भविष्यं प्रति नौकायानं कुर्वन्तु|स्वायत्तवाहनचालनं प्रफुल्लितं भवति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वयमेव चालिताः काराः किं कर्तुं शक्नुवन्ति ? केवलं ४ वर्षाणि पूर्वं अल्पाः एव जनाः अस्य प्रश्नस्य पूर्णतया उत्तरं दातुं शक्नुवन्ति स्म । परन्तु अद्यत्वे बीजिंग-नगरस्य दक्षिणपूर्वदिशि स्वायत्तवाहनचालनप्रदर्शनक्षेत्रे उत्तरं "लिखितम्" अस्ति : मानवरहिताः खुदरावाहनानि, मानवरहिताः एक्स्प्रेस्वाहनानि, मानवरहितगस्त्यवाहनानि, मानवरहिताः स्वीपराः, स्वयमेव चालयन्ति यात्रिकवाहनानि, स्वयमेव चालयन्ति मालवाहकभारवाहकाः। .एकदा विज्ञानकथा-ब्लॉकबस्टर-चलच्चित्रेषु दृश्यमानानि स्वयमेव चालितानि काराः जीवने "चालितवन्तः" ।
विश्वस्य प्रथमस्य "वाहन-मार्ग-मेघ-एकीकरणस्य" स्वायत्त-वाहन-प्रदर्शन-क्षेत्रस्य निरन्तर-पुनरावृत्त्या, राजमार्ग-परीक्षणं, मानवरहित-प्रदर्शन-सञ्चालनं, अन्य-नीतयः च "अद्यतनं" निरन्तरं कुर्वन्ति, तथा च 600 वर्ग-किलोमीटर्-परिमितं मार्गपार्श्वे डिजिटल-उपकरणं स्मार्ट-नगरं च कृतम् अस्ति implemented निजीजालस्य पूर्णकवरेजेन सह, अष्टौ प्रमुखाः अनुप्रयोगपरिदृश्याः केवलं ४ वर्षेषु कार्यान्विताः सन्ति । स्वायत्तवाहनचालनस्य स्वप्नः साकारः अभवत्, नूतनः औद्योगिकपारिस्थितिकीतन्त्रः च प्रफुल्लितः अस्ति ।
अष्ट स्वायत्तवाहनपरिदृश्यानि “स्वप्नाः साकाराः भवन्ति” ।
यिझुआङ्ग-नगरे स्थिते नवपाषाणकालीनवितरणकेन्द्रे व्यस्ताः स्वचालिताः क्रमणरेखाः निरन्तरं वितरणवाहनेषु द्रुतवितरणं भारयन्ति, ये ततः त्वरितवितरणं सहस्राणि गृहेषु वहन्ति कारः विशालः नास्ति, परन्तु एकस्मिन् समये शतशः द्रुतवस्तूनि वितरितुं शक्नोति सम्पूर्णा प्रक्रिया स्वायत्तवाहनेन सम्पन्नं भवति।
बीजिंग-नगरे शतशः नूतनाः मानवरहिताः वाहनाः पूर्वमेव मार्गे सन्ति । २०२० तमस्य वर्षस्य पूर्वमेव एतादृशः स्वायत्तवाहनः वास्तविकं अनुप्रयोगपरिदृश्यं न प्राप्नोत्, तथा च कानूनानुसारं अनुपालनेन च मार्गे स्थापयितुं अपि न शक्तवान् । “तदा वेदना आसीत् यत् वयं स्वयमेव चालयितुं शक्नुवन्ति इति स्थानं न प्राप्नुमः” यदा नवीनपरिणामान् धारयन् नवपाषाणकालीन हुइटोङ्ग् कम्पनीयाः संस्थापकः यु एन्युआन् इत्यनेन श्रुतं यत् बीजिंग-नगरं एकं... यिझुआङ्गनगरे स्वयमेव चालयन् प्रदर्शनक्षेत्रे सः अवगच्छत् मम स्वस्य उपलब्धीनां "निर्गमनमार्गः" अस्ति। यिझुआङ्ग्-नगरे स्वस्य निरीक्षणस्य द्वितीयदिने सः कम्पनीं अत्र स्थानान्तरितवान् ।
सितम्बर २०२० तमे वर्षे बीजिंग स्वायत्तवाहनचालनप्रदर्शनक्षेत्रस्य आधिकारिकरूपेण स्थापना अभवत्, तथा च कम्पनी प्रदर्शनक्षेत्रस्य प्रबन्धनमानकानां तकनीकीमानकानां च निर्माणे भागं गृह्णन्तः कम्पनीषु अन्यतमः अभवत् ततः परं प्रथमेषु कम्पनीषु अन्यतमः अभवत् कम्पनीभिः बीजिंगनगरे मार्गेषु परीक्षणार्थं अनुमोदनं कृतम्।
"अस्माभिः यिझुआङ्ग-नगरे मानकं स्थापितं, ततः देशे सर्वत्र तस्य प्रतिकृतिः प्रचारः च कृतः यत् केवलं ४ वर्षेषु एतत् प्रियं दृश्यमानं मानवरहितं वाहनम् बीजिंगतः देशं विश्वं च "चलति" इति १३ देशेषु उपयुज्यते ।
उदयमानः भविष्यस्य उद्योगः नूतनः विषयः अस्ति, नीतयः नियमाः च बहवः अन्तरालाः सन्ति, येषां सफलतानां नवीनतानां च तत्कालीन आवश्यकता वर्तते इदं सटीकरूपेण नूतनानां बुद्धिमान् संजालप्रौद्योगिकीनां, नवीनानाम् उत्पादानाम्, नूतनानां च प्रतिमानानाम् अनुप्रयोगाय, प्रचारार्थं च अभिनवनियामकपरिहारानाम् अन्वेषणार्थं, नीतिकार्यन्वयनस्य, पायलटपरीक्षणस्य च तीव्रताम् वर्धयितुं २०२१ तमस्य वर्षस्य एप्रिलमासे अस्मिन् नगरे प्रथमं बुद्धिमान् स्थापितं चीनदेशे जालसम्बद्धं वाहनम् नीतिप्राथमिकताक्षेत्रे अवलम्ब्य।
यिझुआङ्ग्-नगरे स्वयमेव चालित-यात्रीकारेषु मानवरहित-सफलतां प्राप्तुं अपि अग्रणीः अस्ति pony.ai इति । "२०१७ तमे वर्षे बीजिंग-नगरे घरेलु-अनुसन्धान-विकास-केन्द्रस्य स्थापनायाः अनन्तरं वयं विभिन्नेषु स्थानेषु ३१ मिलियन-किलोमीटर्-अधिकं स्वायत्त-वाहन-माइल-पर्यन्तं सञ्चितवन्तः, यत् दर्जनशः साधारण-चालकानाम् आजीवन-वाहन-अनुभवस्य बराबरम् अस्ति कम्पनीयाः प्रभारः ।
"प्रथमं गमनम्" इत्यस्य अर्थः नीतिनवीनीकरणद्वारा प्रौद्योगिकीनवाचारं औद्योगिकनवाचारं च उत्तेजितुं । नगरपालिका स्वायत्तवाहनकार्यालयस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् वर्षत्रयाधिकेषु नगरेण प्रातः सायं च शिखरपरीक्षणम्, स्थलात् बहिः परीक्षणस्य परस्परं मान्यता, मानवरहितवितरणं इत्यादीनि अनेकानि नवीनतानि विमोचनं कृतम् अस्ति मार्गे वाहनानि, राजमार्गपरीक्षणं, मानवरहितप्रदर्शनसञ्चालनं च नीत्या स्वायत्तयात्रीवाहनानि, मानवरहितवितरणवाहनानि, मानवरहितखुदरावाहनानि च समाविष्टानि नगरीयअनुप्रयोगपरिदृश्यानां अष्टानां प्रमुखवर्गाणां समन्वितविकासः सक्षमः अभवत्
नीतयः अनुप्रयोगपरिदृश्यानि च स्थापितानि सन्ति चेत् औद्योगिकविकासाय "गुरुत्वाकर्षणक्षेत्रं" स्वाभाविकतया निर्मितं भविष्यति । अधुना प्रदर्शनक्षेत्रे ३२ परीक्षणकारकम्पनयः सन्ति, येषां सञ्चितस्वायत्तवाहनमाइलेजः ३० मिलियनकिलोमीटर् अधिकः अस्ति । "बीजिंग-देशः बुद्धिमान् सम्बद्धानां वाहनानां प्रौद्योगिकी-नवीनीकरणं औद्योगिकीकरणं च त्वरयति। सर्वाणि प्रमुखाणि कम्पनयः अत्र सन्ति, शताधिकाः कम्पनयः प्रदर्शनक्षेत्रस्य निर्माणे भागं गृह्णन्ति, तथा च परिचालनवाहनानां संख्या देशस्य अग्रणीः अस्ति of the municipal economic and information bureau disclosed that in the first half of 2024 बीजिंगस्य बुद्धिमान् सम्बद्धस्य नवीन ऊर्जावाहनस्य उद्योगस्य उत्पादनमूल्यं 226 अरब युआन् अतिक्रान्तम्, यत् वर्षे वर्षे 16.1% वृद्धिः, परिवर्तनं उन्नयनं च उल्लेखनीयं प्राप्तवान् परिणामाः।
स्वायत्तवाहनचालनस्य कृते “चीनयोजनायाः” कार्यान्वयनम्
यथा यू एन्युआन् स्वायत्तवाहनानि मार्गे स्थापयितुं सज्जः आसीत्, तथैव युकोङ्ग ज़िक्सिङ्ग् टेक्नोलॉजी कम्पनीयाः अध्यक्षः ज़ुआन् ज़ियुआन् स्वायत्तवाहनचालनस्य "चीनीयोजनायाः" कार्यान्वयनार्थं धावति स्म - "वाहन-मार्ग-मेघ-एकीकरणम्" इति
सामान्यजनस्य शब्देषु "वाहन-मार्ग-मेघ-एकीकरणम्" इत्यस्य अर्थः अस्ति यत् काराः सुरक्षिततया अधिकतया च चालयितुं स्मार्टकाराः, स्मार्टमार्गाः, शक्तिशालिनः मेघाः च इत्येतयोः मध्ये सहकार्यं भवति २०१६ तमे वर्षे एव मम देशेन "वाहन-मार्ग-मेघ-एकीकरण" प्रौद्योगिकी-मार्गचित्रं प्रारब्धम्, परन्तु नगरस्तरीयं परिदृश्यं कार्यान्वितं नास्ति ।
२०२० तमस्य वर्षस्य सितम्बरमासे एकः मोक्षबिन्दुः अभवत्, यदा बीजिंग-संस्था प्रथमं पदानि स्वीकृत्य स्वायत्तवाहनचालनप्रदर्शनक्षेत्रस्य निर्माणं प्रारब्धवान्, यत् विश्वस्य प्रथमं "वाहन-मार्ग-मेघ-एकीकरणम्" उच्चस्तरीयं स्वायत्तवाहनचालनप्रदर्शनक्षेत्रम् अस्ति यिझुआङ्ग-नगरस्य मार्ग-चतुष्पथेषु यातायात-प्रकाशानां, वीथि-प्रकाशानां, अन्येषां यातायात-सुविधानां च अतिरिक्तं मिलीमीटर्-तरङ्ग-रडार-आदिभिः संवेदकैः, कैमरा-इत्यनेन च सुसज्जिताः सन्ति समयं कृत्वा मेघनियन्त्रणमूलमञ्चे समुच्चयः कर्तुं शक्यते ।
xuan zhiyuan प्रदर्शनक्षेत्रस्य कृते मूलभूतं मेघनियन्त्रणमञ्चस्य निर्माणस्य उत्तरदायी अस्ति: "इदं मञ्चं 'ईश्वरस्य नेत्रम्' इव अस्ति, यत् स्वायत्तवाहनानां सहकारिसंवेदनक्षमतासु सुधारं कर्तुं सहायं कर्तुं शक्नोति तथा च सहकारिनिर्णयनिर्माणं योजनासुझावं च प्रदातुं शक्नोति।
यिझुआङ्ग् इत्यनेन यत् "हरिततरङ्गप्रवेशः" प्राप्तः सः एव मेघनियन्त्रणमूलमञ्चः अस्ति यः पर्दापृष्ठे भूमिकां निर्वहति । एकतः मेघनियन्त्रणमूलमञ्चः यातायातनियन्त्रणदत्तांशं प्राप्नोति तथा च यातायातप्रकाशानां दीर्घतां अनुकूलयति यत् भारीयातायातयुक्तदिशि हरितप्रकाशाः अधिककालं यावत् स्थास्यन्ति येन जामः परिहरति, अन्यतरे वैश्विक इष्टतमवाहनमार्गस्य योजनां कर्तुं शक्नोति for self-driving cars and calculate safe केन वेगेन चालनस्य आधारेण भवन्तः सर्वं मार्गं सुचारुतया चालयितुं शक्नुवन्ति।
प्रतिदिनं मेघनियन्त्रणमञ्चः प्रायः ३००t आँकडानां प्राप्तिं संसाधितुं च शक्नोति, तथा च बीजिंग-आर्थिक-प्रौद्योगिकी-विकासक्षेत्रे ४२० तः अधिकानां चौराहानां ८०० तः अधिकानां स्वयमेव चालन-वाहनानां च आँकडा-प्रवेशं प्राप्तवान् आँकडाधाररूपेण मेघनियन्त्रणमञ्चः आर्थिकविकासक्षेत्रे ६७ मार्गाणां समर्थनं करोति यत् हरिततरङ्गयानयानं प्राप्तुं २५७ चौराहान् च गतिशीलं अनुकूलनं प्राप्तुं शक्नोति विगतवर्षे चौराहेषु वाहनस्य औसतविलम्बः ३३% न्यूनीकृतः, औसतयानवेगः च ४५% वर्धितः ।
"न केवलम्, प्रदर्शनक्षेत्रं 'वाहन-मार्ग-मेघ-जाल-नक्शा' इत्यस्य एकीकृत-विकासं प्रवर्धयति, यत् 'वाहन-मार्ग-मेघ-एकीकरण' स्वायत्त-वाहन-चालन-प्रौद्योगिकी-मार्गस्य पूर्णतया सत्यापनम् करोति कार्यालयेन परिचयः कृतः यत् कार टर्मिनल् प्रथमतया यात्रिकाणां उपयोगस्य अनुमतिं दत्तवान् वाहनानि परीक्षणार्थं पूर्णतया मानवरहिताः सन्ति तथा च मानवरहिताः वितरणवाहनानि मार्गे सन्ति अद्यावधि मार्गस्य अन्ते ८०० तः अधिकाः परीक्षणानुज्ञापत्राणि निर्गताः सन्ति तथा "एकस्मिन् बहुध्रुवाः, एकस्मिन् बहुसंवेदकाः, एकस्मिन् बहुपेटिकाः च" इति मानकप्रतिच्छेदनस्य प्रतिरूपं निरन्तरं अनुकूलितं कृतम् अस्ति प्रचारः, निर्माणव्ययः १.० इत्यस्य तुलने ५०% अधिकं सफलतया न्यूनीकृतः अस्ति मञ्चे मेघपक्षे नगरस्य एकीकृतं मेघनियन्त्रणमञ्चं निर्मितम् अस्ति, यत् सम्पूर्णकार्यं, उन्नतप्रौद्योगिक्याः, भविष्ये च जालपक्षे सर्वाधिकं अपलोड् कृतं आँकडानां सह विश्वस्य प्रथमे डिजिटलप्रबन्धनमञ्चे निर्मितं भविष्यति , अति-उच्च-गति-गुप्तचर-विज्ञानस्य निर्माणं कृतम् अस्ति नगरीय-निजी-जालं देशे प्रथमं यात्रीकारं मानवरहित-वितरण-वाहनानि च संयोजयितुं जातम् दूरस्थवाहनसञ्चारकडिः, आर्थिकविकासक्षेत्रस्य अन्तः १६० वर्गकिलोमीटर्-परिमितस्य उच्च-सटीक-नक्शानां संग्रहणं उत्पादनं च सम्पन्नं करोति
“गुरुत्वाकर्षणक्षेत्रम्” नूतनं औद्योगिकपारिस्थितिकीं सङ्गृह्णाति
उद्योगस्य उदयाय सञ्चयः सफलता च, व्यावसायिकीकरणचक्रस्य माध्यमेन धावनं च आवश्यकम् । स्वयमेव चालितकारानाम् कृते व्ययनिवृत्तिः एव सीमा भवति या व्यावसायिकीकरणं प्राप्तुं लङ्घनीया । अनेकभागेषु घटकेषु च ये संवेदकाः कारं मार्गं स्पष्टतया द्रष्टुं शक्नुवन्ति ते सर्वदा सर्वाधिकं महत्त्वपूर्णाः एव आसन् ।
"यदि भवान् इच्छति यत् स्वयमेव चालयितुं शक्नुवन्तः काराः मनुष्यवत् जगत् गृह्णन्तु तर्हि मानवनेत्रवत् बोध-टर्मिनल्, मस्तिष्क-सदृशं प्रसंस्करण-प्रणाली च सिंघुआ-विज्ञान-प्रौद्योगिक्यां जन्म प्राप्यमाणायाः स्टार्टअप-कम्पन्योः इंटेलिजेण्ट् रोबोट्-कम्पनीयाः मुख्यकार्यकारी अत्यावश्यकी अस्ति पार्कः वर्षत्रयपूर्वम् अस्य विचारस्य अनुसरणं कृत्वा शान् यी स्वस्य दलस्य नेतृत्वं कृत्वा "एआइ द्विनेत्रीकॅमेरा" विकसितवान् यत् लिडार् इत्यस्य स्थाने द्वयोः कॅमेरायोः उपयोगं करोति । एआइ द्विनेत्रकॅमेरा अधिकं पश्यति, तथा च त्रिविमसूचनायाः विहङ्गमदृश्यं भवति यत् लिडारात् १० गुणाधिकं सघनम् अस्ति ।
उज्ज्वलतरनेत्राणां अतिरिक्तं चतुरतर-अल्गोरिदम् अपि अस्ति । सामान्यतया बुद्धिमान् चालनक्षमतायुक्तानां सामूहिक-उत्पादितानां कारानाम् उभयतः मत्स्य-नेत्र-कॅमेरा, पार्श्व-दृश्य-कॅमेरा च स्थापिताः भवन्ति । "किं पार्किङ्गं कुर्वन् वाहनचालनकाले च मत्स्यनेत्रस्य कॅमेरा इत्यस्य उपयोगः एकस्मिन् समये कर्तुं शक्यते?"
वर्षत्रयस्य शोधस्य अनन्तरं अनेकप्रौद्योगिकीभिः सह एषा स्टार्टअप-कम्पनी औद्योगिकीकरणस्य महत्त्वपूर्णं क्षणं प्राप्तवती अस्ति । अस्मिन् वर्षे शान् यी इत्यनेन कम्पनीं प्रदर्शनक्षेत्रे स्थानान्तरितम् अस्ति तथा च तत्क्षणमेव बीजिंग आर्थिकविकासक्षेत्रस्य औद्योगिक उन्नयनकोषस्य तथा बीजिंग इंटेलिजेण्ट् कनेक्ट्ड् ऑटोमोबाइल उद्योगकोषस्य संयुक्त नेतृत्वे वित्तपोषणस्य प्री-बी दौरः प्राप्तः, यत्र वित्तपोषणस्य राशिः ३० मिलियन अमेरिकीडॉलर् यावत् अभवत् "एतत् क्षेत्रं वयं सम्मुखीकृतवन्तः यत् स्वायत्तवाहनचालनस्य विषये सर्वाधिकं जानाति। बुद्धिमान् सम्बद्धकार-उद्योगस्य पारिस्थितिकी अतीव पूर्णा अस्ति, यत् अस्मान् अपस्ट्रीम-डाउनस्ट्रीम-साझेदारानाम् अन्वेषणाय, व्यावसायिकीकरण-रणनीत्याः पहेलिकां च पूर्णं कर्तुं साहाय्यं करिष्यति।
कॅमेरा, चिप्स् इत्यादीनां हार्डवेयरतः आरभ्य, एल्गोरिदम्, सिस्टम् इत्यादीनां सॉफ्टवेयर् यावत्, बुद्धिमान् सम्बद्धकाराणां यावत्, क्रमेण औद्योगिकशृङ्खला सङ्गृहीता, विकसिता च तथ्याङ्कानि दर्शयन्ति यत् प्रदर्शनक्षेत्रे बुद्धिमान् सम्बद्धकारक्षेत्रे १२० तः अधिकाः कम्पनयः एकत्रिताः सन्ति, येषु ५० तः अधिकाः उच्चप्रौद्योगिकीयुक्ताः कम्पनयः, ३२ विशेषनवीनकम्पनयः, ९ लघुदिग्गजाः, बहवः एकशृङ्गकम्पनयः च सन्ति "बीजिंग बुद्धिमान् संजालसंपर्कस्य विषये ध्यानं दास्यति, उद्योगस्य विकासस्य नेतृत्वं निरन्तरं करिष्यति, विमानस्थानकानि रेलस्थानकानि च इत्यादीनां प्रमुखदृश्यानां उद्घाटनं प्रवर्धयिष्यति, कानूनी नियामकव्यवस्थायां सुधारं करिष्यति, विकासे सामान्यकठिनविषयाणां समाधानं प्रवर्धयिष्यति स्वायत्तवाहनउद्योगः, तथा च उच्चस्तरीयगुणवत्ताविकासं प्राप्तुं बुद्धिमान् संजालवाहनउद्योगस्य सहायतां कुर्वन्ति।" इति नगरपालिकायाः आर्थिकसूचनाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
विशेषज्ञ टिप्पणी
राष्ट्रीयबुद्धिमान् तथा सम्बद्धवाहननवाचारकेन्द्रस्य उपनिदेशकः युआन् यूः : १.
स्वायत्तवाहनचालनेन विभिन्नानां नवीनप्रौद्योगिकीनां कार्यान्वयनम् प्रवर्धयति
उच्चस्तरीयस्वायत्तवाहनचालनरूपेण l4 स्तरीयस्वायत्तवाहनचालनस्य अर्थः अस्ति यत् वाहनं विशिष्टपरिस्थितौ वातावरणेषु च, चालकस्य हस्तक्षेपं विना, आरम्भबिन्दुतः अन्त्यबिन्दुपर्यन्तं चालनकार्यं स्वायत्तरूपेण सम्पन्नं कर्तुं शक्नोति राष्ट्रीयबुद्धिमान् तथा सम्बद्धवाहननवीनीकरणकेन्द्रस्य उपनिदेशकः युआन् यू उक्तवान् यत् एतत् न केवलं प्रौद्योगिकी-उत्थानम्, अपितु प्रौद्योगिकी-परिपक्वतायाः कारणेन परिवहन-विधिषु परिवर्तनं अपि आनेतुं शक्नोति, येन यात्रिकाः यातायात-सुरक्षायाः उच्चस्तरस्य अनुभवं कर्तुं शक्नुवन्ति तथा अधिका सुरक्षा।उत्तमनगरीययातायातदक्षता।
युआन् यू इत्यस्य मतं यत् औद्योगिकविकासस्य दृष्ट्या स्वायत्तवाहनचालनं "नवीनउत्पादकता" इत्यस्य प्रतिनिधिः अस्ति । स्वायत्तवाहनं विविधानि उच्चप्रौद्योगिकीयुक्तानि प्रौद्योगिकीनि यथा बृहत् आँकडा, बृहत् मॉडल्, कृत्रिमबुद्धिः, मेघगणना, 5g संचारः च एकीकृत्य स्वायत्तवाहनचालनं एतेषां उच्चप्रौद्योगिकीप्रौद्योगिकीनां कार्यान्वयनम् चालयति, एतेषां प्रौद्योगिकी अनुप्रयोगपारिस्थितिकीतन्त्राणां "मातृपारिस्थितिकीतन्त्रम्" भवति and promoting सम्बन्धित उद्योगानां सद्वृत्तम्।
अन्तिमेषु वर्षेषु मम देशस्य स्वायत्तवाहनप्रौद्योगिकी निरन्तरं सफलतां प्राप्नोति, "वाहन-मार्ग-मेघ-एकीकरण" इति तकनीकीमार्गः अपि तस्य कार्यान्वयनम् त्वरयति |. युआन् यू इत्यनेन बोधितं यत् यदि भवान् इच्छति यत् स्वयमेव चालयति कारः यथार्थतया कुशलः "अनुभवी चालकः" भवेत्, तर्हि भवतः संवेदन, निर्णयनिर्माण, नियन्त्रणम् इत्यादिषु प्रौद्योगिकीषु पुनरावर्तनीयं उन्नयनं निरन्तरं कर्तुं आवश्यकम्। तेषु पर्यावरणबोधस्य दृष्ट्या इन्द्रियदत्तांशस्य हानिरहितसंचरणस्य समस्यायाः समाधानस्य अतिरिक्तं "अन्ततः अन्तः" प्रौद्योगिक्याः माध्यमेन दत्तांशपरिचयदोषाणां जोखिमं किञ्चित्पर्यन्तं न्यूनीकर्तुं च "वाहन-मार्ग-मेघ-एकीकरण" वातावरणे वाहनस्य मार्गस्य च सम्बन्धः । तस्मिन् एव काले स्वायत्तवाहनचालनार्थं अतीव द्रुतप्रतिक्रिया आवश्यकी भवति, वाहनस्य निर्णयनिर्माणं प्रतिक्रिया च मिलीसेकेण्ड् स्तरं प्राप्तुं आवश्यकम् अतः वाहनस्य अन्तः स्मार्टड्राइविंग् चिप्स् इत्यादीनां उपकरणप्रौद्योगिक्याः अपि अधिकं नवीनीकरणं करणीयम् यत् वाहनस्य पर्यावरणस्य निर्णयः कुण्ठितयन्त्रस्य अपेक्षया "अनुभवी चालकस्य" इव अधिकं भवति
युआन् यू इत्यस्य मतं यत् स्वायत्तवाहनचालनं अद्यापि नूतनं वस्तु अस्ति, तस्य औद्योगीकरणं व्यावसायिकीकरणं च न केवलं वास्तविकवातावरणेषु परीक्षणं सुधारं च आवश्यकं, अपितु सामाजिकसहिष्णुतायाः सह तीव्रवृद्धिः अपि आवश्यकी अस्ति, यथा वर्तमानस्य vehicle-road-cloud integration" "मानवीकृत" वातावरणस्य निर्माणे अद्यापि प्रासंगिकमानकानां नियमानाञ्च स्पष्टीकरणस्य आवश्यकता वर्तते। स्वायत्तवाहनानां मार्गे स्थापितानां अनन्तरं दायित्वपरिचये, नियन्त्रणे च नियामक-अन्तराणि पूरयितुं तत्काल आवश्यकता वर्तते .
प्रौद्योगिक्याः निरन्तरं उन्नयनेन सह स्वायत्तवाहनचालनं भविष्ये उच्चस्तरं प्राप्य l5 स्तरं प्राप्तुं शक्नोति इति अपेक्षा अस्ति । युआन् यू इत्यनेन उक्तं यत् l5 पूर्णतया स्वचालितं वाहनचालनप्रणालीं प्रतिनिधियति, यत् "अन्तिमचालकरहितं वाहनचालनम्" इति अपि कल्पयितुं शक्यते यत् वाहनं कस्मिन् अपि वातावरणे, कस्मिन् अपि मार्गस्य परिस्थितौ, कस्मिन् अपि मौसमे च स्वयमेव चालयितुं शक्नोति, हस्तहस्तक्षेपस्य आवश्यकतां विना।
सुपर चेन
कृत्रिमबुद्धेः विशिष्टप्रयोगत्वेन स्वयमेव चालकाः काराः यन्त्रबुद्ध्या चालनकार्यं कुर्वन्ति । मम देशस्य "वाहनचालनस्वचालनवर्गीकरणं" स्वायत्तवाहनचालनं l0 तः l5 पर्यन्तं स्तरयोः विभजति । l3 विभाजनरेखा अस्ति तथा च उपर्युक्तं स्वायत्तवाहनचालनम् अस्ति यस्य अर्थः अस्ति यत् अधिकांशपरिदृश्येषु वाहनः स्वायत्तवाहनचालनं प्राप्तुं शक्नोति, परन्तु चरमप्रसङ्गेषु l5 स्वायत्तचालनम् आवश्यकम् अस्ति चालनम् । उद्योगस्य मतं यत् l4 अपि च ततः उपरि उच्चस्तरीयं स्वायत्तं वाहनचालनं भवति, यत् वाहनचालनस्य समये "हस्त-अवरोधः", "नेत्र-अवरोधः", "पाद-अवरोहणं" च प्राप्तुं शक्नोति