समाचारं

"झियान्-नगरे हिमपातः अस्ति" इति अफवाः प्रसारयितुं एकः नेटिजनः निरुद्धः अभवत् । वकील विश्लेषण एवं व्याख्या

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के शीआन् नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य सिन्चेङ्ग् शाखायाः पुलिस-रिपोर्ट् जारीकृता नेटवर्क-यातायातस्य प्राप्त्यर्थं ३३ वर्षीयः नेटिजनः लियू अन्तर्जाल-माध्यमेन "snowing in shi'an" इति मिथ्या-वीडियो प्रसारितवान् , जनदर्शनं बाधितं कृत्वा प्रतिकूलप्रभावं जनयति स्म जनसुरक्षाब्यूरो इत्यनेन कानूनस्य अनुसरणं कृतम् ।

रेड स्टार न्यूज इत्यस्य संवाददातृभिः अवलोकितं यत् अद्यतनकाले केचन प्रकरणाः येषु ऑनलाइन-अफवाः निबद्धाः सन्ति, तेषु अपि विस्तृतचर्चा आरब्धा अस्ति । यथा, जुलै-मासस्य २७ दिनाङ्के झोउ इत्यनेन हेङ्गयाङ्ग-फेरिस्-चक्रस्य विषये पञ्च समानानि मिथ्याचित्राणि च एकस्मिन् एप्-इत्यत्र प्रसारितानि यत्र "वयम् अपि प्रथमाः जनाः तस्मिन् सवाराः स्मः" इति पाठः आसीत्, ततः कानूनानुसारं पुलिसैः प्रशासनिकदण्डः दत्तः ९ मार्चमासस्य १८ दिनाङ्के भूकम्पस्य अनन्तरं चेन् उच्चैः भवने शङ्कितायाः दरारस्य भिडियो स्थापितवान् पश्चात् गृहस्य मध्ये विद्यमानः दरारः विस्तारसन्धिः इति स्थले एव सत्यापितः अन्तर्जालस्य अफवाः कारणतः ५ दिवसान् यावत् feidong county public security bureau इति ।

केचन नेटिजनाः भ्रमं प्रकटितवन्तः यत् अन्तर्जालस्य उपयोगे किमपि डींगं मारयित्वा वा कतिपयानां घटनानां दुर्बोधं कृत्वा प्रासंगिककायदानानां उल्लङ्घनं कर्तुं शक्यते वा?

▲"it's snowing in shi'an" इत्यस्य नकली-वीडियो-स्क्रीनशॉट्-चित्रं ऑनलाइन-रूपेण प्रसारितम्

उपर्युक्तप्रकरणानाम् प्रतिक्रियारूपेण अखिलचीनवकीलसङ्घस्य प्रशासनिककानूनव्यावसायिकसमितेः सदस्यः वकीलः युआन युलाईः, सिचुआन ज़ोङ्गमु लॉफर्मस्य वकीलः झाङ्ग बिङ्ग्याओ, शान्क्सी हेङ्गडा लॉ फर्मस्य वरिष्ठः भागीदारः झाओ लिआङ्गशान् च कुण्डः च -प्रसिद्धः जनहितवकीलः, विश्लेषणं कृत्वा प्रश्नानाम् उत्तरं दत्तवान्।

—①—

“डींगं” करणस्य, अफवाः प्रसारणस्य च मध्ये

किं भेदः ?

वकीलः झाङ्ग बिङ्ग्याओ अवदत् यत् यदि "डींगंकारः" सीमां लङ्घयति तर्हि तत् कानूनस्य उल्लङ्घनं भवितुम् अर्हति। विशिष्टाभ्यासेन सार्वजनिकसुरक्षा-अङ्गाः लोकसुरक्षाप्रशासनदण्डकानूनानुसारं मुख्यतया अनुच्छेद-२५ आधारेण "डींगं मारयितुं" दण्डं ददति, अर्थात् "यः कोऽपि निम्नलिखितकार्यं करोति सः पञ्चदिनात् न्यूनं न भवति किन्तु न" इति दशदिनाधिकं, पञ्चशतयुआनाधिकं न दण्डः अपि भवितुम् अर्हति।" दण्डः; यदि परिस्थितिः तुल्यकालिकरूपेण लघुः अस्ति तर्हि सः पञ्चदिनाधिकं न निरुद्धः भवेत् अथवा ५०० युआनतः अधिकं न दण्डितः भवेत्: (१) अफवाः प्रसारयन् , खतराणां, महामारीणां, पुलिसस्थितीनां च मिथ्यारूपेण सूचनां दत्त्वा, अन्यथा वा जनव्यवस्थां जानी-बुझकर बाधितुं वा..."

तदतिरिक्तं अनुच्छेद २६ आधारितः उत्तेजनाखण्डः अपि अस्ति । अर्थात् “यः कश्चित् निम्नलिखितकार्यं करोति सः पञ्चदिनात् न्यूनं न भवति परन्तु दशदिनाधिकं न भवति, अपि च पञ्चशतयुआनाधिकं न दण्डं प्राप्नुयात् यदि परिस्थितयः गम्भीरतराः सन्ति दशदिनात् न्यूनं न किन्तु पञ्चदशदिनात् अधिकं न निरुद्धः, युआनसहस्रात् अधिकं न दण्डः अपि भवितुम् अर्हति : (४) अन्ये उत्तेजना, क्लेशकर्म च।”

वकीलः झाङ्ग बिङ्ग्याओ इत्यनेन व्याख्यातं यत् उत्तेजनाखण्डे अवलम्बनस्य कारणं मुख्यतया अस्ति यत् सर्वोच्चजनन्यायालयेन सर्वोच्चजनअभियोजकालयेन च "सूचनाजालस्य उपयोगेन आपराधिकप्रकरणानाम् निबन्धने कानूनानां प्रयोगसम्बद्धानां अनेकानाम् विषयाणां व्याख्या" इत्यत्र स्पष्टं कृतम् अस्ति to commit defamation and other criminal cases" that "...fabricated false information, अथवा यः ज्ञात्वा सूचनाजालेषु मिथ्यासूचनाः प्रसारयति, अथवा सूचनाजालेषु प्रसारयितुं वा कष्टं जनयितुं जनान् संगठयति वा निर्देशयति वा, जनव्यवस्थायां गम्भीरं अव्यवस्थां जनयति, सः भविष्यति आपराधिककानूनस्य अनुच्छेद 293, अनुच्छेद 1 (4) इत्यस्य अनुसारं दण्डितः मदस्य प्रावधानानाम् अनुसारं “कलहं चिन्वन् क्लेशान् उत्तेजितुं” अपराधः दण्डितः भविष्यति “वास्तविकतायां केचन सार्वजनिकसुरक्षाअङ्गाः सार्वजनिकरूपेण आरोपयिष्यन्ति एतां स्थितिं पूरयन्तः सुरक्षादण्डाः, परन्तु अपराधस्य स्तरं न प्राप्नोति ।

वकीलः झाओ लिआङ्गशान् इत्यनेन उक्तं यत् लोकसुरक्षाप्रशासनदण्डकानूनस्य अनुच्छेदस्य २५ प्रावधानानाम् अनुसारं अपराधिना लोकव्यवस्थां बाधितुं तथ्यानि कल्पितानि इति निर्धारयितुं त्रयः घटकतत्त्वानि पूरितव्यानि सन्ति प्रथमं वस्तुनिष्ठरूपेण अपराधिना अफवाः प्रसारिताः द्वितीयं, हानिकारकपरिणामानां दृष्ट्या , अपराधिनः अफवाः प्रसारयितुं व्यवहारः जनव्यवस्थां बाधितवान्;

"सार्वजनिकव्यवस्था" इत्यस्य अमूर्तसंकल्पना कथं अवगन्तुं शक्यते ? वकीलः झाओ लिआङ्गशान् इत्यस्य मतं यत् लोकसुरक्षाप्रशासनदण्डकानूनस्य अनुच्छेदः २५, मद १ मध्ये निर्धारितस्य "सार्वजनिकव्यवस्था" इत्यस्य व्याख्या "सार्वजनिकजीवनस्य स्थिरता, शान्तिश्च" इति करणीयम्, तस्य मूलं मानकक्षेत्रं च सार्वजनिकस्थानेषु वास्तविकव्यवस्था अस्ति . परन्तु वयं सम्प्रति अन्तर्जालस्य द्रुतविकासस्य कालखण्डे स्मः इति दृष्ट्वा न्यायिकव्यवहारे न्यायिकअङ्गाः "सार्वजनिकव्यवस्था" इत्यस्य व्याख्यां विस्तारयिष्यन्ति येन "साइबरस्पेस् क्रमः" अपि अन्तर्भवति

वकीलः झाओ लिआङ्गशान् इत्यनेन सूचितं यत् प्रासंगिकप्रकरणानाम् समीक्षां कृत्वा एतत् ज्ञातुं कठिनं न भवति यत् पुलिसाः प्रायः सर्वे निम्नलिखिततत्त्वानां आधारेण प्रशासनिकदण्डं ददति: अपराधी व्यक्तिगतरूपेण व्यक्तिगतलाभार्थं (यातायातस्य) कृते तथा च ध्यानं प्राप्तुं मिथ्यासूचनाः प्रसारयति, यस्य परिणामः भवति साइबरस्पेस् क्रमं बाधमानं अग्रे प्रेषणं सापेक्षं च बहूनां संख्या।

"किन्तु 'डिग'-प्रसारणयोः मध्ये स्पष्टः अन्तरः अस्ति। सर्वप्रथमं द्वयोः व्यक्तिपरकप्रयोजने भिन्नौ स्तः। 'प्रशंसा' इत्यस्य उद्देश्यं स्वस्य आडम्बरस्य तृप्त्यर्थं स्वस्य क्षमतां दर्शयितुं अतिशयोक्तिं च कर्तुं भवति, अफवाः प्रसारयितुं तु तृप्त्यर्थं भवति।" self-interest , आर्थिकहितैः मोहितः आसीत् तथा च सामाजिकव्यवस्था बाधितवती द्वितीयतः 'डींगंकारस्य' सार्वजनिकहानिः नास्ति, सार्वजनिकव्यवस्थां बाधितुं किमपि न, यदा तु अफवाः प्रसारयितुं किञ्चित् हानिकारकं भवति, सार्वजनिकं च जनयिष्यति आतङ्कः वास्तविकसमाजः च।”

वकीलः झाओ लिआङ्गशान् इत्यनेन बोधितं यत् "डींगंकारः" अवैधः वा अफवाहप्रचारः वा न भवेत्, परन्तु यदि "डींगंकारः" व्यक्तिगतलाभार्थं (यातायातस्य) भवति, यस्य कारणेन बहूनां पुनः पोस्ट्-करणं भवति, साइबर-अन्तरिक्षस्य क्रमं च बाधितं भवति, तर्हि "डींगंकारः" परिवर्तते तस्य स्वादं च विरक्तं भवति। एकदा "डींगंकारः" अफवाः प्रसारयितुं वर्धते तदा तत् अवैधं भवति, कानूनीप्रतिबन्धानां सामनां करिष्यति ।

▲icphoto इत्यस्य अनुसारं सूचनाः चित्राणि च

—②—

"शियान्-नगरे हिमपातः अस्ति" इति अफवाः प्रसारयितुं दण्डितः ।

किमर्थं चिन्ता जनयति ?

वकीलः युआन् युलाई इत्यनेन दर्शितं यत् सार्वजनिकसुरक्षाप्रबन्धनदण्डस्य प्रशासनिकदण्डस्य च मुख्यं उद्देश्यं शिक्षा अस्ति, "दण्डार्थं दण्डः" च परिहर्तव्यः अन्तिमेषु वर्षेषु न्यायमन्त्रालयेन "प्रथमापराधेषु दण्डः नास्ति" इति अपि बोधितम्, अर्थात् यदि प्रथमापराधस्य उल्लङ्घनं भवति तथा च हानिकारकपरिणामाः लघुः भवति, समये च सम्यक् भवति तर्हि प्रशासनिकदण्डः न भवितुं शक्नोति

वकीलः युआन् युलाई इत्यनेन उक्तं यत् पक्षैः प्रसारितानां मिथ्यासूचनानां कारणेन लोकव्यवस्थायाः बाधायाः गम्भीराः परिणामाः अभवन् वा इति दण्डः दातव्यः वा इति महत्त्वपूर्णं मानदण्डं भवितुमर्हति। यथा, “it’s snowing in xi’an today” इत्यादिसूचनाः जनव्यवस्थां बाधते वा इति कथं न्यायः करणीयः इति समस्या । तदतिरिक्तं लोकव्यवस्थां विघटयितुं सम्बद्धपक्षेषु व्यक्तिपरकदुर्भावः अस्ति वा इति अपि विचारणीयः ।

"हेफेई हाउस एक्सपैन्शन जॉइण्ट्स्" इति घटनायां तत्र सम्बद्धः व्यक्तिः अवदत् यत् "भूकम्पस्य अनन्तरं उच्चैः भवनेषु दरारः प्रादुर्भूताः" यदि केवलं व्यक्तिः एव शङ्कितः भवति, सर्वेषां ध्यानं आकर्षयितुं आशां करोति च तर्हि तत् दुर्भावनापूर्णं न गणनीयम् .

"यदि सम्बन्धितपक्षस्य अफवाः प्रसारयितुं व्यक्तिपरकः अभिप्रायः अस्ति तर्हि सः खलु लोकसुरक्षाप्रशासनदण्डकानूनस्य उल्लङ्घनं कर्तुं शक्नोति। तथापि यदि सम्बन्धितपक्षः संशोधनं कृत्वा परिणामान् समाप्तं करोति तर्हि एतदपि ध्यानं दातव्यं, दण्डः न भविष्यति दत्तः अथवा लघुतरः दण्डः दीयते" इति वकीलः युआन् युलाई अवदत्।

वकीलः झाङ्ग बिङ्ग्याओ इत्यनेन अपि उक्तं यत् "डींगंकारः अवैधः नास्ति" इति उक्तिः, एतेन ज्ञायते यत् जनानां जीवने सम्यक् "डींगंकारः" अपि आवश्यकः अस्ति be no untrue words केचन कठिनं कार्यं कर्तुं बाध्यन्ते।

लोकसुरक्षाप्रशासनदण्डकानूनस्य अनुच्छेदः २५, २६ च तेषां व्याख्यासु लोकव्यवस्थां बाधितुं, लोकव्यवस्थायाः गम्भीरविकारं जनयितुं च इत्यादीनि व्यञ्जनानि सन्ति "डींगः" अवैधः अस्ति वा, सीमासु व्यवहारे व्यक्तिपरकदुर्भावना अस्ति वा, तस्य हानिकारकपरिणामः भवति वा, अर्थात् सार्वजनिकविकारः भवति वा इति च अन्तर्भवितव्यम्

वकीलः झाङ्ग बिङ्ग्याओ इत्यनेन दर्शितं यत् "झियान्-नगरे हिमपातः अस्ति", "ते फेरिस्-चक्रस्य सवारीं कर्तुं प्रथमेषु अन्यतमाः सन्ति" इत्यादीनां अफवाः प्रसारयितुं जनसमूहः चिन्ताम् अव्यञ्जयति इति मूलकारणम् अस्ति यत् ते एतत् चिन्तयितुं शक्नुवन्ति एतानि टिप्पण्यानि सार्वजनिकव्यवस्थायाः अत्यधिकं हानिकारकं न भवन्ति।

"एतत् समानपरिस्थितौ दण्डं प्रदातुं सार्वजनिकसुरक्षाअङ्गानाम् सावधानता आवश्यकी भवति। अर्थात् सामग्री सत्यं वा इति अतिरिक्तं, प्रासंगिकव्यवहारः सार्वजनिकव्यवस्थां बाधते वा, कारणसम्बन्धः अस्ति वा इति द्रष्टुं अधिकं सत्यापनम् आवश्यकम् व्यवहारस्य परिणामस्य च मध्ये न रूक्षप्रवर्तनं एकेन दण्डेन दण्डितः भविष्यति" इति वकीलः झाङ्ग बिङ्ग्याओ अवदत्।

रेड स्टार न्यूजस्य संवाददाता वाङ्ग युचेङ्गः