अध्ययनस्य एकं वर्षं न्यूनम् ! अनेके विश्वविद्यालयाः आधिकारिकतया शैक्षणिकव्यवस्थायाः लघुकरणस्य घोषणां कृतवन्तः एतेन किं संकेतं प्रकाशितम्?
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
huasheng ऑनलाइन सर्वमाध्यम रिपोर्टर लियू jiaxuan संवाददाता यू jingyi
अधुना एव अनेके विश्वविद्यालयाः २०२४ तमे वर्षे स्नातकप्रमुखानाम् समायोजनस्य परिणामान् गहनतया घोषितवन्तः । अपूर्णसांख्यिकीयानाम् अनुसारं सम्प्रति १० तः अधिकाः विश्वविद्यालयाः वास्तुकला, परिदृश्यवास्तुकला, नगरनियोजनम् इत्यादीनां वास्तुकलासम्बद्धानां प्रमुखविषयाणां अध्ययनस्य अवधिं ५ वर्षेभ्यः ४ वर्षेभ्यः न्यूनीकर्तुं योजनां कुर्वन्ति
विद्यालयव्यवस्थायाः लघुकरणस्य पृष्ठतः के संकेताः प्रकाशिताः सन्ति ? संवाददाता साक्षात्कारं कृतवान्।
विपण्यपरिवर्तनस्य अनुकूलतायै वास्तुशिल्पप्रमुखाः स्वस्य शैक्षणिककालं लघुकृतवन्तः ।
लघुशैक्षणिककालयुक्तानां प्रमुखानां एषः समूहः वास्तुकलाप्रमुखविषयेषु केन्द्रितः अस्ति । कुन्मिंग् विज्ञानप्रौद्योगिकीविश्वविद्यालयेन विमोचितस्य "२०२४ तमे वर्षे परिदृश्यवास्तुकलाप्रमुखस्य शैक्षणिकप्रणालीं समायोजयितुं आवेदनम्" इत्यस्य अनुसारं २० तः अधिकेषु विश्वविद्यालयेषु परिदृश्यवास्तुकलाप्रमुखस्य चतुर्वर्षीयशैक्षणिकव्यवस्था अस्ति हुनानप्रान्ते विश्वविद्यालयेषु चाङ्गशा विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य परिदृश्यवास्तुकलाप्रमुखं, हुनानविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य वास्तुकलाप्रमुखं च द्वयोः अपि ५ वर्षीयकार्यक्रमात् ४ वर्षीयकार्यक्रमेषु परिवर्तनस्य योजना अस्ति
पूर्वं वास्तुकलाप्रमुखानाम् शैक्षणिकव्यवस्था तुल्यकालिकरूपेण दीर्घा आसीत्, मुख्यतया द्वयोः पक्षयोः कारणतः ।
एकतः अन्तर्राष्ट्रीयमानकैः सह एकीकृत्य २००८ तमे वर्षे चीनस्य, अमेरिकादेशस्य, कनाडादेशस्य अन्येषां देशानाम् वास्तुशिक्षणव्यावसायिकशिक्षामूल्यांकनप्रमाणीकरणसंस्थाभिः संयुक्तरूपेण केन्बरावास्तुशिक्षासम्झौते हस्ताक्षरं कृतम्, यस्मिन् नियमः अस्ति यत् केवलं पञ्चवर्षेभ्यः एव अन्तर्राष्ट्रीयपरस्परमान्यतां प्राप्तुं व्यावसायिकशिक्षां सम्पन्नं कर्तुं शक्यते।
अपरपक्षे यतः वास्तुकला प्रमुखाः विज्ञानं, अभियांत्रिकी, उदारकला, कला इत्यादीनि बहवः क्षेत्राणि आच्छादयन्ति, तस्मात् ज्ञानव्यवस्था विस्तृता अस्ति तथा च अस्य मूलभूतशिक्षणसामग्रीणां प्रशिक्षणलक्ष्याणां च दीर्घकालं यावत् शिक्षणचक्रस्य आवश्यकता भवति
परन्तु अन्तिमेषु वर्षेषु अचलसम्पत्-उद्योगे मन्दता इत्यादिभिः विविधैः कारकैः प्रभाविताः पारम्परिकाः सिविल-इञ्जिनीयरिङ्ग-प्रमुखाः दुविधायां सन्ति रोजगारस्य प्रतिस्पर्धात्मकदबावस्य सामना करणं, विद्यालयस्य अवधिं लघुकरणं, शीघ्रं स्नातकपदवीं प्राप्तुं च सामनाकरणरणनीतिः अभवत् ।
"यदि भवान् शीघ्रमेव स्नातकपदवीं प्राप्नोति, शीघ्रमेव रोजगारं प्राप्नोति तर्हि यथाशीघ्रं व्यावहारिकपरियोजनानुभवं संचयितुं शक्नोति।" सा मन्यते यत् निर्माण-इञ्जिनीयरिङ्ग-उद्योगस्य अनुभवसञ्चयार्थं परियोजनासु अवलम्बनस्य आवश्यकता वर्तते, दीर्घकालीनशैक्षणिकव्यवस्था च व्यावसायिकप्रतिभानां संवर्धनार्थं अनुकूला नास्ति कार्यस्थले शीघ्रं प्रवेशस्य अर्थः भवति यत् पूर्वं वास्तविकपरियोजनानां सम्पर्कः भवति, तस्मात् भवतः करियरस्य शिरःप्रारम्भः भवति ।
तदतिरिक्तं अध्ययनसमयस्य अधिकव्ययः छात्रेषु चिन्ताम् अपि जनयितुं शक्नोति ।
"यदि स्नातकपदवीं प्राप्तुं पञ्चवर्षं, स्नातकोत्तरपदवीं प्राप्तुं त्रीणि वर्षाणि च भवन्ति, तथा च स्नातकोत्तरपदवीं प्राप्तुं अष्टवर्षं यावत् समयः भवति तर्हि छात्राणां कृते समयव्ययः अतीव अधिकः भवति। चाङ्गशा विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य वास्तुकलाविद्यालयस्य उप-डीनः, मन्यते यत् वास्तुकला-सम्बद्धाः प्रमुखाः स्नातक-व्यवस्था चतुर्वर्षेभ्यः लघुकृता अस्ति, येन प्रभावीरूपेण छात्राणां स्नातकशिक्षां प्राप्तुं समयव्ययः न्यूनीकरोति, यत् छात्राणां रोजगारस्य दबावः, अग्रे अध्ययनार्थं च तेषां उत्साहं वर्धयन्।
एकविंशतिशताब्द्याः शिक्षासंशोधनसंस्थायाः निदेशकः क्षियोङ्ग बिङ्गकी इत्यस्य मतं यत् मम देशस्य शिक्षायां सर्वाधिकं महत्त्वपूर्णः विषयः शैक्षणिकव्यवस्था नास्ति, अपितु वर्तमानशैक्षणिकव्यवस्थायाः आधारेण प्रतिभाप्रशिक्षणस्य गुणवत्तां कथं सुनिश्चितं कर्तव्यम् इति। "अन्येषु शब्देषु, यतो हि प्रतिभानां गुणवत्तायाः प्रभावीरूपेण गारण्टी न कृता, तथा च शिक्षायाः वर्षाणां संख्यायाः प्रतिभानां गुणवत्तायाः च मध्ये निकटसकारात्मकः सहसम्बन्धः नास्ति, अतः समाजात् शैक्षणिकव्यवस्थायाः लघुकरणस्य आह्वानं कृतम् अस्ति। अध्ययनात् आरभ्य वर्षद्वयं यावत् छात्राणां क्षमतासु सुधारः न अभवत्, किमर्थं न विद्यालयव्यवस्थां लघु कृत्वा छात्रान् विद्यालयं प्रविश्य रोजगारं प्राप्तुं शीघ्रं स्नातकपदवीं प्राप्तुं न शक्नुवन्ति?”
शिक्षायाः त्वरिततायै अस्माभिः “गुणवत्तासुधारः” अपि कर्तव्यः ।
अस्मिन् वर्षे मार्चमासे शिक्षामन्त्रालयेन २०२३ तमे वर्षे सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखानाम् पञ्जीकरणस्य, अनुमोदनस्य च परिणामाः घोषिताः ।स्नातकप्रमुखविषयाणां परिवर्तनं, रद्दीकरणं, समायोजनं च कुलम् ३,३८९ प्रमुखविषयाणि सम्मिलितवन्तः, यत् इतिहासे सर्वाधिकं बृहत् अस्ति
शैक्षणिकव्यवस्थायाः सुधारः सम्पूर्णशरीरं प्रभावितं करोति, यत्र पाठ्यक्रमस्य परिकल्पना, पाठ्यक्रमस्य मानकानि, पाठ्यपुस्तकस्य निर्माणं, ज्ञानव्यवस्थानिर्माणं च इत्यादिषु अनेकपक्षेषु समायोजनं भवति
शिक्षणस्य गुणवत्ताप्रशिक्षणस्य च गुणवत्तां सुनिश्चित्य शैक्षणिकव्यवस्थायाः लघुकरणं कथं करणीयम्? हुनान् प्रान्ते विश्वविद्यालयाः इष्टतमं संतुलनबिन्दुं अन्वेष्टुं सक्रियकार्याणि कुर्वन्ति।
झोउ चेन् इत्यस्य मतं यत् शैक्षणिकव्यवस्थायाः लघुकरणानन्तरं, अधिकसङ्कुचितस्य कुशलस्य च शिक्षणप्रतिरूपस्य माध्यमेन, अद्यापि ठोससैद्धान्तिकमूलस्य, दृढव्यावहारिकक्षमतायाः च सह यौगिकप्रतिभानां संवर्धनं सम्भवति।
"उदाहरणार्थं, व्यावसायिक-अभ्यासे, अस्माकं परिदृश्य-वास्तुकला-छात्राणां कृते नद्यः, वनानि, अन्ये च परिदृश्यानि विस्तृतानि क्षेत्रयात्राः कर्तुं आवश्यकाः सन्ति। पूर्वं एकस्य पाठ्यक्रमस्य कृते आउटिंग्-इण्टर्न्शिप् सप्ताहं यावत् भवति स्म; परन्तु अधुना, वयं द्वौ संयोजयितुं योजनां कुर्मः courses in the same semester ऑनलाइन पाठ्यक्रमानाम् परियोजनानां च परिचयस्य प्रमुखाः योजनाः पाठ्यक्रमस्य परिवेशानां शिक्षणपद्धतीनां च यथोचितरूपेण अनुकूलनं कृत्वा शिक्षणदक्षतायां गुणवत्तायां च प्रभावीरूपेण सुधारं कर्तुं शक्नुवन्ति।
हुनान विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य नागरिकपर्यावरणइञ्जिनीयरिङ्गविद्यालयस्य डीनः झोउ जी इत्यस्य मतं यत् शैक्षणिकव्यवस्थायाः लघुकरणप्रक्रियायां पाठ्यक्रमस्य डिजाइनस्य तर्कसंगततायाः व्यावहारिकशिक्षणस्य प्रभावशीलतायाः च विषये अधिकं ध्यानं दातव्यम्। विद्यालयस्य वास्तुकलाविभागेन नवीनइञ्जिनीयरिङ्गनिर्माणस्य व्यावसायिकमूल्यांकनस्य च आवश्यकतानुसारं शिक्षणयोजना, पाठ्यक्रमसामग्री, शिक्षणविधिः च व्यापकरूपेण समायोजितं अनुकूलितं च, पारम्परिकभवनानां डिजिटलसंरक्षणं, चिनाकारसांस्कृतिकावशेषाणां बुद्धिमान् मानचित्रणं निरीक्षणं च, भवनं च एकीकृत्य सूचनाप्रतिरूपणप्रौद्योगिकी यथा अत्याधुनिकप्रौद्योगिकी यथा डिजिटलयुग्मप्रौद्योगिकी तथा छात्राणां प्रौद्योगिकीनवाचारक्षमतां तथा विपण्यअनुकूलनक्षमतां वर्धयितुं, छात्राणां व्यक्तिपरकपरिकल्पनां च उत्तेजितुं सामग्रीषु एकीकृतानि सन्ति।
परन्तु साक्षात्कारं कृतवन्तः बहवः छात्राः मन्यन्ते यत् रोजगारस्य दृष्ट्या पञ्चवर्षीयस्य स्नातककार्यक्रमस्य चतुर्वर्षीयस्य स्नातककार्यक्रमस्य च मध्ये बहु अन्तरं नास्ति
हुनान् विश्वविद्यालये सेतु-सुरङ्ग-इञ्जिनीयरिङ्ग-विषये मुख्यशिक्षकः स्नातक-छात्रः हे लिङ्ग्युन् अद्यैव विभिन्नेषु सिविल-इञ्जिनीयरिङ्ग-पदेषु कार्य-मेलासु भागं गृहीतवान् कार्यानुसन्धानप्रक्रियायाः कालखण्डे सः अवलोकितवान् यत् कार्यानुसन्धानस्य प्रतिस्पर्धां यथार्थतया प्रभावितं कुर्वन्ति मुख्यकारकाः छात्राणां व्यापकगुणवत्ता, व्यक्तिगतक्षमता, स्नातकसंस्थायाः प्रतिष्ठा, स्तरः च सन्ति, यदा तु शैक्षणिकव्यवस्थायां लघुभेदाः तुल्यकालिकरूपेण अल्पाः सन्ति .
व्यावसायिकलक्षणानाम्, उद्योगप्रवृत्तीनां, छात्राणां आवश्यकतानां च अनुकूलतायै वास्तुकलाप्रमुखविषयेषु स्नातकशिक्षा "वेगं करोति" । परन्तु शैक्षणिकव्यवस्था यथापि परिवर्तते तथापि तस्याः अन्तिमगन्तव्यं छात्रकेन्द्रितं उच्चगुणवत्तायुक्तं स्नातकशिक्षा, शिक्षणं, प्रतिभासंवर्धनं च भवितुमर्हति। अतः शैक्षणिकव्यवस्थां लघु कृत्वा प्रतिभाप्रशिक्षणस्य गुणवत्तां कथं सुनिश्चितं कर्तव्यं इति महाविद्यालयानाम् विश्वविद्यालयानाञ्च सम्मुखे महत्त्वपूर्णः विषयः अभवत्।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।