समाचारं

गमनं धावनं वा कः आयुः दीर्घं करोति रक्तवाहिनीभ्यः श्रेष्ठः? उत्तरं आश्चर्यजनकम् अस्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं मन्ये सर्वेषां श्रुतं यत् व्यायामः स्वास्थ्याय उत्तमः अस्ति, अतः व्यायामस्य विभिन्नरूपेषु के भेदाः सन्ति? अस्माकं हृदयरोगस्य स्वास्थ्यस्य समग्रजीवनस्य च कृते व्यायामस्य कः प्रकारः श्रेष्ठः अस्ति?


अद्य वयं सामान्यपदयात्रा, धावनं च उदाहरणरूपेण गृहीत्वा तेषां भेदानाम् विषये चर्चां करिष्यामः।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

चलनस्य धावनस्य च मूलभूतसिद्धान्ताः

जीवने पादचालनं धावनं च द्वौ सामान्यौ एरोबिकव्यायामौ इति वक्तुं शक्यते यत् ते मूलभूतक्रीडाकौशलौ स्तः येषु अस्माभिः बाल्यकालात् एव निपुणता प्राप्ता । परन्तु किं भवता कदापि चिन्तितम् यत् एतयोः व्यायामरूपयोः वैज्ञानिकसादृश्यं भेदः च किम्?

पादचालनं न्यूनप्रभावयुक्तः एरोबिकव्यायामः अस्ति ।अस्माकं पादौ क्रमेण भूमौ स्पृशितुं, शरीरं अग्रे समर्थयितुं च शक्नोति । गमनसमये अस्माकं गतिः तुल्यकालिकरूपेण सौम्यः भवति, प्रत्येकं पदं शरीरस्य गुरुत्वाकर्षणकेन्द्रस्य परिवर्तनेन सह भवति, परन्तु अस्माकं पादौ सर्वदा क्रमेण अवतरन्ति, भूमौ प्रभावः न्यूनीकरोति

गमनस्य विपरीतम्, २.धावनं तुल्यकालिकरूपेण उच्चतीव्रतायुक्तः एरोबिकव्यायामः अस्ति ।अस्मिन् "उड्डयनचरणम्" अन्तर्भवति यत्र पादौ एकस्मिन् समये भूमौ बहिः भवतः । धावने प्रत्येकं पदं अधिकं प्रभावेण भूमौ प्रहरति यतोहि शरीरस्य भारः क्षणिकरूपेण एकेन पादेन आश्रितः भवति ।

पादचालनं वा धावनं वा वयं वेगं प्रवणतां च समायोजयित्वा व्यायामस्य तीव्रताम् नियन्त्रयितुं शक्नुमः । यथा - ऊर्ध्वं गमनेन प्रभावं न वर्धयित्वा व्यायामस्य तीव्रता वर्धयितुं शक्यते, समतलभूमौ शीघ्रं धावनेन अल्पकाले अधिका ऊर्जा दह्यते

पादचालनं धावनं च स्वास्थ्याय हितकरं भवति

प्रभावेण किं भेदः भवति ?

प्रायः सर्वे प्रकाराः व्यायामाः आरोग्यस्य दीर्घायुषः च हितकराः सन्ति,हृदयस्वास्थ्यस्य कृते महत्त्वपूर्णाः लाभाः, उच्चरक्तचापः, उच्चकोलेस्टेरोलेमिया, मधुमेहः, कोरोनरी हृदयरोगः च न्यूनीकरोति(सीएचडी) २.संशय। किन्तुव्यायामस्य भिन्नरूपस्य कारणात् गमनस्य, धावनस्य च शरीरे भिन्नः प्रभावः भवति ।

अध्ययनेन ज्ञातं यत् ऊर्जाव्ययस्य प्रत्येकं 1 met (चयापचयसमतुल्य) वृद्धेः कृते मधुमेहस्य chd च जोखिमं न्यूनीकर्तुं धावनस्य पादचालनस्य च मध्ये कोऽपि महत्त्वपूर्णः अन्तरः नासीत्, परन्तु...उच्चरक्तचापस्य, उच्चकोलेस्टेरोलेमिया-रोगस्य च जोखिमं न्यूनीकर्तुं धावनात् किञ्चित् अधिकं पादचालनं प्रभावी भवति ।

सन्दर्भात् [2]: क्षैतिज-अक्षः व्यायामस्य ऊर्जा-उपभोगः, लम्ब-अक्षः च न्यूनीकृत-जोखिम-अनुपातः

पादचालनं धावनं च चयनं कुर्वतां जनानां मध्ये भारस्य महत्त्वपूर्णः अन्तरः अस्ति इति विचार्य शोधकर्तारः बी.एम.आइ.-समायोजनानन्तरं तुलनां कृतवन्तःउच्चरक्तचापस्य, उच्चकोलेस्टेरोलेमिया-रोगस्य च जोखिमं न्यूनीकर्तुं धावनं पादचालनात् किञ्चित् अधिकं प्रभावी इति ज्ञातम्, यत् सूचयति यत् धावनस्य शरीरस्य चयापचयदक्षतायां सुधारं कर्तुं अधिकः महत्त्वपूर्णः प्रभावः भवितुम् अर्हतिअन्यस्मिन् अध्ययने तत् ज्ञातम्धावनस्य वजनक्षयस्य प्रभावः उत्तमः भवति,एतदपि पुष्टिः भवति ।

परन्तु यथा पूर्वं उक्तं तथा वयं वेगं प्रवणतां च समायोजयित्वा व्यायामस्य तीव्रताम् नियन्त्रयितुं शक्नुमः । यदा वयं पादचालनस्य तीव्रताम् वर्धयामः तथा च तीव्रपदयात्रायाः, दौडस्य च तुलनां कुर्मः तदा वयं पश्यामः यत् एचडीएल-सी-स्तरं वर्धयितुं जॉगिंग् अधिकं प्रभावी भवितुम् अर्हति, तथाकथितं "उत्तमकोलेस्टेरोल्" यदा तु द्रुतगतिः कटि-पर्यन्तं न्यूनीकर्तुं अधिकं सहायकं भवति -hip ratio and skin fold thickness , अर्थात् शरीरस्य मेदः, विशेषतः उदरस्य मेदः, यः हृदयरोगस्य जोखिमेन सह निकटतया सम्बद्धः अस्ति ।

चलनं धावनं च संज्ञानात्मककार्य्ये अपि सहायकं भवितुम् अर्हति, परन्तु...धावनस्य विशेषतः सहनशक्तिधावनस्य मस्तिष्के अधिकः महत्त्वपूर्णः संरचनात्मकः कार्यात्मकः च प्रभावः भवितुम् अर्हति ।विशेषतः संज्ञानात्मककार्यैः निकटतया सम्बद्धेषु क्षेत्रेषु, यथा पूर्वकेन्द्रीयगाइरसः, हिप्पोकैम्पसः, तत्सम्बद्धकार्यात्मकसंपर्कः च ।

द्रष्टुं शक्यते यत् गमनम्, धावनं च शरीरस्य कृते हितकरं व्यायामरूपं, प्रत्येकस्य स्वकीयाः लाभाः, हानिः च कथं वयं चिन्वितव्याः इति द्रष्टुं शक्यते ।

चलनं धावनं च

भवतः कृते कः विधिः अधिकं उपयुक्तः ?

सामान्यतया .अटतुइदं सर्वेषां युगस्य जनानां कृते उपयुक्तं न्यूनतीव्रता, न्यूनप्रभावयुक्तं व्यायामरूपम् अस्ति ।विशेषतः ये व्यायामे नवीनाः सन्ति, वृद्धाः, दीर्घकालीनचिकित्सायुक्ताः वा ।एतेन पादचालनस्य सुरक्षायाः, स्थायित्वस्य च कारणेन अनेकेषां जनानां कृते प्रथमः विकल्पः अपि भवति ।

अपरं तु .चलतिअयं उच्चतीव्रतायुक्तः एरोबिकव्यायामः अस्ति ।येषां कृते व्यायामे पूर्वमेव निश्चिता आधारः अस्ति तथा च तेषां हृदय-श्वसन-सहिष्णुतायाः वजनक्षयस्य च अधिकं सुधारं कर्तुम् इच्छन्ति तेषां कृते उपयुक्तम्।

संक्षेपेण, पादचालनस्य, धावनस्य च स्वकीयाः गुणाः सन्ति, कुञ्जी अस्ति यत् स्वस्य आवश्यकतानुसारं स्वास्थ्यस्य च स्थितिः अनुसृत्य, क्रमेण निरन्तरं च, वैज्ञानिकरूपेण व्यायामस्य तीव्रताम्, समयं च समायोजयन्तु, येन भवान् यथार्थतया लाभं प्राप्नुयात् व्यायामस्य स्वास्थ्यजादूतः।

सन्दर्भाः

[1] स्वैन डी पी, केलरन के जे, ग्रेव्स एम एस, एट अल। समानतीव्रतायां चलनस्य धावनस्य च प्रभावबलाः। जे ताकत cond res. 2016;30 (4): 1042-9.

[2]विलियम्स पीटी, थॉम्पसन पीडी। उच्चरक्तचापस्य, कोलेस्टेरोल्, मधुमेहस्य च जोखिमस्य न्यूनीकरणाय पादचालनं वर्सेस् धावनं च। धमनीविच्छेदक थ्रोम्ब vasc biol. 2013;33 (5): 1085-91.

[3]विलियम्स पीटी। 6.2-yr सम्भाव्य अनुवर्तनस्य समये पादचालनस्य अपेक्षया धावनेन अधिकं वजनस्य न्यूनता। med sci sports exerc. 2013;45 (4):706-13.

[4]सुटर ई, मार्टी बी, गुट्जविलर एफ.जॉगिंग अथवा चलना--स्वास्थ्यप्रभावानाम् तुलना। एन् एपिडेमियोल। 1994;4 (5):375-81.

[5] सेरा एल, पेट्रोसिनी एल, मण्डोलेसी एल, एट अल। चलनम्, धावनं, तैरणम् : संज्ञानात्मककार्यं तंत्रिका उपधातुषु च भूमिजलवायुयुक्तव्यायामानां प्रभावानां विश्लेषणम्। int j environ res जनस्वास्थ्य. 2022;19 (23):16310.

[6]हमाया आर, शिरोमा ई जे जूनियर, मूर सी सी, एट अल समय- बनाम स्टेप-आधारित शारीरिक गतिविधि मेट्रिक्स स्वास्थ्य के लिए। जामा इन्टर्न मेड. 2024;184 (7):718-725.

योजना तथा उत्पादन

लेखक丨जियांग yongyuan, आन्तरिक चिकित्सा स्नातकोत्तर, तृतीय सैन्य चिकित्सा विश्वविद्यालय

समीक्षा丨तांग किन चीनी चिकित्सासङ्घस्य विज्ञानलोकप्रियीकरणविभागस्य मुख्यसंशोधकः

योजना丨झोंग यानपिंग

सम्पादक丨झोंग यान्पिंग

समीक्षक丨xu lai linlin

प्रतिवेदन/प्रतिक्रिया