समाचारं

"निःशुल्क"यात्रायां वृद्धाः निवेशजालेषु न पतन्ति इति सतर्कतायाः आवश्यकता वर्तते

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“निःशुल्कं एकदिवसीयभ्रमणं, पिकअप-गृहवितरणसेवा”, “निःशुल्कं अण्डानि उपहाराः च, तथा च वित्तीयप्रबन्धनज्ञानं ज्ञातुं साहाय्यं कुर्वन्ति”... एते विपणनशब्दाः प्रथमदृष्ट्या रोमाञ्चकारीः ध्वनितुं शक्नुवन्ति, परन्तु वस्तुतः ते आवरणं भवन्ति केषाञ्चन निवेशकम्पनीभिः डिजाइनं कृतम् पर्यटनस्य उपयोगः वृद्धानां "धनपुटस्य" लक्ष्यीकरणाय "प्रलोभन"रूपेण भवति, उपभोक्तृणां वैधअधिकारस्य हितस्य च गम्भीररूपेण उल्लङ्घनं करोति न्यायाधीशः अस्मान् स्मारयति स्म यत् यात्रायां धनव्ययस्य च समये अधिकं सतर्काः भवेयुः।

चाचा झाङ्गः कम्पनी ए इत्यनेन आयोजिते निःशुल्क-एकदिवसीय-भ्रमणस्य भागं गृहीतवान्, यस्मिन् काले सः निवेश-परियोजना-प्रस्तुतौ भागं गृहीतवान् । प्रस्तुतिसमागमे वक्ता गारण्टीकृतपूञ्जीया सह निवेशपरियोजनायाः परिचयं कृतवान्, तथा च उच्चस्तरीयं कैवियारं दत्तवान्, चाचा झाङ्गः स्थले एव निवेशसम्झौते हस्ताक्षरं कृतवान्, १२०,००० युआन् निवेशं कृतवान्, तथा च कैवियारस्य अनेकाः पेटीः ए उपहारं।

ततः कम्पनी ए निवेशस्य आयं समये दातुं असफलतां प्राप्तवती, ततः चाचा झाङ्गः प्रबन्धकं जिओ वाङ्ग इत्यस्मै प्रस्तावम् अयच्छत् यत् निवेशं प्रत्यागन्तुं आयं च दातव्यम् इति जिओ वाङ्गः चाचा झाङ्ग इत्यस्मात् मूलसम्झौतां पुनः गृहीतवान् तथा च अवदत् यत् चाचा झाङ्गः कैवियारं प्रत्यागत्य यात्रायाः समये कृतस्य कक्षस्य भोजनस्य च व्ययस्य १०,००० युआन् कटौतीं कृत्वा अवशिष्टं निवेशं प्रत्यागमिष्यति। परन्तु कैवियार्-पत्रं प्रत्यागत्य झाङ्ग-मामा केवलं ४०,००० युआन्-रूप्यकाणां धनवापसीं प्राप्तवान् ।

चाचा झाङ्गः कम्पनी ए न्यायालयं नीत्वा कम्पनी क ८०,००० युआन् इत्यस्य अवशिष्टं निवेशं प्रत्यागन्तुं पृष्टवान् । कम्पनी ए तर्कयति स्म यत् चाचा झाङ्गः निवेशधनं कम्पनी ए इत्यस्य सार्वजनिकलेखे न स्थानान्तरितवान्, तथा च कम्पनीद्वारा दत्तस्य कैवियारस्य अपि अवधिः समाप्तः अभवत्, अतः सा धनं प्रतिदातुं सहमतः नासीत्

बीजिंग-नगरस्य टोङ्गझौ-मण्डलस्य जनन्यायालयेन ज्ञातं यत्, काल-रिकार्डिङ्ग्, चैट्-अभिलेखः, कम्पनी-ए-इत्यस्य धनवापसी-स्थानांतरण-अभिलेखाः इत्यादीनां प्रमाणानां आधारेण, एतत् तथ्यं अस्ति यत् चाचा झाङ्ग-कम्पनी ए-इत्यस्मै १२०,००० युआन्-निवेशं दत्तवान्, कैवियार्-इत्येतत् च a gift यद्यपि कम्पनी a तत् अङ्गीकृतवती परन्तु तत् सिद्धयितुं अधिकं प्रमाणं न दत्तवती। कम्पनी ए इत्यनेन स्वीकृतं यत् जिओ वाङ्गः तस्य एजेण्टः आसीत्, तस्य आधारेण चाचा झाङ्गः जिओ वाङ्ग इत्यस्य माध्यमेन अवशिष्टं धनवापसीं सम्पादितवान् तथापि कम्पनी ए इत्यनेन अधुना यावत् केवलं ४०,००० युआन् धनं प्रतिदानं कृतम् अस्ति, यत् अनुबन्धस्य उल्लङ्घनम् अस्ति ।