अभिनव औषधविपण्यं १६ मासात् ५० दिवसपर्यन्तं कति बाधाः गन्तव्याः भविष्यन्ति येन १.७ खरब आरएमबी प्राप्तुं शक्यते?
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जेनेरिक-औषधात् आरभ्य नवीन-औषध-पर्यन्तं मम देशस्य जैव-औषध-कम्पनयः नूतन-पदे प्रविष्टाः, नवीन-औषधानां समीक्षा-अनुमोदनं च त्वरित-करणं औषध-उद्योगस्य नवीनतायाः विकासस्य च प्रमुखः भागः अभवत् |. अद्यैव चीनजैव रासायनिक औषधउद्योगसङ्घेन आयोजिते ८ तमे चीन (तियानजिन्) न्यूक्लिक अम्ल औषधसम्मेलने भागं गृहीतवन्तः विशेषज्ञाः अभिनव औषधानां समीक्षां अनुमोदनं च न्यूक्लिक अम्ल औषधानां विकासं च चर्चां कृतवन्तः। २०१५ तमे वर्षे चिकित्साव्यवस्थायाः सुधारात् परं घरेलु-नवीन-औषधानां विकासः महतीं त्वरितवान्, तथा च औसत-अनुमोदन-समयः विगत-१६ मासात् प्रायः ५० दिवसान् यावत् महत्त्वपूर्णतया न्यूनीकृतः अस्ति लघुकृतं कृत्वा अभिनव औषध-उद्योगस्य विकासाय अनुकूलं वातावरणं निर्मितम्। एतेषु न्यूक्लियक् अम्लस्य औषधानि अग्रणीरूपेण स्थापितानि सन्ति ।
न्यूक्लिक-अम्ल-औषधानि लघु-अणु-औषधानां, मोनोक्लोनल-प्रतिपिण्डानां च अनन्तरं तृतीय-पीढीयाः अभिनव-औषधानि इति मन्यन्ते, तेषु लघु-संशोधन-विकास-चक्रस्य लाभाः सन्ति, अनुमोदन-दक्षतायां सुधारेण मार्गः स्वच्छः अभवत् प्रयोगशालातः विपण्यं प्रति गन्तुं नवीनौषधानि . २०२४ तमस्य वर्षस्य सितम्बरमासपर्यन्तं वैश्विकं अभिनवौषधविपणनं १.७ खरबयुआन् यावत् भविष्यति, यत् अभिनवऔषधविपण्यस्य विशालक्षमतां विकासगतिञ्च दर्शयति
९९.८% समाप्तिदरः
सिङ्घुआ विश्वविद्यालयस्य मुख्यशोधकः राज्यस्य खाद्य-औषध-प्रशासनस्य औषध-मूल्यांकन-केन्द्रस्य पूर्वनिदेशकः च कोङ्ग-फन्पु-इत्यनेन सभायां प्रकटितं यत् २०१५ तमे वर्षे औषधसमीक्षा-अनुमोदन-व्यवस्थायाः सुधारात् आरभ्य राज्य-खाद्य-औषध-प्रशासनेन प्रोत्साहनं कृतम् अस्ति तथा रोगिणां नैदानिक-औषध-आवश्यकतानां पूर्तये औषध-नवीनीकरणं प्रवर्धयति नीति-प्रतिश्रुतिनां श्रृङ्खलां तकनीकीसमर्थनं च प्रदाति। २०१५ तमे वर्षे सुधारात् पूर्वं चिकित्सापरीक्षणस्य अनुमोदनार्थं औसतेन १६ मासाः यावत् समयः अभवत्, यत् औषधकम्पनीनां कृते अत्यन्तं दीर्घप्रक्रिया अस्ति । अधुना अनुज्ञापत्रव्यवस्थायाः कार्यान्वयनेन अयं समयः महत्त्वपूर्णतया लघुः अभवत् ।
"एषः परिवर्तनः रात्रौ एव न अभवत्, परन्तु गहन-आन्तरिक-सुधाराः, तकनीकी-आवश्यकतानां सुदृढीकरणं, घटना-पूर्व-उत्तर-सञ्चारस्य सुदृढीकरणं, अनुमोदन-मानकानां एकीकरणं, मासिक-परियोजना-प्रबन्धन-निर्धारण-समागम-प्रबन्धन-वर्धनं च इत्यादीनां प्रयत्नानाम् एकश्रृङ्खलायाः परिणामः आसीत् प्रयत्नाः" इति कोङ्ग् फन्पुः अवदत् ।
कोङ्ग फन्पु इत्यस्य मते २०१९ तमे वर्षे पूर्णकार्यन्वयनात् आरभ्य नैदानिक-अस्पताल-अनुज्ञापत्र-कार्यन्वयनस्य समये एव समाप्ति-दरः सर्वदा ९९% तः उपरि एव अस्ति २०२०-२०२२ मध्ये समाप्तिदरः ९९.८% यावत् अधिकः अस्ति तस्मिन् एव काले विगत १६ मासेभ्यः औसतानुमोदनसमयः महत्त्वपूर्णतया न्यूनीकृतः अस्ति ।
तदतिरिक्तं राज्यस्य खाद्य-औषध-प्रशासनेन अभिनव-औषधानां प्रक्षेपणं शीघ्रं कर्तुं प्रक्रियाणां श्रृङ्खला अपि निर्मितवती अस्ति, सम्प्रति न्यूनातिन्यूनं षट् प्रक्रियाः अध्ययनं कुर्वन्ति तेषु प्राथमिकताचयनप्रक्रिया राज्यस्य खाद्यऔषधप्रशासनस्य चतुर्णां प्रमुखसूचकानाम् एकः अस्ति तथा च २०१७ तमे वर्षे स्थापनायाः अनन्तरं महत्त्वपूर्णां भूमिकां निर्वहति। "अस्य कार्यक्रमस्य मूल्याङ्कनं १८ वस्तूनाम् प्राथमिकतास्तरस्य आधारेण भवति। यद्यपि कार्यान्वयनप्रक्रियायाः कालखण्डे ५०% वस्तूनि पूर्णतया समयसीमायाः पूर्तये असफलाः अभवन् तथापि तस्य समग्रप्रभावः अद्यापि महत्त्वपूर्णः अस्ति।
कोङ्ग् फन्पु इत्यस्य मतेन अग्रिमः चरणः औषधपारदर्शितायाः सत्यापनम् निरीक्षणं च सुधारणं च कर्तुं केन्द्रितः भवेत् । अस्य सुधारस्य उद्देश्यं भवति यत् विपण्यां महत्त्वपूर्णप्रभावं विद्यमानानाम् औषधानां शीघ्रं प्रवेशं त्वरितं कर्तुं शक्यते । सुधारस्य पूर्वं पश्चात् च तुलनां कृत्वा २०१८ तमे वर्षे सामान्यजातीयानां अनुमोदनसमयः प्रायः ६२० दिवसाः आसीत्, परन्तु २०२२ तमे वर्षे अयं समयः औसतेन १४४ दिवसान् यावत् लघुः अभवत् अन्येषां प्रजातीनां अनुमोदनसमयः केवलं भूतकालस्य १/३ भागः एव अस्ति, यत्र संरचनात्मक-अनुकूलनेन आनयितस्य वास्तविक-चालनसमये महती न्यूनता, दक्षतासुधारः च अस्ति
न्यूक्लियक् अम्लस्य औषधानि अग्रे त्वरितम् गच्छन्ति
अनुमोदनदक्षतायां सुधारेण नवीनौषधानां पुनरावृत्तेः परिस्थितयः सृज्यन्ते । एतेषु न्यूक्लियक् अम्लस्य औषधानि अग्रणीरूपेण स्थापितानि सन्ति ।
न्यूक्लिक अम्ल औषधेषु एण्टीसेन्स ओलिगोन्यूक्लिओटाइड्स् (aso), लघु हस्तक्षेपकारी आरएनए (sirna), माइक्रोआरएनए (mirna), लघु सक्रियकरण आरएनए (sarna), दूत आरएनए (mrna), आरएनए एप्टामर (aptamer), इत्यादयः सन्ति हालस्य वर्षेषु बाजारस्य लोकप्रियता निरन्तरं वर्तते उदयः। चिची कन्सल्टिङ्ग् इत्यस्य आँकडानुसारं २०२० तमे वर्षे वैश्विकस्य लघु न्यूक्लिक-अम्ल-औषध-विपण्यस्य आकारः ३६२ मिलियन-अमेरिकीय-डॉलर् आसीत्, २०३० तमे वर्षे च अस्य विपण्यस्य २५ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भवितुं शक्यते चीनस्य लघुन्यूक्लिक-अम्ल-औषध-विपण्यं २०२२ तमे वर्षे प्रायः ४० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां मूल्यं भविष्यति, २०२५ तमे वर्षे च ३० कोटि-अमेरिकीय-डॉलर्-अधिकं भवितुं शक्नोति, यत्र ३००% तः अधिकस्य चक्रवृद्धि-वार्षिक-वृद्धेः दरः भविष्यति
न्यूक्लिक-अम्ल-औषधानि जैव-चिकित्सा-क्षेत्रे तरङ्गं प्रक्षिप्तवन्तः, भविष्यस्य चिकित्सा-सेवायाः प्रमुख-विकास-दिशा इति अपि गण्यन्ते । चीनी विज्ञान-अकादमीयाः शिक्षाविदः पेकिंग-विश्वविद्यालयस्य औषधशास्त्रस्य प्राध्यापकः च झाङ्ग-लिहे इत्यनेन उक्तं यत् न्यूक्लिक-अम्ल-औषधानि लघु-अणु-औषधानां, मोनोक्लोनल-प्रतिपिण्डानां च अनन्तरं तृतीय-पीढीयाः अभिनव-औषधानि इति मन्यन्ते | तथा औषधप्रतिरोधप्रवणाः न भवन्ति। न्यूक्लिक-अम्ल-औषधानां २०२३ तमे वर्षे विपण्यां बहुविधाः उत्पादाः सन्ति, येषु न्यूनघनत्वयुक्तं लिपोप्रोटीन्, एएलएस च लक्ष्यं कृत्वा औषधानि सन्ति ।
सम्मेलने चीनीयविज्ञान-अकादमीयाः शिक्षाविदः, चीनी-विज्ञान-अकादमीयाः हाङ्गझौ-चिकित्साविज्ञान-संस्थायाः निदेशकः च तान वेइहोङ्गः अपि दर्शितवान् यत् न्यूक्लिक-अम्ल-औषधानां अनेकाः प्रकाराः सन्ति, येषां परीक्षणं, संश्लेषणं, परिवर्तनं च कर्तुं शक्यते प्रयोगशालापरीक्षणद्वारा, पारम्परिकौषधानां स्थाने च क्षमता अस्ति। तान वेइहोङ्गस्य दृष्ट्या न्यूक्लिक-अम्ल-औषधानां विषये संशोधनं जैव-चिकित्सा-क्षेत्रे नूतनान् अवसरान् आनयति ।
तदतिरिक्तं अन्तर्राष्ट्रीयविपण्ये अपि घरेलु-नवीन-औषध-कम्पनयः महतीं प्रगतिम् अकरोत्, अमेरिकी-एफडीए-द्वारा अनेकानि नवीन-औषधानि अनुमोदितानि सन्ति, व्यावसायिकीकरण-पदे च प्रविष्टानि सन्ति तस्मिन् एव काले घरेलु-नवीन-औषध-कम्पनयः बहुविध-अनुज्ञापत्र-आउट-व्यवहारं सम्पन्नवन्तः, तेषां भागिनानां मध्ये अनेकानि प्रमुखाणि अन्तर्राष्ट्रीय-औषध-कम्पनयः सन्ति, एतेन ज्ञायते यत् चीनस्य अभिनव-औषध-कम्पनीनां प्रभावः, प्रतिस्पर्धा च अन्तर्राष्ट्रीय-विपण्ये वर्धमानः अस्ति
विण्ड्-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य सितम्बरमासपर्यन्तं वैश्विकं नवीन-औषध-विपण्यं १.७ खरब-युआन्-पर्यन्तं भविष्यति, यत् अभिनव-औषध-बाजारस्य विशाल-क्षमताम्, विकास-गतिञ्च दर्शयति
औषधचिकित्सापरीक्षा आरभ्यत इति समयं लघु कुर्वन्तु
नीतीनां प्रक्रियाणां च श्रृङ्खलायाः अनुकूलनस्य माध्यमेन अभिनव-औषधानां प्रक्षेपणस्य गतिः त्वरिता अभवत्, तथा च तत्काल-आवश्यक-चिकित्सा-औषधानां अनुमोदन-समय-सीमा महतीं लघुकृता, येन अभिनव-औषध-उद्योगस्य विकासाय अनुकूलाः परिस्थितयः सृज्यन्ते
अन्तिमेषु वर्षेषु मम देशस्य अभिनव-औषध-अनुमोदन-तन्त्रे नूतनानां औषधानां प्रक्षेपणं शीघ्रं कर्तुं, चिकित्सा-आवश्यकतानां पूर्तये च बहुविध-सुधाराः कृताः |. 31 जुलाई, 2024 दिनाङ्के राज्यस्य खाद्य-औषध-प्रशासनेन "अभिनव-औषधानां नैदानिक-परीक्षणस्य समीक्षा-अनुमोदनस्य अनुकूलनार्थं पायलट-कार्य-योजना" जारीकृता, यत्र अभिनव-औषधानां नैदानिक-परीक्षणानां समीक्षा-अनुमोदन-तन्त्रस्य अनुकूलनं, मुख्यं सुदृढं कर्तुं प्रस्तावः कृतः औषध-नैदानिक-परीक्षण-आवेदकानां उत्तरदायित्वं, तथा च औषध-नैदानिक-परीक्षणेषु सुधारं कृत्वा अभिनव-औषधानां नैदानिक-परीक्षणेषु जोखिमानां पहिचानस्य प्रबन्धनस्य च क्षमता भवति, येन ते अभिनव-औषधानां कृते नैदानिक-परीक्षण-अनुप्रयोगानाम् समीक्षां, अनुमोदनं च ३० कार्यदिनेषु पूर्णं कर्तुं समर्थाः भवन्ति, औषधचिकित्सापरीक्षा आरभ्यत इति समयं लघुकरणम्। पायलट् कार्यं एकवर्षं यावत् भवति पायलट् क्षेत्रे न्यूनातिन्यूनं १० प्रजातीनां नैदानिकपरीक्षणस्य आवेदनसमीक्षा अनुमोदनं च सम्पन्नं भविष्यति, नैदानिकपरीक्षणं च आरब्धं भविष्यति।
राज्यस्य खाद्य-औषध-प्रशासनस्य निदेशकः ली ली इत्यनेन राज्यपरिषद्-सूचनाकार्यालयेन अद्यतने उच्चगुणवत्ता-विकासस्य प्रवर्धनविषये पत्रकारसम्मेलने सूचितं यत् २०१८ तमे वर्षे स्थापनायाः अनन्तरं राज्यस्य खाद्य-औषध-प्रशासनेन ३५७ औषधानि विमोचितानि सन्ति तथा च... 494 चिकित्सायन्त्रसमीक्षाप्रौद्योगिकीः मार्गदर्शकसिद्धान्ताः संयुक्तरूपेण विगतकेषु दशकेषु अतिक्रमयन्ति, येन औषधयन्त्राणां अनुसंधानविकासनवाचारस्य तकनीकीसमीक्षायाः च सशक्तसमर्थनं प्राप्यते।
समाचारानुसारम् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं राज्यस्य खाद्य-औषध-प्रशासनेन ३१ नवीन-औषधानां ४६ नवीन-चिकित्सा-उपकरणानाम् अनुमोदनं कृतम्, यत् गतवर्षस्य समानकालस्य तुलने क्रमशः १९.२३%, १२.१६% च वृद्धिः अभवत् लघु-अणु-लक्षित-चिकित्सा, प्रतिरक्षा-चिकित्सा, कोशिका-चिकित्सा इत्यादिक्षेत्रेषु अभिनव-औषधानां विदेशेषु पर्याप्तं प्रगतिः अभवत्, तथा च चीन-देशस्य अभिनव-औषधानां वैश्विक-बाजारस्य मान्यता निरन्तरं वर्धमाना अस्ति उच्चस्तरीयचिकित्सायन्त्राणि यथा शल्यचिकित्सारोबोट्, कृत्रिमहृदयः, कार्बनआयनचिकित्साप्रणाली च क्रमशः प्रक्षेपिताः, केचन उत्पादाः विश्वे अग्रणीस्थानेषु सन्ति
बीजिंग बिजनेस डेली रिपोर्टर वाङ्ग यिन्हाओ
(स्रोतः : बीजिंग बिजनेस दैनिक)