2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः यांग मेई
स्रोतः - व्यापारिक आकृतयः
यदा द्यूतस्य विषयः आगच्छति तदा हुबेई-नगरस्य मूलनिवासी ये गुओफु अस्मिन् समये विशिष्टः अस्ति ।
ये गुओफु "१० युआन् स्टोर" मिनिसो इत्यस्य संस्थापकः अस्ति । यस्मिन् काले जीवितस्य राजा अस्ति, तस्मिन् काले अष्टदिनानि पूर्वं सः योङ्गहुई सुपरमार्केट् इत्यस्य २९.४% भागं प्राप्तुं ६.२७ अरब युआन् व्ययितवान्, योन्घुई इत्यस्य बृहत्तमः भागधारकः अभवत् न वक्तव्यं यत् योन्घुई सुपरमार्केट् विगतत्रिषु वर्षेषु ८ अरबं महतीं हानिम् अनुभवति, तेषां स्वस्व आकारस्य, स्केलस्य च दृष्ट्या ये गुओफु इत्यस्य कदमः महत् द्यूतं इति गणयितुं शक्यते।
वित्तीयप्रतिवेदने दर्शितं यत् जूनमासस्य अन्ते मिनिसो इत्यस्य नगदशेषः ६.२३३ अरब युआन् आसीत् ।अस्य अर्थः अस्ति यत् एतत् सौदान् प्राप्तुं ये गुओफुः स्वस्य अधिकांशं चिप्स् उपयुज्यते स्म ।राजस्वस्य दृष्ट्या २०२३ तमे वर्षे योङ्गहुई इत्यस्य राजस्वं प्रायः ८० अरबं भविष्यति, मिनिसो इत्यस्य राजस्वं केवलं १५.२ अर्बं भविष्यति । कस्मात् स्तरात् अपि गजं ग्रसन् सर्पः इति वक्तुं शक्यते ।
अस्मिन् व्यवहारे पूंजीविपण्यं आशावादी नासीत् । अधिग्रहणयोजनायाः घोषणायाः अनन्तरं हाङ्गकाङ्ग-देशे, अमेरिकी-समूहेषु च मिनिसो-संस्थायाः शेयर-मूल्यानि क्षीणतां प्राप्तवन्तः । परन्तु ये गुओफुः बहिः जगतः संशयानां प्रतिक्रियां "प्रभुत्वेन" दत्तवान् ।
ये गुओफु इत्यस्य हाले कृतस्य भाषणस्य सारांशं वक्तुं शक्यते यत् सः अस्य निवेशस्य विषये आशावादी अस्ति इति चत्वारि मुख्यकारणानि सन्ति- एकः दावान् करोति यत् योङ्गहुई सुधारे सफलः भविष्यति; , योङ्गहुइ इत्यस्य स्वस्य उत्पादानाम् विकासे सहायतां कर्तुं शक्नोति इति चिन्तयन् ।
प्रथमं, न्यूननिवेशव्ययप्रीमियमस्य दृष्ट्या एतत् कथनं वैधं दृश्यते। योङ्गहुई इत्यस्य ऐतिहासिकं सर्वोच्चं स्टॉकमूल्यं ११.८९ युआन् अस्ति ये गुओफु इत्यस्य वर्तमानव्यापारमूल्यं २.३५ युआन्/शेयरः अस्ति, यत् सौदामिकी इति गणयितुं शक्यते । तथा च अनेकानाम् अनुकूलनीतीनां कारणात् ए-शेयर्स् तथा हाङ्गकाङ्ग-समूहाः उच्छ्रिताः सन्ति सम्प्रति योङ्गहुई सुपरमार्केटस्य शेयरमूल्यं ३.६३ युआन् यावत् वर्धितम् अस्ति, यत् ये गुओफु इत्यस्य व्यापारमूल्यात् १५४% अधिकम् अस्ति, तस्य विपण्यमूल्यं च १२.५ अरबं यावत् आकाशगतिम् अभवत् ८ दिवस पूर्व। किन्तु सप्तदिनेषु अस्य व्यवहारस्य कारणेन ये गुओफु इत्यस्य पुस्तकधनं ३ अर्बाधिकं वर्धितम् ।
तदतिरिक्तं मिनिसो-संस्थायाः मुख्यवित्तीयपदाधिकारी झाङ्गजिंगिङ्गः व्याख्यातवान् यत् यद्यपि मिनिसो-संस्थायाः पुस्तकेषु ७ अरब-अधिकं नगदं धनं वर्तते तथापि तस्य ऋणं अल्पं भवति, यत्र केवलं ६४ लक्ष-युआन्-व्याज-दायित्वं भवति बङ्केभ्यः व्ययवित्तपोषणं लेनदेनं मिनिसो इत्यस्य एव नकदप्रवाहस्वास्थ्यं न प्रभावितं करोति।
योङ्गहुई इत्यस्य चैनलमूल्यं, आपूर्तिशृङ्खलायां द्वयोः पक्षयोः सहकारिणी एकीकरणं च व्याख्यातुं शक्यते । चैनलस्तरस्य योङ्गहुई देशे सर्वत्र अनेकानि उत्तमस्थानानि धारयति तथा च वाणिज्यिक-अचल-सम्पत्-वृत्ते निश्चितरूपेण ब्राण्ड-प्रभावः अस्ति यदि द्वौ संयुक्तरूपेण भण्डारौ उद्घाटयतः, तर्हि सप्लाई-शृङ्खला-स्तरस्य उत्तम-व्यापार-जिल्ला-स्थानं प्राप्तुं वास्तवमेव सहायतां कर्तुं शक्नोति ताजाभोजनस्य विशेषज्ञः योङ्गहुई, दैनिकगृहसामग्रीविशेषज्ञः मिनिसो च सैद्धान्तिकरूपेण परस्परं उत्पादपहेलिकां पूरयितुं शक्नुवन्ति ।
निजीब्राण्ड्-विकासे सहायता अस्य कारणं भवति यत् योङ्गहुई-इत्यस्य अधिकांशं उत्पादं तृतीयपक्षस्य ब्राण्ड्-रूप्यकाणि सन्ति । ये गुओफु इत्यस्य मतं यत् स्वस्य ब्राण्ड्-विकासे तस्य सहायतां कृत्वा तस्य सकललाभमार्जिनं वर्धयितुं साहाय्यं कर्तुं शक्यते ।
परन्तु ध्यानपूर्वकं शृणुत, उपर्युक्तेषु कश्चन अपि ये गुओफु इत्यस्य स्टड् प्रदर्शनस्य प्रमुखकारणानि नास्ति। मौलिककारणं यस्मात् सः योन्घुई जितुम् महतीं धनराशिं दावं कृतवान् तत् वस्तुतः अस्ति यतोहि सः फैट डोङ्ग्लाई इत्यस्य विस्फोटकपरिवर्तनस्य अनन्तरं योन्घुई इत्यस्य विषये आशावादी अस्ति। बृहत् दावः वस्तुतः समायोजनस्य अनन्तरं योन्घुई इत्यस्य भविष्ये अस्ति। अस्य पृष्ठतः यत् अस्ति तत् ये गुओफु इत्यस्य खुदराव्यापारस्य व्यावसायिककल्पना।
ये गुओफुः सर्वदा एव "उन्मत्तः" आसीत् यत् कथं खुदराविक्रयणं कर्तव्यम् इति। ये गुओफु १९ वर्षे विद्यालयं त्यक्तुं बाध्यः अभवत्, २७ वर्षे एव ट्रिन्केट्स् विक्रयणस्य व्यवसायं आरब्धवान् ।२०१३ तमे वर्षे सः मिनिसो इति संस्थां स्थापितवान् ततः परं सः स्वस्य करियरस्य, धनस्य च शिखरं प्राप्तवान् उद्योगं विंशतिवर्षं यावत्। वक्तुं शक्नुवन् विपणने कुशलः च तस्य प्रमुखाः गुणाः सन्ति । विशेषतः "नवीनखुदरा" इति पदस्य विषये ये गुओफुः सर्वदा उच्चस्तरीयः असहमतः अस्ति ।
"नवीनखुदरा" इति अवधारणा प्रथमवारं २०१६ तमे वर्षे युन्कीसम्मेलने जैक् मा इत्यनेन प्रस्ताविता । तस्मिन् समये जैक् मा इत्यस्य मतं आसीत् यत् भविष्ये ऑनलाइन-अफलाइन-योः मध्ये कोऽपि भेदः न भविष्यति, भविष्ये पारम्परिक-ई-वाणिज्यस्य स्थाने अपि नूतन-खुदरा-विक्रयणं भविष्यति तदनन्तरं प्रमुखाः अन्तर्जालकम्पनयः अफलाइन-खुदरा-बाजारस्य कृते रैली-आह्वानं प्रारब्धवन्तः अलीबाबा-इत्यनेन हेमा-इत्येतत् प्रारब्धम्, आरटी-मार्ट्-इत्येतत् च क्रीतवान्, जेडी-डॉट्-कॉम्-इत्यनेन योङ्गहुई-सुपरमार्केट्-मध्ये स्वस्य धारणानां वृद्धिः निरन्तरं कृता, सुनिङ्ग्-इत्यनेन च "स्मार्ट्-रिटेल्" इति प्रस्तावः कृतः
परन्तु एकः अफलाइन-दिग्गजः इति नाम्ना ये गुओफुः सर्वदा अविश्वासः एव अभवत् । सः जैक् मा इत्यस्य बहुवारं आलोचनां कृतवान् अस्ति replaced physical retail.
ये गुओफु इत्यस्य भाषणं कङ्कणं कृत्वा वयं ज्ञातुं शक्नुमः यत् सम्प्रति तस्य खुदरा-उद्योगे द्वौ विशिष्टौ दृष्टिकोणौ स्तः: एकं न यत् अफलाइन-खुदरा-विक्रयणं उत्तमम् नास्ति, अपितु पारम्परिक-खुदरा-पारम्परिक-सुपरमार्केट-व्यापार-प्रतिमानयोः समस्याः सन्ति यत् भविष्ये केवलं द्वौ खुदराविकल्पौ स्तः, न्यूनमूल्येन खुदराविक्रयणं वा विशेषखुदराविक्रयणं वा।
सः मन्यते यत् सैम’स् क्लब्, कोस्ट्को, मिनिसो च सर्वे विशेषखुदराभण्डाराः सन्ति, ते सर्वे सुष्ठु कुर्वन्ति । योङ्गहुई, आरटी-मार्ट इत्यादीनां पारम्परिकानां हाइपरमार्केटानाम् अवनतिः अस्ति यत् ते उत्पादानाम्, सेवानां, शॉपिंग-अनुभवस्य च दृष्ट्या उपभोक्तृणां वास्तविक-आवश्यकतानां दूरम् सन्ति खुदरा-विक्रयस्य सारः ।
विषयः योङ्गहुई सुपरमार्केट् प्रति आगच्छति। अन्तिमेषु वर्षेषु योङ्गहुई इत्यस्य प्रदर्शने निरन्तरं न्यूनता भवति इति कारणस्य एकः बृहत् भागः ताजानां खाद्यानां ई-वाणिज्यम्, तत्क्षणं खुदराविक्रयः इत्यादीनां नूतनानां शॉपिङ्ग् पद्धतीनां प्रभावः अस्ति योङ्गहुई इत्यस्य ताजा खाद्यव्यापारः तस्य राजस्वस्य ४०% अधिकं भागं धारयति ताजा खाद्यानां ई-वाणिज्यमञ्चानां उदयेन अस्मिन् क्षेत्रे योङ्गहुई इत्यस्य विपण्यं बहुधा क्षीणं जातम्, तदर्थं च प्रबलप्रतिस्पर्धा निर्मितवती अस्ति २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं योङ्गहुई अपि सक्रियरूपेण ऑनलाइनरूपान्तरणं कुर्वन् अस्ति तथा च तृतीयपक्षस्य ई-वाणिज्यमञ्चैः सह सहकार्यं करोति, परन्तु समग्रराजस्वस्य प्रायः २०% भागः एव ऑनलाइनव्यापारः भवति
fat donglai इत्यस्य yonghui इत्यस्य आमूलकपरिवर्तनानि वास्तवतः ऑनलाइन-द्वारा बाईपासं कृतवन्तः, अफलाइन-रूपेण च विभेदित-प्रतियोगितायाः निर्माणे केन्द्रीकृतवन्तः । यथा, बहूनां मूल-उत्पादानाम् उन्मूलनं कृत्वा अलमारयः निष्कासिताः, तथा च, फैट् डोङ्गलै-नगरस्य लोकप्रियाः अन्तर्जाल-सेलिब्रिटी-उत्पादाः अस्थायी-विश्राम-क्षेत्राणि, प्रत्यक्ष-पेय-जल-वितरकाः, हस्त-प्रक्षालन-स्थानकानि इत्यादीनि सेवानां कृते योजिताः सन्ति; . अन्येषु शब्देषु, एतत् yonghui इति पारम्परिकं सुपरमार्केटं यत् मूलतः चैनल + ब्राण्ड् मार्गं अनुसृत्य आसीत्, तत् नूतनक्षेत्रे परिणतुं भवति यत् "भावनात्मकं मूल्यं" प्रदातुं शक्नोति तथा च अफलाइन उच्चगुणवत्तायुक्तसेवानुभवस्य मार्गं स्वीकुर्वितुं शक्नोति।
एतत् ये गुओफु इत्यस्य खुदरा-उद्योगस्य भविष्यस्य दृष्ट्या सह सङ्गच्छते । अफलाइन-खुदरा-विक्रयस्य एषा एव परिवर्तन-दिशा ये गुओफुः सट्टेबाजीं करोति ।
"यदि भवान् न अवगच्छति तर्हि कुशलम्", "अहं खुदराविक्रये कदापि किमपि दुष्कृतं न करिष्यामि"... ये गुओफु इत्यनेन अद्यकाले बहिः जगति बहु वाक्पटुता कृता।केवलं मजाकं कर्तुं सः स्वीकृतवान् यत् फैट् डोङ्ग लाई, योङ्गहुई इत्यस्य उपरि बहु द्यूतं कृतवान्, आत्मविश्वासेन च माइक्रोफोनं उद्घाटितवान्, किञ्चित्पर्यन्तं सः वास्तवतः जैक् मा इत्यस्य, तदानीन्तनस्य ऑनलाइन-अफलाइन-खुदरा-विक्रयस्य च युद्धं त्यक्तुम् न शक्तवान् सः अद्यापि अप्रत्ययः आसीत् ।
तथापि दिशं सम्यक् दिशि स्थापयित्वा व्यवहारे स्थापनं न सुकरम् । विशेषतः आकारेण, कार्मिकेन च विशालस्य योङ्गहुई-नगरस्य परिवर्तनं अल्पे काले एव सुलभतया सम्पन्नं कर्तुं न शक्यते । अपि च, व्यावसायिकप्रतिरूपस्य दृष्ट्या मिनिसो मताधिकारस्य विषये केन्द्रितः अस्ति तथा च सम्पत्ति-हल्कं, न्यून-जोखिम-मार्गं अनुसरति, यदा तु योन्घुई स्वयमेव संचालितं प्रतिरूपं संचालयति तथा च बृहत्-भण्डारेषु केन्द्रितः अस्ति, अतः अफलाइन-व्ययस्य न्यूनानुमानं कर्तुं न शक्यते ये गुओफु इत्यस्य समृद्धेन खुदरा-अनुभवेन अपि गजं परिवर्तयितुं अद्यापि कठिनम् अस्ति ।
ये गुओफु इत्यस्य प्रतीक्षां करोति तत् कठिनं युद्धम् अस्ति।