिंग मॉलस्य द्वितीयतलं, तत्र चीनदेशस्य एकः सुवर्णस्य भण्डारः - lukfook jewelry इति।

ततः पूर्वं अस्मिन् वर्षे एप्रिलमासे कुआलालम्पुरनगरस्य trx tun razak trade center इत्यत्र lukfook joaillerie, pavilion plaza damansara highlands इत्यत्र नूतना lukfook jewelry शाखा च क्रमेण उद्घाटिता। नवीनतमवार्ता दर्शयति यत् मलेशियादेशस्य अतिरिक्तं लुक्फूक् समूहस्य विदेशेषु अपि १८ भण्डाराः सन्ति, अस्मिन् वर्षे विदेशेषु १५ भण्डारस्य शुद्धवृद्धिं उद्घाटयितुं योजना अस्ति।

संयोगवशं लुकफूकसमूहस्य अतिरिक्तं प्रसिद्धाः घरेलुशृङ्खलासुवर्णस्य आभूषणब्राण्ड्-संस्थाः अपि विदेशेषु व्यापारस्य सक्रियरूपेण विस्तारं कुर्वन्ति

12 सितम्बर् दिनाङ्के वार्तानुसारं चाओ एसर इत्यनेन प्रकटितस्य निवेशकसम्बन्धक्रियाकलापस्य अभिलेखप्रपत्रे ज्ञायते यत् कम्पनीयाः प्रथमः विदेशेषु गहनानां भण्डारः आईओआई सिटी मॉल इत्यत्र उद्घाटितः, मलेशियादेशस्य कुआलालम्पुरस्य बृहत्तमः शॉपिंग मॉलः उद्घाटनात् परं विक्रयस्य गतिः उत्तमः अस्ति .

पूर्वं लाओ फेङ्गक्सियाङ्ग् इत्यनेन प्रकटितं यत् २०२३ तमस्य वर्षस्य अन्ते यावत् विदेशेषु १६ भण्डाराः उद्घाटिताः सन्ति; नूतनः अन्तर्राष्ट्रीयः महाप्रबन्धकः, विदेशेषु अधिकविस्तारस्य निर्धारणं प्रकाशयन् लाओपु गोल्डस्य घोषणायाम् उल्लेखः कृतः यत् सूचीकरणस्य अनन्तरं वर्षद्वयस्य अन्तः दक्षिणपूर्व एशियायां ५ नवीनभण्डारस्य विस्तारं करिष्यति।

अफलाइन-व्यतिरिक्तं सुवर्णस्य विदेशं गन्तुं महत्त्वपूर्णं मार्गं ऑनलाइन अपि जातम् अस्ति ।

२०२३ तमे वर्षे टिकटोक् लाइव् ई-वाणिज्ये आभूषणानाम् वृद्धिः २७.३% भविष्यति, यत् अन्येभ्यः अधिकांशेभ्यः उत्पादवर्गेभ्यः अधिकं भविष्यति । थाईलैण्ड्-वियतनाम-देशयोः सुवर्ण-आभूषण-सजीव-प्रवाह-विपण्यं विशेषतया प्रफुल्लितं वर्तते, अनेके प्रकरणाः सन्ति यत्र एकस्य लाइव-प्रसारणस्य जीएमवी-इत्येतत् दशलाखं अमेरिकी-डॉलर्-अधिकं भवति

यथा, xuping jewelry एकदा tiktok jewelry live broadcast track इत्यस्मिन् दक्षिणपूर्व एशियायां प्रथमस्थानं प्राप्तवान् । पश्चात् ई-वाणिज्यस्य साहाय्येन १०० तः अधिकेषु देशेषु प्रदेशेषु च विक्रीतम् ।

चाउ ताई सांग इत्यनेन अन्तर्राष्ट्रीयकरणप्रक्रियायाः त्वरिततायै टिकटोक्, शोपी इत्यादिभिः मञ्चैः अपि स्वस्य ऑनलाइनव्यापारस्य विस्तारः कृतः अस्ति । कम्पनीद्वारा १२ सितम्बर् दिनाङ्के प्रकाशिता भर्तीसूचना दर्शयति यत् सा उच्चवेतनयुक्तं थाई टिकटोक् एंकरं अन्विष्यति यत् सः विदेशेषु टिकटोक् मञ्चे कम्पनीयाः गहनानां उत्पादानाम् लाइव प्रसारणस्य उत्तरदायी भवेत्, उत्पादानाम् विशेषतां व्याख्यायते, अन्तरक्रियां करोति व्यजनैः सह, विक्रयस्य मार्गदर्शनं च इत्यादि।

तस्मिन् एव काले यथा घरेलुबाजारे विभिन्नमहोत्सवानां कृते तत्सम्बद्धविषययुक्तानि उत्पादनानि प्रक्षेपितानि भवन्ति तथा चाउ ताइशेङ्गः अपि टिकटोकमञ्चे विदेशीयमहोत्सवानां वा विशेषकार्यक्रमानाम् उपयोगं कृत्वा प्रासंगिकमहोत्सवसीमितगहनानां प्रक्षेपणं करोति येन उत्पादानाम् आकर्षणं सामयिकत्वं च वर्धते .

केचन विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् २०२५ तमे वर्षे यावत् आभूषणविक्रयस्य प्रायः १८% भागः अन्तर्जालद्वारा सम्पन्नः भविष्यति, विशेषतः एशियायाः विपण्यां, ऑनलाइन-आभूषणविपण्यस्य भागः ६% तः १२% यावत् दुगुणः भविष्यति इति अपेक्षा अस्ति

अधिकानि स्थूलस्तरीयाः आँकडा: दर्शयन्ति यत् मम देशस्य आभूषण-उद्योगस्य कुल-आयात-निर्यात-मात्रा २०२३ तमे वर्षे १४५.३३४ अमेरिकी-अर्ब-डॉलर्-पर्यन्तं भविष्यति, यत् वर्षे वर्षे ८.६२% वृद्धिः अस्ति तेषु सुवर्णस्य आभूषणानाम् उत्पादानाञ्च कुलनिर्यातस्य परिमाणं २६२.७६ टन आसीत्, यत्र वर्षे वर्षे १५.२६% वृद्धिः अभवत् ।

यदा सुवर्णस्य आभूषणं विदेशं गच्छति तदा चीनीयब्राण्ड्-समूहानां स्वकीयाः अद्वितीयाः लाभाः सन्ति ।

सर्वप्रथमं चीनीयकम्पनीनां अद्वितीयाः तकनीकीलाभाः सन्ति बृहत् घरेलुसुवर्णब्राण्डकम्पनयः सुवर्णस्य शुद्धतां उच्चस्तरं यावत् सुधारयितुम् अर्हन्ति उदाहरणार्थं सामान्यके सुवर्णस्य उत्पादानाम् सुवर्णसामग्री स्थिररूपेण राष्ट्रियमानकान् पूरयितुं वा अतिक्रमितुं वा शक्नोति। विदेशेषु विपण्येषु भिन्नशुद्धतायाः सुवर्णस्य उत्पादाः भिन्न-भिन्न-जनसमूहानां आवश्यकतां पूरयितुं शक्नुवन्ति ।

यथा दक्षिणकोरियादेशे 14k सुवर्णस्य उत्तमं कठोरता, किफायती मूल्यं, सुन्दरं रूपं, किफायती अनुप्रयोगः च इति कारणेन अतीव लोकप्रियम् अस्ति । रूसी उपभोक्तृभ्यः यत् ५८३ सुवर्णस्य आभूषणं सर्वाधिकं धारयितुं रोचते तत् वस्तुतः घरेलु १४k सुवर्णस्य बराबरम् अस्ति । जापानी-विपण्ये सामान्य-सुवर्ण-आभूषणं मुख्यतया 10k-सुवर्णम् अस्ति । तत्सह, 10k सुवर्णस्य कठोरता, लचीलापनं च उत्तमम् अस्ति, तथा च नित्यं धारयन्ते सति क्षरणस्य विकृतिः वा न्यूना भवति ।

द्वितीयं, सहस्रवर्षेभ्यः सुवर्णनिर्माणप्रौद्योगिक्याः संचयः चीनीयब्राण्ड्-समूहेभ्यः सुवर्ण-आभूषण-प्रक्रियाकरणे अग्रणी-वैश्विक-क्षमताम् अयच्छत् यथा पारम्परिकं फिलिग्री शिल्पं, उत्कीर्णशिल्पं इत्यादयः उत्तमाः सुवर्णस्य आभूषणं उत्पादयितुं शक्नुवन्ति । पारम्परिकशिल्पस्य अतिरिक्तं चीनीयसुवर्णब्राण्ड् अपि आधुनिकप्रौद्योगिक्याः पारम्परिकशिल्पकलायां च संयोजनं कृत्वा अन्वेषणं नवीनतां च निरन्तरं कुर्वन्ति । यथा, 3d मुद्रणप्रौद्योगिक्याः उपयोगः सुवर्णस्य आभूषणस्य आदर्शं निर्मातुं भवति, ततः सूक्ष्मप्रक्रियायै पारम्परिकहस्तप्रक्रियाभिः सह संयोजितं भवति, यत् न केवलं उत्पादनदक्षतायां सुधारं करोति, अपितु उत्पादस्य गुणवत्तां विशिष्टतां च सुनिश्चितं करोति

तस्मिन् एव काले चीनीयसुवर्णब्राण्ड्-समूहानां व्यक्तिगत-अनुकूलन-विषये अपि प्रबलाः तकनीकी-लाभाः सन्ति, ते उपभोक्तृ-आवश्यकतानुसारं अद्वितीय-सुवर्ण-उत्पादानाम् डिजाइनं, उत्पादनं च कर्तुं शक्नुवन्ति, येन उपभोक्तृ-सन्तुष्टिः बहुधा सुधरति

अन्ते चीनीयनिर्मातारः अपि स्वस्य डिजाइनक्षमतायां अद्वितीयाः सन्ति तथा च पारम्परिकं चीनीयसांस्कृतिकतत्त्वानां आधुनिकफैशनतत्त्वैः सह एकीकृत्य अद्वितीयसांस्कृतिकअर्थयुक्तैः सुवर्णस्य उत्पादानाम् निर्माणे उत्तमाः सन्ति यथा, चीनीय-राशि-पशूनां, पारम्परिक-उत्सवानां, शुभ-प्रतिमानानाम् इत्यादीनां विषयेण सह सुवर्ण-आभूषणं न केवलं चीनीय-संस्कृतेः आकर्षणं मूर्तरूपं ददाति, अपितु आधुनिक-उपभोक्तृणां सौन्दर्य-आवश्यकतानां पूर्तिं करोति विदेशेषु विपण्येषु "राष्ट्रीयप्रवृत्तिः" डिजाइन-आकर्षणयुक्तः एतादृशः उत्पादः अनेकेषां उपभोक्तृणां ध्यानं आकर्षितुं शक्नोति । तस्मिन् एव काले प्रमुखब्राण्ड्-आइपी-सहितं सह-ब्राण्डिंग्-करणं घरेलुकम्पनीनां कृते अपि परिचितं कार्यम् अस्ति एते सह-ब्राण्ड्-उत्पादाः न केवलं विक्रय-वृद्धिं चालयितुं शक्नुवन्ति अपितु अधिकं प्रीमियम-स्थानं अपि आनेतुं शक्नुवन्ति यथा, लुक्फूक् ज्वेलरी इत्यस्य रिलाक्कुमा कलेक्शन् उत्पादैः कुआलालम्पुरे क्रयणार्थं पङ्क्तिः उत्पन्ना अस्ति ।

किंवदंती : लुकफूक आभूषण रिलाक्कुमा श्रृङ्खला

"वैश्विकदृष्ट्या चीनस्य स्वर्णविपणनं अनुयायिकात् अग्रणीरूपेण परिणतम् अस्ति, यत् स्वर्ण-उद्योगस्य प्रमुखक्षेत्रेषु नेतृत्वं प्रदर्शयति तथा च अन्तर्राष्ट्रीय-सुवर्ण-बाजारस्य अभिनव-विकासस्य प्रचारं निरन्तरं करिष्यति स्वर्ण परिषद्।

अस्मिन् वर्षे आरम्भात् एव वैश्विकसुवर्णमूल्यानि वर्धन्ते ।

वायदामूल्यानि दृष्ट्वा २६ जनवरी दिनाङ्के कोमेक्ससुवर्णस्य वायदापत्रस्य समापनमूल्यं प्रति औंसं २०८९.१ अमेरिकीडॉलर् आसीत्, २६ सितम्बर् दिनाङ्कपर्यन्तं समापनमूल्यं प्रति औंसं २,६८१.३ अमेरिकीडॉलर् यावत् अभवत्, नवमासस्य २८% अधिकं वृद्धिः

अपरपक्षे केषुचित् देशेषु मुद्राविनिमयदरेषु न्यूनतायाः कारणेन बहवः उपभोक्तारः यात्रां कर्तुं आकर्षिताः अतः विदेशेषु "सुवर्णमृगया" सामाजिकमाध्यमेषु उष्णविषयः अभवत्

यथा, समीपस्थे जापानदेशे येन्-मूल्यानां निरन्तरं अवमूल्यनेन जापानीयानां पर्यटनविपण्यस्य प्रत्यक्षविस्फोटः जातः । अनेके विदेशीयाः पर्यटकाः न केवलं जापानदेशं भ्रमणार्थम् आगच्छन्ति, अपितु जापानदेशे सुवर्णं, आभूषणं, विलासिनीवस्तूनि इत्यादीनि क्रेतुं अवसरं गृह्णन्ति ।

सीसीटीवी फाइनेन्स इत्यनेन ज्ञापितं यत् टोक्यो-नगरस्य गिन्जा-नगरे प्रायः ८० वर्षाणां इतिहासेन आभूषण-भण्डारे अस्मिन् वर्षे भण्डारं गच्छन्तीनां विदेशीयग्राहकानाम् संख्यायां महती वृद्धिः अभवत् भण्डारस्य प्रभारी व्यक्तिः प्रकटितवान् यत् गतवर्षस्य समानकालस्य तुलने विदेशीयग्राहकानाम् संख्या द्विगुणा अभवत्, विक्रयः च त्रिगुणितः अभवत्। एते विदेशीयाः पर्यटकाः मुख्यतया सुवर्णमूल्यानां उच्चैः आकृष्टाः भवन्ति, ते च सुवर्णस्य आभूषणक्रयणे अधिकं प्रवृत्ताः भवन्ति । सामान्य-उद्योग-वृद्धेः आधारेण जापानी-स्थानीय-ब्राण्ड्-आदि-अन्तर्राष्ट्रीय-ब्राण्ड्-उभयोः अपि आदेशानां महती तरङ्गः प्राप्ता अस्ति ।

परन्तु थाईलैण्ड्देशे, यत् पर्यटनस्थलम् अपि अस्ति, तत्र स्थितिः तस्य विपरीतम् एव अस्ति ।

थाईलैण्ड्देशस्य बैंकॉक्-नगरस्य चाइनाटाउन-नगरे १०० तः अधिकाः बृहत्-लघु-सुवर्ण-भण्डाराः सन्ति, येषु अधिकांशः चीनदेशीयैः चालितः अस्ति । दुकानस्वामिना किङ्ग्वे इत्यनेन साझां कृतं यत् थाईलैण्ड्देशे तथाकथितं "शुद्धसुवर्णम्" वस्तुतः ९६.५% सुवर्णशुद्धता अस्ति, यत् ९९ अथवा ९९.९९ इत्यस्य घरेलुस्तरं प्राप्तुं न शक्नोति।

तदतिरिक्तं किङ्ग्वे इत्यनेन एतदपि उक्तं यत् थाईलैण्ड्देशे विक्रीयमाणं सुवर्णं "बाहट्" इत्यनेन माप्यते, यत् चीनदेशे सामान्यतया प्रयुक्तात् "चना" इत्यस्मात् सर्वथा भिन्नं भवति, सुवर्णस्य शलाकानां "बाहट्", सुवर्णस्य आभूषणस्य "बाहट्" च परिवर्तितं भवति "ग्रामेषु" इति न तु सम्यक् समानम्। द्रुततरः विधिः मूल्यसूचौ मूल्यं ७६ इति विभक्तं भवति, यत् मोटेन एकस्य ग्रामस्य मूल्यं आरएमबी मध्ये भवति ।

“सामान्यतया प्रतिग्रामस्य औसतमूल्यं सस्तो नास्ति” इति किङ्ग्वे अवदत् । अतः चाइनाटाउन-नगरे जनानां विशालः प्रवाहः प्राकृतिकभाषा-लाभः च अस्ति चेदपि चीनदेशस्य पर्यटकाः बहवः नास्ति ये वास्तवतः बृहत् परिमाणेन सुवर्णं क्रीणन्ति, अधिकांशः उत्पादाः अद्यापि स्थानीयजनैः क्रियन्ते

मलेशियादेशे अपि एतादृशी स्थितिः भवति, यः मलेशियादेशे सुवर्णस्य भण्डारं चालयति, सः अवदत् यत्, “गतवर्षे सुवर्णस्य मूल्यं आकाशगतिम् अभवत्, भण्डारस्य मासिकं कारोबारं च ५० लक्षं रिंगिट् (प्रायः ८५ लक्षं युआन्) अधिकं प्राप्तवान् । . तथापि, डिजाइनस्य, शैल्याः, शुद्धतायाः च कारणात्, समस्या अस्ति, मम प्रायः सर्वे ग्राहकाः स्थानीयग्राहकाः सन्ति, तथा च अल्पाः एव विदेशीयाः पर्यटकाः वास्तवतः भुङ्क्ते।"

सिन्मेइ ​​इत्यस्य मतेन मलेशियादेशिनः सुवर्णं रोचन्ते इति बहवः कारणानि सन्ति । प्रथमं मलेशियादेशे मुख्यधर्मः इस्लामधर्मः इति कारणतः इस्लामिकसंस्कृतौ सुवर्णं शुद्धं उदात्तं च धातुः इति गण्यते । महत्त्वपूर्णधार्मिकोत्सवेषु, समारोहेषु च मुसलमाना: प्रायः स्वस्य आशीर्वादं प्रकटयितुं, स्वबन्धुमित्राणां च परिचर्यायै च सुवर्णस्य आभूषणं उपहाररूपेण ददति तस्मिन् एव काले सुवर्णधारणस्य पारम्परिकः प्रथा शतशः वर्षाणि यावत् प्रचलति, मलेशिया-संस्कृतेः भागः च अभवत् । यथा मलेशियादेशस्य पारम्परिकविवाहेषु सुवर्णस्य आभूषणं अत्यावश्यकं भागं भवति । वधूः प्रायः कुलस्य धनं, स्थितिं च दर्शयितुं हार-कङ्कण-कुण्डल-आदि-सुवर्ण-आभूषणं बहुमात्रायां धारयति ।

द्वितीयं, सुवर्णस्य मूल्यं निर्वाहयितुम्, वर्धयितुं च कार्यं भवति । सम्पूर्णे दक्षिणपूर्व एशियाप्रदेशे सम्प्रति महङ्गानि भवन्ति तथा च यदा आर्थिकवातावरणं अस्थिरं भवति तदा जनाः प्रायः स्वधनस्य संरक्षणार्थं सुवर्णं क्रेतुं चयनं कुर्वन्ति यथा, १९९७ तमे वर्षे दक्षिणपूर्व एशियायाः वित्तीयसंकटस्य समये मलेशियादेशस्य रिंगितस्य मूल्यं तीव्ररूपेण अवनतिः अभवत्, तथा च स्थानीयमुद्रायां जनानां विश्वासः कुण्ठितः अभवत्, अनेके मलेशियादेशिनः स्वसम्पत्त्याः रक्षणार्थं स्वधनविपण्ये निवेशं कर्तुं चयनं कृतवन्तः

अन्ते गतवर्षस्य अन्ते मलेशियादेशस्य सुवर्णभण्डारः २.८ अर्ब अमेरिकीडॉलर् आसीत् अस्मिन् वर्षे अगस्तमासस्य प्रथमदिनपर्यन्तं देशस्य सुवर्णभण्डारः २.९ अब्ज अमेरिकीडॉलर् यावत् वर्धितः आसीत्, यत् एकवर्षात् न्यूनेन समये १० कोटि अमेरिकीडॉलर् इत्येव वृद्धिः अभवत् राष्ट्रीयस्तरस्य कार्याणि अपि सर्वेभ्यः किञ्चित्पर्यन्तं प्रभावितं करिष्यन्ति शेयरबजारे, अचलसम्पत्बाजारे च मन्दतायाः सह मिलित्वा निवेशमार्गाः सीमिताः सन्ति। मूलतः शेयर-बजारे, अचल-सम्पत्-क्षेत्रे च निवेशितानां निधानां नूतनानां निवेश-मार्गाणां अन्वेषणस्य आवश्यकता वर्तते, तथा च सुवर्णं, पारम्परिक-निवेश-उत्पादरूपेण, अस्मिन् समये निवेशकानां कृते महत्त्वपूर्ण-विकल्पेषु अन्यतमं जातम्

उपर्युक्तकारणानां संयोजनं कारणं अपि भवितुम् अर्हति यत् लुक् फूक् ग्रुप्, चाओ एसर इत्यादयः ब्राण्ड् मलेशियादेशे स्वस्य उपस्थितिं केन्द्रीकृत्य चयनं कुर्वन्ति।

जूम-इत्यनेन भवन्तः द्रष्टुं शक्नुवन्ति यत् दक्षिणपूर्व-एशिया-देशस्य सर्वेषु देशेषु सुवर्णस्य प्रति अद्वितीयः प्रेम वर्तते । थाईलैण्ड्-देशस्य जनाः सुवर्णं क्रेतुं रोचन्ते, यतोहि विवाहेषु, मन्दिरबलिदानेषु च अनेकेषु पारम्परिकेषु उत्सवेषु, उत्सवेषु च सुवर्णस्य आभूषणस्य, सुवर्णस्य अलङ्कारस्य च बहुधा उपयोगः भवति हिन्दुधर्मे सुवर्णं धनदेवस्य अवतारं मन्यते, अतः भारतीयसमाजस्य सुवर्णस्य स्वामित्वं सुरक्षायाः स्रोतः, सिद्धिभावः च इति दृश्यते । तथैव वियतनाम-समाजस्य अपि सुवर्णस्य प्रतीकात्मकः अर्थः अस्ति । परिवारस्य वैभवं सामाजिकं च स्थितिं दर्शयितुं विवाहेषु, जन्मदिनेषु, उत्सवेषु च इत्यादिषु अनेकेषु महत्त्वपूर्णेषु अवसरेषु सुवर्णस्य आभूषणं अनिवार्यम् अस्ति ।

अतः वर्तमानविदेशेषु सुवर्णाभूषणब्राण्ड्-समूहान् दृष्ट्वा अद्यापि ते मुख्यतया दक्षिणपूर्व-एशिया-देशे एव केन्द्रीभवन्ति ।

परन्तु उपरि उल्लिखितानां लाभानाम् अतिरिक्तं विदेशं गच्छन् सुवर्णभण्डाराः अपि कतिपयानां दबावानां सामनां कुर्वन्ति । प्रथमं, प्रत्येकस्य देशस्य स्वकीयाः स्थानीयाः सुवर्णस्य ब्राण्ड् सन्ति, तथैव केचन निजीसुवर्णभण्डाराः सन्ति, टिफ़नी, बुल्गारी इत्यादीनां अन्तर्राष्ट्रीयप्रसिद्धानां आभूषणब्राण्ड्-समूहानां प्रतिस्पर्धायाः सह मिलित्वा, सुवर्ण-आभूषण-शृङ्खला-ब्राण्ड्-संस्थाः एतेषु विपण्येषु प्रवेशं कुर्वन्तः विविध-बाजारेभ्यः आव्हानानां सामना अवश्यं करिष्यन्ति |. ब्राण्ड्-मध्ये घोर-स्पर्धा । द्वितीयं, सुवर्णं विशेषवस्तु इति कारणतः तस्य आयातनिर्यातयोः कठोरनियन्त्रणं विविधदेशेषु भवति । केचन देशाः सुवर्णस्य आभूषणानाम् आयातं प्रतिबन्धयितुं उच्चशुल्कं, जटिलव्यापारप्रक्रियाः, अन्यव्यापारबाधाः च स्थापयितुं शक्नुवन्ति । एतेन न केवलं चीनीयसुवर्णब्राण्ड्-समूहानां विदेश-विपण्य-प्रवेशस्य व्ययः वर्धते, अपितु उत्पादानाम् असामयिक-आपूर्तिः अपि भवितुम् अर्हति, ब्राण्डस्य सामान्य-सञ्चालनं च प्रभावितं भवितुम् अर्हति

सुवर्णं प्रारम्भात् आरभ्य दुर्लभतायाः, स्थिरतायाः, सौन्दर्यस्य, बहुमूल्यस्य च कारणेन "धातुराजः" इति नाम्ना चिरकालात् प्रसिद्धम् अस्ति ।

"सुवर्ण: शक्तिधनस्य विश्वस्य संक्षिप्तः इतिहासः" इत्यस्य अन्ते लेखकः प्रस्तावति यत् मौलिकरूपेण यावत् जनाः तस्य मूल्ये विश्वासं कुर्वन्ति तावत् सुवर्णं दीर्घकालं यावत् स्वस्य भौतिकमूल्यं निर्वाहयितुं शक्नोति, तथा च आख्यायिका सुवर्णं लिखितं भविष्यति।

तस्मिन् एव काले वैश्विक-आभूषण-विलासिता-वस्तूनाम् उद्योगे चीनीय-ब्राण्ड्-समूहाः क्रमेण महत्त्वपूर्णं बलं जातम् । डेलोइट् इत्यनेन प्रकाशितस्य "ग्लोबल पावर आफ् लक्जरी गुड्स् २०२१" इत्यस्य अनुसारं चाउ ताई फूक इत्यस्य विक्रयणं ७.१९६ अब्ज अमेरिकी डॉलरं कृत्वा दशमस्थानं प्राप्तम् । अन्तर्राष्ट्रीय-आभूषण-विलासिता-वस्तूनाम् विपण्यां यत्र यूरोपीय-ब्राण्ड्-समूहानां सशक्तं स्थानं वर्तते, तत्र चीनस्य उदयेन अधिकानि प्राच्य-सांस्कृतिक-सौन्दर्य-अवधारणानि अपि प्रसारितानि, येन वैश्विक-फैशन-उद्योगः प्रभावितः अभवत्