2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले नीति "उपहारसंकुलस्य" संकुलस्य गहनवितरणेन सह, शेयरबजारस्य तीव्रप्रगतेः तुलने, बन्धकविपण्ये "रोलरकोस्टर" प्रवृत्तिः अभवत्, यत्र तुल्यकालिकरूपेण बृहत् उतार-चढावः अनुभवन्ति विगतसप्ताहे (सेप्टेम्बर् २३-२९) प्रथमं सर्वकारीयबन्धकानां उपजः न्यूनीभूतः ततः वर्धितः गतसप्ताहे १० वर्षीयस्य सर्वकारीयबाण्ड्-पत्रेषु उपजः १२.८३बीपी-वृद्ध्या २.१७% यावत् अभवत् ।
बन्धकविपण्ये वर्तमानस्य आघातस्य कारणानां विषये सामान्यतया उद्योगस्य मतं यत् एकतः व्याजदरे कटौती, आरक्षितापेक्षा अनुपातः इत्यादीनां अनुकूलनीतीनां कार्यान्वयनानन्तरं बन्धकविपण्ये लाभग्रहणस्य तरङ्गः दृष्टः अपरपक्षे नीतिसङ्कुलस्य प्रारम्भानन्तरं शेयरबजारः तीव्ररूपेण वर्धितः, तथा च विपण्यजोखिमस्य भूखः परिवर्तनं जातम्, तथा च स्टॉक्-बॉण्ड्-योः सीसा-प्रभावस्य अन्तर्गतं शेयर-बजारे अधिकानि धनराशिः प्रवहन्ति तदनुरूपं बन्धकेषु दीर्घकालीनभावना दमिता, बन्धकमूल्यानि अपि प्रभावितानि अभवन् ।
विपण्यदृष्टिकोणं पश्यन्, यद्यपि बन्धकविपण्यं अद्यापि अल्पकालिकनीतिचरानाम्, तथैव संस्थागतमानसिकता, मोचनप्रतिक्रियाजोखिमाः, बन्धकआपूर्तिः इत्यादीनां विक्षोभजनककारकाणां सम्मुखीभवति तथापि दीर्घकालं दृष्ट्वा आर्थिकमूलभूताः महत्त्वपूर्णाः कारकाः भवितुम् अर्हन्ति बन्धकविपण्यस्य दीर्घकालीनप्रवृत्तिं प्रभावितं कुर्वन्। वर्तमान मौलिकस्थितिः बन्धकविपण्यप्रवृत्तेः पूर्णविपर्ययस्य समर्थनं न करोति । हुआताई सिक्योरिटीज इत्यनेन उक्तं यत् वित्तीयनीतीनां "संयोजनमुष्टि" इत्यस्य अनन्तरं अपेक्षा अस्ति यत् अनेकाः वृद्धिशीलनीतयः मार्गे सन्ति, दीर्घकालीनावकाशस्य अनन्तरं अधिकानि नीतयः कार्यान्विताः भवितुम् अर्हन्ति। नीतिमिश्रणेन मौलिकदबावः न्यूनीकृतः, परन्तु आर्थिकगतिः, निगमवित्तपोषणस्य आवश्यकताः, समर्थकमौद्रिकनीतयः, संस्थागतविनियोगदबावः इत्यादयः अद्यापि विपर्यस्ताः न अभवन्, बन्धकविपण्यस्य मध्यतः दीर्घकालीनपर्यन्तं प्रवृत्तिः अद्यापि विपर्ययः कठिनः अस्ति, तथा समायोजनानन्तरं अद्यापि अवसराः सन्ति। ह्वाबाओ सिक्योरिटीजस्य शोधप्रतिवेदनस्य विश्लेषणं मन्यते यत् फेडरल् रिजर्वः वर्षे व्याजदरेषु कटौतीं करिष्यति इति विचार्य अद्यापि घरेलु आरआरआर-कटाहस्य व्याजदरे कटौतीयाः च स्थानं वर्तते, तथा च व्याजदरेषु अवनतिप्रवृत्तिः तथा च बाण्ड्-वृषभप्रवृत्तिः अद्यापि न समाप्तं भवेत्।
हुइआन् कोषस्य बहुरणनीतिसमूहस्य मिश्रितसम्पत्तिनिवेशनिदेशकः हुइआन् युटोङ्ग शुद्धबाण्ड्कोषस्य प्रबन्धकः च झाङ्गकुन् इत्यनेन अपि स्वीकृतं यत् बाण्ड्बाजारः अद्यापि दीर्घकालीनआशावादस्य योग्यः अस्ति। सर्वप्रथमं मौलिकदृष्ट्या वास्तविक-अर्थव्यवस्थायाः पुनर्प्राप्तिः अद्यापि न अभवत्, यथार्थ-अर्थव्यवस्थायाः विकासं प्रबलतया प्रवर्धयितुं वर्तमान-पृष्ठभूमि-अन्तर्गतं मौद्रिक-नीतेः न्यून-व्याज-दराणि स्थापयितुं आवश्यकता वर्तते, अतः चिन्तायाः अपि आवश्यकता नास्ति | व्याजदराणां तीव्ररूपेण मन्दगतिः गमनस्य विषये बहु। द्वितीयं, अस्मिन् नीतौ उल्लिखितानां रिजर्व-आवश्यकतानां व्याजदराणां च अप्रत्याशित-कमीकरणेन व्याज-दर-केन्द्रे अधोगति-परिवर्तनं भविष्यति वैश्विक-व्याज-दर-कटाहस्य सन्दर्भे एतत् समग्र-आर्थिक-वातावरणस्य, अन्तर्राष्ट्रीय-वातावरणस्य च अनुरूपम् अस्ति तृतीयम्, अस्याः नीतेः कार्यान्वयनानन्तरं अल्पकालीन-मध्यमकालीन-ऋण-बन्धनानां अधिकं लाभः अपेक्षितः अस्ति । "यतो हि सामान्यतया व्याजदरे कटौती वा आरआरआर कटौती वा, व्याजदरबाण्ड्स्तरस्य पूर्वमेव मार्केट् इत्यनेन पूर्वमेव प्रतिक्रिया कृता अस्ति। अल्पकालीन-मध्यमकालीन-ऋण-बाण्ड्-विषये तु, निधि-दमनस्य कारणात् अतीते अनुकूलनीतीनां प्रवर्तनानन्तरं दीर्घकालं यावत् उत्तमं परिणामं भविष्यति"। अन्ते झाङ्ग कुन् इत्यस्य मतं यत् व्याजदरबाण्ड्-उत्पादानाम् कृते अस्थिरता-प्रवर्धनम् अपि अवसरः अस्ति । तदनन्तरं जोखिमस्य भूखस्य उतार-चढावः तदनुरूपव्यापारस्य अवसरान् आनयिष्यति। विपण्यां विस्तृत-उतार-चढावस्य मध्ये व्यापार-केन्द्रित-उत्पादानाम् अधिकं अनुकूलं वातावरणं भविष्यति इति अपेक्षा अस्ति ।
झाङ्ग कुन् इत्यनेन प्रबन्धितः हुइआन् युटोङ्ग शुद्धबन्धकोषः सम्प्रति ब्याजदरबाण्ड्निवेशे केन्द्रितः अस्ति, तथा च अधिकतया उत्तमतरलतायुक्तानि बन्धनप्रकाराः धारयति इदं मुख्यतया "आवंटन + व्यापार" रणनीतिं स्वीकरोति, अल्पावधिव्याजदरबन्धनानां तलस्थानरूपेण उपयोगं करोति, जोखिमप्राथमिकतानां मौलिकतानां च मोड़बिन्दुं गृह्णाति, अवधिरणनीत्याः माध्यमेन उपजस्य अधोगति-स्विंग्-मध्ये भागं गृह्णाति, स्विंगं जब्धयितुं प्रयतते च ड्राडाउन् नियन्त्रणस्य आधारेण व्यापारस्य अवसराः , पोर्टफोलियो रिटर्न् वर्धयितुं।
जोखिमचेतावनी : अस्मिन् लेखे दृश्यानि निवेशपरामर्शं वा प्रतिबद्धतां वा न भवन्ति, तथा च कोषस्य पूर्वप्रदर्शनं तस्य भविष्यस्य प्रदर्शनं न सूचयति। विपण्यं जोखिमपूर्णं वर्तते, निवेशस्य सावधानतायाः आवश्यकता वर्तते।